________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ३ सू० १९ संसारसागरस्वरूपनिरूपणम् ३७३ दुःखैर्व्याप्तमित्यर्थः। तथा 'अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लदुटुत्तारं अनादि सन्तानबन्धनक्लेशचिक्खिल्लदुष्कृत्तारम् , तत्र-अनादि आदि रहितः सन्तानः विस्तारो यस्य तत्तथाभूतं यत् कर्मवन्धनं तप एव 'किलेस' क्लेशः दुःखं तद्रूपमेव चिक्खिल्लं-कर्दमस्तेन दुष्टुत्तारः दुस्तरः यः स तथा तम् । तथा-'अमर नरतिरिय निरयगइगमणकुडिलपरिवट्टविउलवेल' ' अमरनरतियङ्नरकगतिगमनकुटिलपरिवर्तविपुलवेलं-तत्र - अमरनरतियङ्नरकचतुर्गतिषु-याद् गमनं तदेव कुटिला वक्रा परिवर्ताः गोलाकारा एव विपुला विस्तीर्णा वेला-समुद्रजलवृद्धिरूपा यत्र स तथा तं, नरकादि चतुर्गतिचक्रभ्रमणपरम्पराभिः समुद्रजलवृद्धिरूपाभिर्युक्तमित्याशयः। तथा ' हिंसालियअदत्तादाणमेहुणपरिग्गहारंभकरणकरावणाणुमोयण-अविहअणिटकम्मपिडियगुरुभरकंतदुग्गजलोघदूरनिवोलिज्जमाणउम्मग्गनिम्मग्गदुल्लहतल' हिंसाऽलीकादत्तादानमैथुनपरिग्रहारम्भकरणकारणानुमोदनाष्टविधानिष्टकमपिण्डितगुरुभाराकान्तदुर्गजलौघदूरनिवोल्यमानोन्मार्गनिमग्नदुर्लभतलम् , तत्र-'हिंसालियअदत्तादाणमेहुणपरिग्गहारंभ ' हिंसाऽलीकाऽदत्तादानतथा (अणाइसंताणकम्मबंधण किलेसचिक्खिल्लठुत्तारं ) जिसका विस्तार आदि से रहित है ऐसे कर्मबंधन जन्य क्लेशरूप (चिक्खिल्ल) कीचड से यह (दुटुत्तार) दुस्तर बना हुआ है तथा ( अमरनरतिरियनिरयगहगमगकुडिलपरिवहविउलवेलं ) देव, नर, तिथंच और नरक, इन चार गतियों में जो जीवोंका गमन है वही इस समुद्र को कुटिल गोलाकार विस्तर्ण वेला है, अर्थात् नरकादि चतुर्गतिरूप यह संसार है । इसमें जीवचक्र की तरह परिभ्रमण करते रहते हैं। यह परिभ्रमण की जो परंपरा है वही इस समुद्र की जल वृद्धि रूप वेला है। ( हिंसालिय अदत्तादान मेहुणपरिग्गहारंभकरणकरावणाणुमोयण) हिंसा, झूठ, अदत्तादान, मैथुन, परिग्रहरूप आरम्भों का करना मनस छ. तथा “ अणाइ-संतण-कम्मबंधण-किलेसचिक्खिल्ल-दुडुत्तार " मनाहि मयधन ४न्य ४१३५ “चिक्खिल्ल" श्रीयस्थी ते "दादठुत्तारं" दुस्त२ मत छ, तथा “ अमरनरतिरियगइगमणकुडिलपरिवविउलवेलं " દેવ, નર, તિર્યંચ અને નરક, એ ચાર ગતિમાં જીવેનું જે ગમન થાય છે એ જ આ સંસાર સમુદ્રની કુટિલ ગેળાકાર વિસ્તીર્ણ વેલા છે, એટલે કે નરકાદિ ચાર ગતિરૂપ આ સંસાર છે. તેમાં ચકની જેમ પરિભ્રમણ કરે છે. આ પરિભ્રમણની જે પરંપરા છે તેજ આ સમુદ્રની જળ વૃદ્ધિરૂપ વેલા छ. “हिंसालिय-अदत्तादान-मेहुणपरिग्गहार भकरणकरावणाणुमोयण" हिसा, જૂઠ, અદત્તાદાન, મિથુન, પરિગ્રહરૂપ આરંભે કરવા, અને તેની અનુમોદના
For Private And Personal Use Only