________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ४ सू० १ अब्रह्मस्वरूपनिरूपणम्
३९३
नीयम् = अभिलषणीयम् | 'पंकपणापासजालभूयं' पङ्कपनकपाशजालभूतं = तत्र पङ्कः = कर्दमः - निमज्जनहेतुत्वात्, पनका - शैवाल - चरणन्यासमात्रेण स्खलनहेतुत्वाद, पाशः बन्धनविशेषः, जालं च प्रतीतं तद्भूतं तत्सदृशम् । तथा 'इत्थी पुरिसनपुंसग - वेदचिणं' स्त्री पुरुषनपुंसक वेदचिह्न= स्त्रीपुरुष नपुंसक वेदलक्षणं, तत्र स्त्री-वेद: = पुरुषाभिलापलक्षणः पुरुषवेदः स्त्रियोऽभिलाषलक्षणः, नपुंसकवेद:- उभयाभिलापलक्षणः । ' तवसंजमवं भवे रविग्यं तपःसंयमब्रह्मचर्यविघ्नः = तपः संयम ब्रह्मचर्य - विधातरूपम्, 'भेदाययणवहुपमादमूलं ' भेदायतनबहुप्रमादमूलं-भेद: = चारित्रविनाशः तस्य आयातनानि स्थानानि ये बहवः = अनेकविधाः ममादाः = मद्यविकथा दयः, तेषां मूलं कारणं यत्तत्तथा । 'कायरकापुरिस सेवियं' कातरका पुरुष सेवितं= कातराः = परीपदभीरवः, अतएव कापुरुषाः = धैर्यवर्जितास्तैः सेवितं यत्तत्तथा । ' सुयणजणवज्जणिज्जं ' सुजनजन वर्जनीयं = युजनजनाः = साधुजनास्तैः वर्जनियं
(सदेव मणुधासुररस लोस्स पत्थणिज्जं) देव, मनुष्य, एवं असुर लोक द्वारा अभिलषणीय है चाहे देव हो चाहे मनुष्य हो या असुर हो कोई भी क्यों न हो सब ही इसे चाहते हैं। यह कर्म (पंकपण गपासज़ालभूयं) पंककर्दम, नकशैवाल - काई, पाश और जाल के जैसा है । तथा (हत्थीपुरिसनपुंसगवेद चिंधं ) पुरूष अभिलाष रूप स्त्रीवेद स्त्रीचाहनारूपपुरुष वेदउ भयकी वाञ्छारूप नपुंसकवेद, ये जिसके चिह्न हैं । यह (तवसं. जमवं भचेरविग्धं) तप, संगम, और ब्रह्मचर्य का विघातक है। (भैयाtयणबहुपमादमूलं ) चारित्र को विनाश करने वाले जो मद्य विकथादिक अनेक प्रमाद हैं उनका यह मूल कारण है । ( कायरका पुरिस सेवियं ) जो व्यक्ति कातर परीषद सहने में भीरू होते हैं, और इसीसे जिनका धैर्य नष्ट हो जाता है ऐसे व्यक्ति ही इसका सेवन करते हैं । तथा (सुघ
"
" सदेवमणुया सुरस पत्थणिज्जं " हेव, मनुष्य भने असुर सोओ द्वारा अलिपक्षीय છે. ભલે દેવ હોય, મનુષ્ય હાય કે અસુર હોય-દરેક તેને ચાહેછે. તે ક "पंकपणगपासलजालभूयं ” पहु-अहव, पन-शेवाण, पाश मनेन भेवु छे. तथा " इत्थी पुरिसनपु' सगवेदसिंघ" पुरुष अभिलाषा३प स्त्री वेट स्त्रीयाना३य पुरुष वेह, भने भन्नेनी थाडुना नपुंस वेढ लेना थिलो छे, ते " तवसं जमवं भचेर विग्धं” तप, संयम अने ब्रह्मयर्यनुं विद्यात छे "भेयाययण बहुपमादमूल" यास्त्रिना नाश उरनार ने मद्य, विझ्या माहि भने प्रभाह छे, " कायरका पुरिस सेवियं જે વ્યક્તિ કાયર-પરીષહે સહન કરવામાં ભીરુ હાય છે, અને તેથી જ જેમનું શ્રેય નષ્ટ થયુ' હાય છે એવી વ્યક્તિએ જ તેનું સેવન કરે છે, તથા
77
प्र० ५०
For Private And Personal Use Only