________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनटीका अ० ३ सू० १९ संसारसागरस्वरूपनिरूपणम्
66
,
पुढवि७ दग७ अगणि७ मारुय७, एक्केकसत्तजोगि लक्खाओ । वणपतेय अणते, दसचोदस जोणिलक्खाओ ॥ १ ॥ विगलिदिए दो दो, चउरो चउरो य नाश्य सुरेसु । तिरिए हुंति चउरो, चोदसलक्खा य मणुए " ॥ २॥ तथा ' अणालोग ' अनालोकं =प्रकाशवर्जितम् अन्धकारम् = अन्धकारयुक्तमेवसंसारसागरम् 'अनंतकाल जाव ' अनन्तकालं यावत् ' णिच्त्र' नित्यं सदा 'उत्तत्य सुष्णभय सण संपत्ता ' उत्त्रस्तशून्यभयसंज्ञासंप्रयुक्ताः = तत्र उत्त्रस्ताः= भयभीताः शून्याः = किं कर्तव्यविमूढाः, तथा भयसंज्ञासम्प्रयुक्ताः - भयेन संज्ञाभिव =आहार मैथुनपरिग्रहादिभिः सम्मयुक्ताः = सम्बद्धाः 'उच्चग्गवासवसहि ' उद्विग्नवासवसतिं = उद्विग्नानां वासो यत्र स तथा तं संसारं वसन्ति, अदत्तादायिनः चतुर्गतिलक्षणमनन्तदुःखं संसारसागरमनन्तकालं भ्रमन्तीत्यर्थः, इह वसेर्निरुपसर्गस्यापि सकर्मकत्वमार्षत्वात् ॥ सू० १९ ॥
“पुढवि७ दग७ अगणि७ मारुय७ एक्केक सत्तजोणिलक्खाओ । बणपतेय अणते, दस चोदस जोणि लक्खाओ ॥१॥ विगलिदिए दो दो, चउरो चउरो य नारयसुरेसु । तिरिएस हंति चउरो चोदस लक्खाय मणुए ||२||" इति ।
૨૭૭
(१) पृथिवीकाय, (२) अष्काय, (३) तेजःकाय, (४) वायुकाय ( ५ ) इनकी सात सात लाख, प्रत्येक वनस्पति दश लाख, अनन्त (साधारण) वनस्पति चौदह लाख, दो इन्द्रिय, ते इन्द्रिय, चौ इन्द्रिय इनकी दो दो २ - २ लाख, नारकी तथा देव इनकी चार चार ४-४ लाख तथा तिर्यश्व पञ्चेन्द्रिय की चार ४ लाख और मनुष्य को चौदह १४ लाख | इस प्रकार ये सब मिल कर चोरासी ८४ लाख योनीयां होती हैं | सू. १९॥
For Private And Personal Use Only
""
पुढवि ७ दग ७ अगणि ७ मारुय ७ एक्केक सत्तजोगि लक्खाओ । वणपत्ते य अणंते, दस चोदस जोणि लक्खाओ ॥ १ ॥ विगलिदिए दो दो चउरो चउरो य नारयसुरेसु । तिरिए हुति चउरो, चोइस लक्खाय मणुए || २ || इति ।
(१) पृथिवी डाय (२) अध्याय ( 3 ) तेःाय (४) वायुडाय मे हरेउनी सात सात લાખ, પ્રત્યેક વનસ્પતિની દસ લાખ અનન્ત (સાધારણુ ) વનસ્પતિની ચૌદ . લાખ કે ઇન્દ્રિની એ લાખ, ત્રીન્દ્રિની બે લાખ, ચતુરિન્દ્રિની બે લાખ, નારકી તથા દેવની ચાર ચાર લાખ તથા તિયાઁચ પંચેન્દ્રિની ચાર લાખ, અને મનુષ્યની ચૌદ લાખ. એ પ્રમાણે ખધી મળીને ચાયશી લાખ યાનિયા थाय छे. ॥ सू० १८ ॥
प्र० ४८