________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदशिनी टीका अ० ३ सू० १८ अदत्तादायिनः परलोकगतिनिरूपणम ३५७ मुखदुस्तरमार्गसञ्चरणविविधवसामासयूयशोगित पूर्णनदीनिमज्जनपरमाधार्मिकसंतप्रशलाकाशरीरप्रवेशनविविधशस्त्रास्त्रभेदनच्छेदनताडनापक्षारणादिकानि विपुलानि घोराणि दुःखानि भुत्क्वा 'तओवि उव्वट्टिया समाणा, ततोऽपि नरकादुत्ताः सन्तः निस्सृताः सन्तः 'पुणो वि' पुनरपि 'तिरियजोणि पवज्जति तिर्यग्योनि पपधन्ते 'तहिपि तत्रापि 'निरयोवमं अणु भवंति वेयण' नरकोपमामनुभवन्ति वेदनां
नरकसदृशमेवदुःखं प्राप्नुवन्ति । अथ 'ज इनाम' यदिनाम 'अणतकालेन'अनन्तकालेन-निगोद्भवा पेक्षया 'णेगेहिं' अनेकेषु-बहुषु 'निरयगतिगमणतिरियभवसयसहस्सपरियट्टएहि' नरकगतिगमनतिर्यग्भवशतसहस्रपरिवर्तेषु-नरकगतौ यानि पुनः पुनर्गमनानि तेषां तथा तिर्यग्भवानां तिर्यग्योनीनां च ये शतसहस्रपरि वर्ताः अनेकशतसहस्रसंभ्रमणानि तेषु अतिक्रान्तेषु सत्सु कहिं वि मणुवभावं लर्हिति ' कथभोगा करते हैं । इस प्रकार इस नरकों में शीतऔर उष्ण जन्य अनेक प्रकार की वेदनाएँ हैं जो नारकियों को व्यथित करती रहती हैं । (तओवि उव्वट्टिया समाणा) नरकों में जाकर वहां के विविध प्रकार के दुःखों को भोगते २ जब उन जीवों की एक सागर आदि अनेक सागर प्रमाणवाली भुज्यमान आयु वहां की जब समाप्त हो जाती है तब वे वहां से निकल कर पुनरपि (तिरियजोणिं पवज्जति ) तिर्यंचयोनि में जन्म धारण करते हैं । (तहिपि ) वहाँ पर भी वे (निरयांवमं) नरकोपम (वेयणं ) वेदना को दुःखों को ( अणुभवंति ) भोगते रहते हैं। (जइनामणेगेहिं णिरयगतिगमनतिरियभवसयसहस्सपरियट्टएहिं) यदि अनेक नरकगति तिर्यंचगति के लाखों भवोंको धारण करते २ व्यतीत हुए (अणंतकालेण ) निगोद की अपेक्षा अनंतकाल के बाद ( कहिं वि ) किमी तरह ( मणुयभावं) मनुष्ययोनि भी उन्हें (लहिति) प्राप्त हो गई
( આ પ્રમાણે તે નરકમાં શીત અને ઊષ્ણતા જન્ય અનેક પ્રકારની વેદनाम ना२ ७वाने या पायाच्या ४२ छ. " तओ वि उव्वट्टिया समाणा" નરકમાં જઈને ત્યાંનાં વિવિધ પ્રકારનાં દુઃખે ભેગવતાં ભેગવતાં તે જીવનું અનેક સાગર પ્રમાણુ આયુષ્ય ત્યાં પૂરું થાય છે ત્યારે તેઓ ત્યાંથી નીકળીને 4जी पाwi " तिरियजोणिं पवजंति "तिय य योनिमा म धारण ४२ छ. " तिहिं पि” त्या पर तेगो “ निरयोवन" न२४ समान" वेयण " वहनामा
यो “ अणुभवंति" लागवे छ. “जइनामणेगेहि णिरयगतिगमनतिरियभवसयसहस्सपरियट्टएहि " ने भने न२४ गति, तिय यमतिना सामो लो धा२९ ४२०i Rai निगानी अपेक्षा ५सा२ थयेट “ अणंतकालेण " मनातtm पछी " काह वि" अ पशु रीते “ मणुयभावं" भनुष्यातिमा मना
For Private And Personal Use Only