________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे
घणा इत्यर्थः ‘कोसिगारकी डे' कोशिकारकीट इव 'अट्ठकम्मतंतुषणबंधणेणं' अष्टकर्मतन्तुधनवन्धनेन अष्टकर्मभिः ज्ञानावरणादिलक्षणैः तन्तुभिः = =सूत्रै रिव यद् घनंई बन्धनं तेन ' अप्पगं' आत्मानं ' वेडेंति ' वेष्टयन्ति । यथा कोशीकारकीटाः सूत्राणि मृजन्तस्तैरे व बन्धनभूतै वेष्टिताः भवन्ति तथैव अदत्तादायिनः स्वेनैव क्रियमाणैः ज्ञानावरणादि लक्षणैरष्टकर्मभिः सूत्रस्थानीयैबन्धनैध्यन्ते इति भावः ॥ मू० १८ ॥
अष्टविधकर्मभिर्वद्धाः सन्तः संसारसागरं वसन्तीति तमेव वर्णयन्नाह"एवं नरग' इत्यादि।
मूलम् - एवं नरगतिरियनरअमरगमण - पेरंतचकवालं जम्मजरामरणकरणगंभीरदुक्खपक्खुभियपउरसलिलं संजोग विजोगवीचि-चिंतापसंगपसारिय वहबंधमहल्लविउलकल्लोल-- कलुणविलविय-लोभकलकलंतबोलबहुलं अवमाणणफेणं तिव्वखिंसण-पुलंपुलप्पभूय-रोगवेयग-पराभवविणिवाय-फरुलधरिसणरहती है । अर्थात् ये सदा परजोवोंको संताप पहुंचाने में ही परायण यने रहते हैं तथा ( कोसिगारकीडेव) कोशिकार कीडे की तरह वे ( अट्ठकम्मतंतुघणबंधणेण) आठकर्म रूप तन्तुओं के घनिष्ठ बन्धन से (अप्पाणं) अपने आपको ( वेडेंति ) वेष्टित करते हैं अर्थात् जिस प्रकार कोशिकार कीट सूत्रों का सर्जन करते हुए बंधनभूत उन्हीं सूत्रों से वेष्टित हो जाते है उसी तरह अदत्तग्राहीजन अपने द्वारा किये गये सूत्रस्थानीय ज्ञाना घरण आदि अष्ट कर्मों से जो कि आत्मा को दृढ़रूप वांधनेवाले हैं। बंधदशा को प्राप्त हो जाते हैं ॥ मू-१८ ॥ પાપકૃત્યમાં જ તેમને વધારે શ્રદ્ધા હોય છે, એટલે કે અન્ય જીવોને કષ્ટ पडयावाने ते सहा तत्५२ २७ छ. तथा “कोसिगारकीडेव" शेटानी
म तो “ अदृकम्मतंतुघणबंधणेण” 8 भी तुमाना भरभूत मधनथी " अपाणं " पातानी नतने " वेति" पेटी से छे. मेटम રેશમન કી ( કેરોટ) તંતુઓનું સર્જન કરીને તે તંતુઓને પિતનાં શરીર ફરતા તેમાં લપેટીને તેમાં બંધાઈ જાય છે, તેમ અદત્તાદાન લેનાર માણસ પિતે કરેલા જ્ઞાનાવરણીય આદિ કર્મો કે જે આત્માને મજબૂત રીતે બાંધનારા છે, તે કર્મોરૂપ તંતુથી બંધનની સ્થિતિ પ્રાપ્ત કરે છે સૂ- ૧૮
For Private And Personal Use Only