________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ चतुर्थमध्ययनम् ।
व्याख्यातं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते अस्य च पूर्वेण सहायमभिसम्बन्धः । तृतीयाध्ययने यादृश नामादिनिर्देशपुरस्सरमदत्तादानस्वरूपमुक्तम् । अदत्तादानं च प्रायोऽब्रह्मासक्तचित्ताः कुर्वन्त्येवेति हेतोः सूत्रक्रम निर्देशानुसाराच्चाऽदत्तादाननिरूपणानन्तरमुचित प्राप्तमब्रह्मस्वरूपं नामादिनिर्देशपूर्वकं प्रदर्श्यते तस्येदमाद्यं सूत्रम् -'जंबू अवंभं च चउत्थं ' इत्यादि - तंत्र पूर्वेषामिवास्यापि 'यादृशं १ यन्नाम २ यथा चक्रुतं ३ यत्फलं ददाति ४ ये च कुर्वन्ति ५ इतिपञ्चभिरन्तद्वरैर्निरूपणं चिकीर्षु रादौ क्रमप्राप्तं यादृशद्वारमाश्रित्य अब्रह्मस्वरूपं निरूप्यते – 'जंबू अवभं ' इत्यादि ।
चतुर्थ अधर्मद्वार प्रारंभ -
तृतीय अधर्मद्वार समाप्त हो चुका। अब चतुर्थ अधर्मद्वार प्रारंभ होता है । इस अदर्मद्वार के साथ इस प्रकार का संबंध है - तृतीयअधर्मद्वार में यादृशनामादि निर्देशपूर्वक जो अदत्तादानका स्वरूप कहा है सो इस अदत्तादान को जो अब्रह्ममें आसक्त चित्तवाले प्राणी होते हैं प्रायः वे करते ही हैं इस कारण से, तथा सूत्रक्रम के निर्देश के अनुसार से अदत्तादान के निरूपण के बाद अब्रह्मका स्वरूप नामादिनिर्देशक कहना यह अवसर प्राप्त हैं। अतः सूत्रकार उसे अधर्मद्वार में प्रदर्शित करते हैं। जिस तरह पूर्व अध्ययनों का निरूपण सूत्रकार ने " यादृशं १ यन्नाम, २ यथा च कृतं, ३ यत् फलं ददाति, ४ ये व कुर्वन्ति ५ " इन पांच अन्तर्द्वारों से किया है उसी तरह वे इसका भी ચેાથા અધમ દ્વારની શરૂઆત
ત્રીજી અધદ્વાર પૂરૂં થયું, સવે ચેાથા અધદ્વારનું વર્ણન શરૂ થાય છે, આ અધમ દ્વારના આગળના અધર્મદ્વાર સાથે આ પ્રકારના સબંધ છે ત્રીજા અધ દ્વારમાં પ્રકાર નામે આદિના નિર્દેશ પૂર્ણાંક અદત્તાદાનનું સ્વરૂપ ખતાવવામાં આવ્યું છે. તે અદત્તાદાન જે અબ્રહ્મમાં આસકત પ્રાણીએ હાય તે સામાન્ય રીતે આચરે છે, એ કારણે તથા સૂત્રકમના નિર્દેશ પ્રમાણે અદત્તાદાનના નિરૂપણું પછી અબ્રહ્નનું સ્વરૂપ નામાદિના નિર્દેશ પૂર્વક કહેવું તે ચાગ્ય જ છે. તેથી સૂત્રકાર તેને આ અધર્મદ્વારમાં પ્રગટ કરે છે. જે રીતે आगणनां अध्ययनोनुं निश्या सूत्रारे " यादृशं "१ (वा अझरनुं ) "यन्नाम” २ (यां अयां नाभेो) “यथा च कृतं " 3 ( म्यारे उराय छे. ) " यत् फलं ददाति (अयु इज सापे छे ) " ये च कुर्वन्ति " ५ ( अणु ते आयरे छे ) या पांच અતારા દ્વારા કહ્યુ` છે, એ જ પ્રમાણે આ અધ દ્વારનું પણ નિરૂપણ કરવા
For Private And Personal Use Only
ܕܕ
४