________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुदर्शिनी टीका अ० ३ सू० ११ तस्करकार्य निरूपणम्
३१३
,
"
दग्घच्छवयः =नष्टकान्तयः निरयतिरियभवसंकड दुक्ख संभारवेदणिज्जाणि पावकम्माणि संचिणता ' नरकतिर्यग् भवसङ्कटदुःखसम्भारवेदनीयानि पापकर्माणि संचिन्वन्तः=तत्र नरकविर्यग्भवेषु सङ्कटानि = विषमाणि दुःखानि=परमाधार्मिककृत छेदन भेदनादिरूपाणि तेषां यः संभार: बहुलता तेन वेदनीयानि = अनुभवनीयानि ' पावकस्माणि पापकर्माणि परद्रव्यापहरणादीनि सञ्चिन्वन्तः समुपार्जयन्तः ' दुल्लभभक्खणपाणभोयणा' दुर्लभ भक्षणपानभोजनाः - दुर्लभं - दुष्प्राप्यं भक्षणं=अन्नादिकं पानं दुग्धजलादिकं च भोजनं=कल्यावर्त प्रातरशनादिकं 'नाशता' 'कले वा' इति प्रसिद्धं येषां ते तथा अतएव 'पिवासिया' पिपासिताः : तृषिता: 'झुंशिया' बुभुक्षिताः 'किलंता ' क्लान्ता: =ग्लानियुक्ताः 'मंसकुणिमकंदमूलजं किचिकयाहारा' मांसकुणकन्दमूलयत्किञ्चित् कृताहाराः = तत्र मास = प्रसिद्धं कुणपः = मृतदेहः कन्दमूलानि तेषां यत् किञ्चित - यथावसरं यत्किश्चिharat) शरीर की कांति इनकी नष्ट हो जाती है। (निरयतिरियभवसंकदुक्ख सं भारवेयणिज्जाणि) नरक तिर्यञ्च भवों में परमधार्मिक कृत छेदन भेदन आदिरूप विषम दुःखो के संभार से वेदनीय ऐसे परद्रव्यापहरण आदिरूप (पावकम्माणि) पापकर्मो को ( संचिणंता ) उपाजित करते हुए ( दुल्लभभक्खणपाणभोयणा) ये जीव दुर्लभ अन्नादि सामग्री वाले, दुर्लभदुग्ध जलादि वाले, तथा दुर्लभ भोजनादिरूप कलेवावाले होते हैं । (पिवासिया ) इन्हें पानी तक पीने को नहीं मिलता
"
प्र० ४०
Acharya Shri Kailassagarsuri Gyanmandir
( झुंशिया) सदा ये बुभुक्षित- भूखे रहा करते हैं । (किलंता) क्लान्तहरएक कोई इनसे refa किया करता है । (मंसकुणिम, कंदमूल जं किंचि कयाहारा) असमय में अथवा यथा अवसर जो कुछ इन्हें खाने को मिल जाता है चाहे वह मांस हो, चाहे कुणप मृतक देह-मुर्दा हो,
કાન્તિ નાશ પામે છે. " निरयतिरियभवसंकडदुक्खसंभारवेयणिज्जाणि " નરકતિયંચ આદિ ભવામાં પરમાધામિઁક દેવેદ્વારા કરાતા છેદન ભેદન આદિ રૂપ વિષમ દુઃખેના સમૂહથી વેદનીય ( સહન કરવાં પડતાં ) એવાં પરધન
माहिय पानुं “ संचिणंता " पार्थन तेथे। मुरे छे. " दुल्लभभ. पाणभोणा " તે જીવાને અન્નાદિ સામગ્રી ઘણી મુશ્કેલીએ પ્રાપ્ત થાય છે, પાણી દૂધ આદિ પીણાં પણ તેમને માટે દુલભ હાય છે, અને નાસ્તા लोभनाहि यशु तेभना भाये दुर्बल होय छे. “पिवासिया" तेमने थीवा भाटे थाएगी पशु भक्तु नथी. “ झुंझिया " तेथे सहा भूम्या रहे छे, “ किलंता " ४यान्त-हरे व्यक्ति ते खानी पभाड्या उरे छे. “ मंसकुणिमकंदमूल जंकिंचि कयाहारा" आणे अथवा सगणे तेमने कुछ भावा भजे छे-पछी ते માંસ હાય, કુણુપમૃતશરીર હાય, કંદમૂળ હાય- તે તેઓ ખાય છે. તે ચીજો
"
For Private And Personal Use Only