________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०३ सू०२० अदत्तादायिनः कीदृशफलं लभन्ते ! ३७९
टका-'पावकम्मकारी' पापकर्मकारिणस्तेऽदत्तादायिनः 'जहि-जहिं आउयं निबंधति' यत्र यत्र आयुर्निबध्नन्ति यत्र यत्र ग्रामकुलादो आयुर्निबध्नन्ति तत्र तत्र समुत्पद्यन्ते इत्यर्थः । तत्र कीदृशा भवन्ती ? त्याह- बंधवजणसयणमित्तपरिवज्जिया' वान्धवस्वजनमित्रपरिवर्जिताः = तत्र वान्धवजनैः भ्रात्रादिभिः, स्वजनैः पुत्रादिभिः, स्नेहिजनरूपमित्रैश्च परिवर्जिताः रहितास्त्यक्ता वा भवन्ति, पुनः 'अणिहा' अनिष्टाः सकललोकस्याऽप्रियाः, तथा 'अणादेज्जा' अनादेयाः =अनादेयवचननामगोत्रादिमन्तः । तथा 'दुबिणीया' दुर्विनीताः = उद्धताः 'कुट्ठाणासगकु सेज्जा' कुस्थानासनकुशय्याः कुत्सितं स्थानं–कुग्रामवासादिरूप
ये अदत्तग्नाही और भी क्या फल प्राप्त करते है ? इसी विषय को सूत्रकार पुनः स्पष्ट करते हैं -'जहिं जहिं ' इत्यादि।।
टीकार्थ-(पावकम्मकारी) अदत्तादानरूप पाप कर्मकारीमनुष्य (जहिं२. आउयं निबंधति ) जिस२ पर्याय की आयु बांधते हैं वे उसर पर्याय में उत्पन्न होते हैं वहां पर उनकी स्थिति कैसी होती है ? सूत्रकार इसी घातको आगे के पदों द्वारा प्रकट करते हैं, वे कहते हैं कि ( बंधवजणसयणमित्तपरिवज्जिया) वे वहां भ्रातृ आदी बांधवजनों से, पुत्र आदि रूप स्वजनों से एवं स्नेहीजन रूप मित्रों से सदा परिवर्जित होते हैं। (अगिट्ठा ) कोइ भी लोग इनसे प्रीति नहीं करते हैं, तथा (अणादेज्जा) ये ऐसे गोत्रादि वाले होते हैं, की जिनका वचन कोइ नहीं मानते हैं यहां तक कि जिनका नाम लेना भी भले मनुष्य अच्छा नहीं समझते हैं । (दुविणीया ) दुर्विनोत-उद्धत होते हैं। ( कुट्ठाणासणकुसेज्जा) તે અદત્તગ્રાહી બીજું કયું ફળ પ્રાપ્ત કરે છે, તે વિષયનું સૂત્રકાર હજી પણ qधारे २५ष्टी४२ ४३ छ-" जहिं जहिं " त्याह ___Astथ-"पावकम्मकारी” महत्तहान३५ ५।५४ ४२नार मनुष्य "जहिं२ आउयंनिबंधति " 22 पर्यायनी मायु मांधे छ तेते पर्यायमा पनि थाय छे. त्यां તેમની કેવી હાલત થાય છે? સૂત્રકાર એ જ વાતને હવેના પદ દ્વારા પ્રગટ अरे छ. तेसो ४ - "बधवजणसयणमित्तपरिबज्जिया" तो ત્યાં ભાઈ આદિ બધુજનથી, પુત્ર આદિ સ્વજનેથી, અને નેહીજનરૂપ મિત્રોથી सहा त्यतयेदा २९ छे, " अणिट्ठा" ५५ सो तेमना प्रत्ये प्रीति पता नथी, तथा “ अणादेज्जा" ते गात्राहि पार सय छ । તેમની વાત કંઈ માનતું નથી, એટલું જ નહીં પણ તેમનું નામ લેવું તે પણ सा२॥ भाणसाने योग्य वातुं नथी. “ दुठ्विणीया" दुविनीत-द्धत डाय छ, "कुदाणासणकुसेज्जा." आभामा मर्नु २७४ाए डाय छ, भने तेमनी २णी
For Private And Personal Use Only