________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुंद शनी टीका अ०४ सू०५ चक्रवर्तीलक्षणनिरूपणम्
४१५ उरताचाउराहिं सेणाहिं समणुजाइज्जमाणमग्गा तुरंगवई गयवई रहवई नरवई विउलकुला वीसयजसा सारयससिसकल सोम्मवयंणा, सूरा,तिलोक निग्गयपभावा लद्धसदा समत्त भरहाहिवा नरिंदा ससेलवणकाणणं च हिमवंतसागरं तं धीरा भोत्तूणं भरहवासं जियसत्तपवररायसीहापुव्वकडतवप्पभावा निबिटुसंचियसुहा अणेगवाससयमाउव्वंतो भजाहि य जयवयपहाणाहिं लालियंता अतुल सदफरिसरसरूवगंधे य अणुभवित्ता तेवि उवणमंति मरणधम्म अवित्तित्ता कामाणं ॥ सू० ५॥
टीका:- बत्तीसरायवरसहस्साणुजायमग्गा' द्वात्रिंशद् राजवरसहस्रानुयातमार्गाः द्वात्रिंशद् यानि राजवराणां राजप्रमुखानां सहस्राणि तैरनुयातः= अनुगतो मार्गों येषां ते तथा अनुगामि द्वात्रिंशत्सहस्रराजप्रमुखानामधिपतय इत्यर्थः, 'चउसद्विसहस्सपवरजुवतीणयणकंता ' चतुः--पष्टिसहस्रप्रवरयुवतिनयनकान्ताः-चतुःषष्ठिसहस्रपौढतरुणीनां नयनकान्ताः-नधनप्रियाः स्वामीन इत्यर्थः ‘रत्ताभा' रक्तामा रक्ता-विमलशोणीतबाहुल्याद् रक्तवर्णा आमा
फिर वे चक्रवर्ती कैसे होते हैं सो कहते हैं-'घत्तीसरायवर.' इत्यादि।
टीकार्थः- ( बत्तीसरायवरसहस्साणुजायमग्गा) जिनके पीछे २ पतीस हजार मुकुटबद्ध राजा चला करते हैं, अर्थात्-जो अपने अनुगामी ३२ हजार नरेशों के अधिपति होते हैं । (चउसद्विसहस्सपवर जुवतीनयणकता) तथा ६४ चोसठ हजार सर्वश्रेष्ठ युवती स्त्रियों के नयनों को जो आनंदप्रद होते हैं अर्थात् उनके स्वामी होते हैं, तथा (रत्ताभा)जिनके
त पतिया ! राय छ तेनु सूत्र॥२ वधु १ न ४२- "बत्तीसरायवर" ध्याही .
साथ-"बत्तीसरायवरसहस्साणुजायमगा" भनी पाछत्रीस र भुगटધારી સજાઓ ચાલે છે-એટલે કે જે તેમના અનુગામી બત્રીસ હજાર નૂપ तियांना अधिपति डायले " चउसद्रिसहस्सपवरजुवतीनयणकता" यास। હજાર સર્વશ્રેષ્ઠ યુવતીઓનાં નવનેને જે આનંદદાયી હોય છે, એટલે કે તેમના स्वामी जय छ, तथा " रत्तामा " मना शरी२नी मामा विभ २४तनी
For Private And Personal Use Only