________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे समस्तरत्नानि चक्ररत्नानि च यस्ते तथा, अत एव प्रधानाः प्रधानभूताः चतुर्दश रत्नानि यथा “सेणावइ १ गाहावइ २ पुरोहियई तुरग ४ वड़ई५ गय६ इत्थी ७ । चकं ८ छत्तं ९ चम्मं १०, मणि ११ कागणि १२ खग्ग १३ दंडोय १४ ॥" छाया-सेनापति १ गृहपति २ पुरोहित ३ तुरग ४ वर्धकि ५ गज ६ स्त्रियः७। ___ चक्रं ८ छत्रं ९ चर्म १० मणि ११ काकिणी १२ खङ्गः१३ दंडश्च १४ ॥" इति चतुर्दशरत्नानि । तथा ' नवनिहिपइणो ' नवनिधिपतयः नवनिधिनां स्वामिनः । नवनिधयो यथा
" नेसप्पे १ पंडुय २ पिंगले य ३ सव्वरयणे ४ तहामहापउमे ५।
कालेय ६ महाकाले ७ माणवगमहानिहि ८ संखे ९॥ १ ॥” इति, छाया-नैसर्पः१ पण्डुकः२ पिङ्गलश्च ३ सर्वरत्नं ४ तथा महापद्मम् ५ ।
कालश्च ६ महाकाल:७ माणवकमहानिधिः८ शङ्खः९ ॥ १ ॥"
'समिद्धकोसा' समृद्धकोशा: परिपूर्णभाण्डागाराः, 'चाउरता' चतुरन्ताःत्रिष्वन्तेषु समुद्रः, चतुर्थेऽन्ते च हिमवान् पर्वतः, एवं चत्वारोऽन्ताः भूविभागाः जो प्राप्त समस्त रत्नों से एवं चक्ररत्न से पुरूषों में प्रधानभूत माने जाते हैं चक्रवर्ती जिन १४ चौदह रत्नों के अधिपति माने जाते हैं-वे रत्न ये हैं-(१) सेनापति, (२) गाथापति, (३) पुरोहित (४) तुरंग (५) वर्धकि, (६) गज, (७) स्त्री, (८) चक्र, (९) छत्र, (१०) चर्म, (११) मणि, (१२) काकिणी, (१३) खङ्ग (१४) दंड । ( नवनिहिपइणो ) तथा नवनिधियों के जो भोक्ता होते हैं, नवनिधियां इस प्रकार हैं-(१) नैसर्य, (२) पंडुक, (३) पिंगल, (४)सर्वरत्न, (५) महापद्म, (६) काल, (७) महाकाल (८) माणवक और (९) शंख । ( समिद्ध कोसा) भाण्डागार सदा हरएक वस्तु से भरपुर बना रहता है, तथा ( चाउरता) जो हिमवत् पर्वत समत्तरयणचक्करयणपहाणा" तथा रे प्राप्त थयेसां समस्त २त्नाथी भने ચકરનથી પુરુષમાં શ્રેષ્ઠ ગણાય છે. ચક્રવર્તિ જે ૧૪ “ચોદ' ના मधिपति भनाय छे, ते थोर तो नीचे प्रमाणे छे–(१) सेनापति, (२)
यापति, (3) पुडित, (४) तु२, (५) 48, (६) , (७) स्त्री, (८) य, (E) छत्र, (१०) यमी, (११) माल, (१२) suffel, (१३) ५३२॥ भने (૧૪) દંડ. તથા તે ચક્રવર્તિ રાજાએ નવનિધિને ભેગવે છે. તે નવનિધિ नाये प्रभाव छ-(१) नैसय, (२) ५४ (3) वित, (४) सरत्न, ५ भ७५५, (६) १८, (७) महास, (८) भाव४ अने (८) ५. " समिद्ध. कोसा" तमना मा२ सहा ४२४ परतुथी १२५२ २७ छ, “ चाउरता"
For Private And Personal Use Only