________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
प्रश्नव्याकरणसूत्रे 'अट्ठारसकम्म कारिणो' अष्टादशकर्मकारिणः अष्टादशचौरममतिकारकाः अष्टादशप्रकारैश्चौयं भवति तत्कारका इत्यर्थः । अथ चौरस्य चौर्यकर्मणश्च लक्षणमुक्त ग्रन्थान्तरे
" चौरः १, चौरापको २, मन्त्री ३, भेदज्ञः ४, काणकक्रयी ५। ___ अन्नदः ६, स्थानदश्चैव ७, चौरः सप्तविधः स्मृतः ॥ १॥"
चौरः चौर्यकारकः १, चौरापका-चौराय वस्तुसमर्पकः २, मन्त्री चौराय सम्पतिदायकः ३, भेदज्ञः='कुत्र कस्य गृहे कयारीत्या कस्मिन् समये चौरी कर्तव्ये -त्यादि भेदज्ञातारः ४, काणकक्रयी-चौरा नीतं बहुमूल्यवस्तुकाणकं हीनं कृत्वा यः क्रीगाति सः ५, अनद: चौराय-चौर्याय मन्नदायकः, ६, स्थानदा चौराय विश्रामार्थ स्वगृहादौ स्थानदायकः ७, इति सप्तविधश्चौरः । अथ चौर्यकर्म ययाघुरी तरह मारते हैं । (अट्ठारसकम्मकारिणो ) ये चौर अठारह प्रकार से जो चौर्यकर्म किया जाता है उसमें निपुण होते हैं। ग्रन्थान्तर मेंचोर और चोरी के लक्षण इस प्रकार कहे हुए हैं
"चौरः १ चौरापको २ मंत्री ३, भेदज्ञः ४, काणकक्रयी ५।
अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥१॥"
जो स्वयं चोरी करता है १, चोरों को वस्तु देता है २, चोरों को संमति देता है ३, किस समय किसके घर में किस रीति से कहां चोरी करनी चाहिये इत्यादि रूप से जो चोरों को चोरी करने का भेद देता है ४, चोरों के द्वारा लाई गई बहु मूल्य वस्तु को जो अल्पमूल्य देकर खरीदता है ५, जो चोरों के लिये खाने पीने की व्यवस्था करता है ६, तथा चोरों के लिये विश्रामनिमित्त जो अपने घर आदि में स्थान देता है७ ये सब चोर हैं। इस प्रकार ये सात तरहके चोर कहे गये हैं ॥१॥ ચાર જે અઢાર પ્રકારે ચોરી કરવામાં આવે છે તેમાં નિપુણ હોય છે. બીજા ગ્રન્થમાં ચર અને ચોરીનાં આ પ્રમાણે લક્ષણે બતાવ્યાં છે.
___ " चौर : १ चौरापको २ मंत्री ३ भेदज्ञः ४ काणकक्रयी ५ । ___अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः॥१॥"
(१) २ पोते १ यारी रे छ, (२) २ याराने तुम। आपे छ, (3) रे याराने समति माघे छे, (४) ४यारे, आना ५२मा, ४४ रीते यारी કરવી જોઈએ ઈત્યાદિ પ્રકારે જે ચેરને ચેરી કરવાનું રહસ્ય બતાવે છે, (૫) ચેરે દ્વારા ચોરી લાવવામાં આવેલી કીમતિ ચીજોને જે ઓછી કીમતે ખરીદે છે, (૯) જે ચોરેને માટે ખાવા પીવાની વ્યવસ્થા કરે છે તથા (૭) જે ચોરોને પિતાના ઘરમાં આશ્રય આપે છે, તે બધા ચોર ગણાય છે, આ રીતે સાત પ્રકારના ચોર બતાવ્યા છે ! ૧ /
For Private And Personal Use Only