________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ३ सू० २१ अध्ययनोपसंहारः ___३८७
एवमदत्तादानस्य चतुर्थ फलद्वारं निरूपितम् । साम्प्रतमध्ययनार्थमुपसंहरनाह -' एसो सो' इत्यादि। __मूलम् - एसो सो अदिण्णादाणस्स फलविवागो इहलोइयो परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वासप्तहस्सेहिं मुच्चइ, न य अवेयइत्ता अत्थिहुं मोक्खोत्ति, एवमाहंसु णायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी अदितणादाणस्स फलविवागं एवं तं तइयंपि अदिण्णादाणं हर-दर-मरण-कलुस -तासण-परसंति भेज्जलोभमूलं एवं जाव चिरपरिचियमणुगतं दुरंतं तिबेमि ॥ सू० २१ ॥
॥ तइयं अहम्मदारं सम्मत्तं ॥ टीका-- एसो सो' एषः सन्दर्शितस्वरूपः ‘अदिण्णादानस्य ' अदत्तादानस्य 'फलविवागो, फलविपाकः ' इहलोइओ' ऐहलौकिका मनुष्यभवापेक्षया 'परलोइओ' पारलौकिका नरकाद्यपेक्षया ' अप्पमुहो' अल्पसुख आपातमात्र
इस प्रकार यह अदत्तादान के चौथे फल द्वार का निरूपण किया गया है, अब सूत्रकार इस अध्ययन के अर्थका उपसंहार करते हुए कहते है - 'एसो सो' इत्यादि।
टीकाथ-(एसोसो) जीसका इस प्रकारसे स्वरूप प्रदर्शित कीया जा चुका है ऐसा (अदिण्णादाणस्स फलविवागो) अदत्तादानका यह फलरूप विपाक ( इहलोइओ) मनुष्य भवकी अपेक्षा तथा (परलोइओ) नरकादि गतियोंकी अपेक्षासे प्रदर्शित किया गया है । इससे हम यह बात भली भांती जान सकते है कि यह फलरूप विपाक (अप्पसुहो )
આ પ્રમાણે અદત્તાદાનના ચેથા ફલદ્વારનું નિરૂપણ કરવામાં આવ્યું; હવે सूत्रा२ मा अध्ययनना मथन। ५सडा२ ४२di ४ छ-" एसो सो" त्यादि
- " एसो सो"७५२प्रजरे २१३५ प्राट ४२वामा माव्युं ते “ अदिण्णादाणरस फलविवागो' महत्ताहाननी ते ३१३५ विघा " इहलोइओ" मनुष्यसवनी अपेक्षा तथा “परलोइओ" न२४६ तियानी અપેક્ષાએ બતાવવામાં આવ્યો છે. તેની મદદથી આપણે તે વાત સારી રીતે સમજી શકીએ છીએ
For Private And Personal Use Only