________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
प्रश्नव्याकरणसूत्रे टीका-'एवम्' अमुना प्रकारेण आत्मनः कर्मभिर्वन्धनेन 'नरगतिरियनरअमर गमण पेरंतचक्कवालं' नरकतिर्यड्नराऽमरगमनपर्यन्तचक्रवालं तत्र 'नरकः, तिर्यङ्, नरः, अमरः,' इति चतुर्गतिषु गमनं = तदेव पर्यन्तचक्रवालबाह्यपरिधिमण्डलं यस्य स तथा तमेवम्भूतं संसारसागरं वसन्तीति वक्ष्यमाणेन सम्बन्धः । पुनः कथं भूतमित्याह-'जम्मजरामरणकरणगंभीरदुक्खपक्खुभियपउरसलिलं ' जन्मजरामरणकरणगम्भीरदुःखप्रक्षुभितप्रचुरसलिलं तत्र जन्मजरामरणादिभिः करणैः= साधनभूतैर्यद्गम्भीरदुःखम् अतिमहाक्लेशस्तदेव पशुभितं = अतिवेगव्याकुलितं मचुरं सलिलं जलं यत्र स तथा तम् , यथा समुद्रो विपुलजलराशिपूर्णो भवति तथैव समुद्ररूपः संसारोऽपि जलस्वरूपविविधदुःखव्याप्त इत्यर्थः, एवमेवाग्रेऽपि समुद्रधर्मान् रूपकाऽलङ्कारेण संसारेऽपि प्रदर्शयति पुनर्यथा- 'संजोगविजोग
ये जीव ज्ञानावरण आदि अष्टविध कर्मों से बंधदशा को प्राप्त होकर संसार सागर में रहते हैं सूत्रकार अब वर्णन करते हैं
'एवं नरग' इत्यादि।
टीकार्थ-(एवं) इस प्रकार अपनी आत्माको कर्मों के साथ एक क्षेत्रावगाहरूप बंधदशा से बांधने के कारण ये अदत्तग्राहीजन (नरगतिरियनर अमरगमणपेरंतचक्कवालं ) नरक, तिर्यञ्च, मनुष्य एवं देवगतियों में परिभ्रमण रूप बाह्य परिधिमंडल वाले, तथा (जम्मजरामरणकरणगंभीर दुक्खपरखुभियपउरसलिलं ) जन्म, जरा, मरणजन्य अति महाक्लेशरूप प्रक्षुभित एवं प्रचुर जलवाले संसार सागर में ही चक्कर काटा करते हैं-परिभ्रमण किया करते हैं । सूत्रकार रूपकालंकार से इसी संसार
તે જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મોથી બંધનની દશા પ્રાપ્ત કરીને સંસાર સાગરમાં રહે છે. હવે સૂત્રકાર તેનું વર્ણન કરે છે –
“ एवं नरग" त्याहि. Atथ-" एव" ते ते पोताना मात्भाने भनी साधे से क्षेत्रा॥९३५ माथी पांधवाने २0 ते महत्ताही माणसे “नरगतिरियनरअमरगमणपेरतचक्कवालं” न२४, तिय य, मनुष्य भने हे गतियोमा परिअभय३५ मा परिधिमवाणा, तथा “जम्मजरामरणकरणगंभीरदुक्ख पक्खुभियपउरसलिलं" म, १२, भ२१ ११न्य अतिशय मोटर ४०३५ પ્રશ્નભિત અને પ્રચુર જળવાળા સંસાર સાગરમાં જ ચક્કર લગાવ્યા કરે છેપરિભ્રમણ કર્યા કરે છે, સૂત્રકાર રૂપક અલંકારથી આ સંસારસાગરનું વર્ણન
For Private And Personal Use Only