________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ३ सू० १४ चौराः किं फलं प्राप्नुवन्तीतिनिरूपणम् ३२७ सपंशुलिकानि पार्थास्थिसहितान्यस्थीनि येषां ते तथा उरसि महाकाष्ठस्य. चालनेन भग्नपार्थास्थिका इत्यर्थः, 'गलकालकलोहदंडउरउदरवत्थिपिट्ठिपरिपीलिया' गलकालककोहदण्डोरउदरबस्तिपृष्ठपरिपीडिताः-गल इव-मत्स्यभेदककण्टकवत् कालकलोहदण्ड: श्यामलोहदण्डस्तेनोरसि वक्षःस्थले, उदरे बस्तौ नाभ्यधोगुह्यप्रदेशे पृष्ठे च परिपीडिता आहता ये ते तथा, 'मत्थंतहिययसंचुणियंगुवंगा' मथ्यमानहृदयसञ्चूर्णिताङ्गोपाङ्गा:-तत्र मथ्यमानं महाकाष्ठादिभिर्विलोड्यमानं हृदयं वक्षःस्थलं येषां ते मध्यमानहृदयाः, तथा कठोरभूम्यादौ घर्षणादिना सञ्चूणितान्यङ्गानि-शिर उर उदर पृष्टवाहुद्वयचरणद्वयलक्षणाष्टाङ्गानि उपाङ्गानि च कर्णनासिका करचरणाकुल्यादीनि येषां ते सञ्चूर्णिताङ्गोपाङ्गाश्च येते तथा, एते पापा वेदनाः प्राप्नुवन्तीत्यग्रेण सम्बन्धः । 'केई' केचित् केचन 'अविराहिय-वैरिएहि' ग्गपंसुलिया ) उनकी पांसली सहित हड्डियां पीस जाती है तर, तथा ( गलकालकलोहदंड उरउदरबस्थिपिट्टपरीपीलिया ) ( गल) मत्स्य भेदक कंटक की तरह (कालकलोहदंड ) काले लोहे के दण्ड से ( उर वक्षस्थल, ( उदर ) पेट, (बत्थि ) बस्ति-नाभि के नीचे का गुह्यप्रदेश, एवं ( पिट्ठ) पृष्ठ इन स्थानों पर जब वे (परिपीलिया) आहत होते हैं तब, तथा ( मत्थंतहिययसंचुणियंगुवंगा) (मत्थंतहियय ) जब उनका हृदय महाकाष्ट आदि से मथित किया जाता है तब, तथा ( संचुगियं. गुवंगा ) कठोर भूमि के ऊपर घर्षण आदि से जब उनके अंग और उपांग अच्छी तरह चूर्णित हो जाते हैं तब, बहुत ही अधिक दुःखी होते हैं । शिर, उर, उदर, पृष्ठ, बाहुद्वय और चरणद्वय, ये आठ अंग हैं। तथा कर्ण, नासिका, कराङ्गुली एवं चरणांगुली आदि उपांग हैं। इस प्रकार ये (केइ ) कितनेक अदत्तग्राही चोर ( अविराहियवेरिएहिं) तमनी छाती ७५२ घ! मारे १४नवाणी यानी "दिण्णगाढपेल्लण' अचाने माम तम ३२वामा मावे छे, त्यारे “अद्विक संभग्गापंसुलिया" તેમની પાંસળીઓનાં હાડકાં પીસાઈ જાય છે, તથા “” માછલીને વીંધનાર
टानी म “कालकलोहदण्ड " सोढाना १४ " उर" छाती "उदर" पेट, “ बत्थि” मस्ति-गुह्य प्रदेश, मने " पिट्ठ” पी वगैरे स्थान। ५२ न्यारे “परिपीलिया" तभने भा२ ५४ छ त्यारे, तथा " मत्थंत हिय य संचणियंगवंगा" " मत्थंत हियय" या तमना स्यनु भाडा माल द्वारा मयन ४२वामा भावे छे त्यारे, तथा “संचुणियंगुवंगा” ४३५ मीन ઉપર ઘસડવાને લીધે જ્યારે તેમનાં અંગ ઉપાંગોને સારી રીતે ચૂર થાય છે ત્યારે તેઓ ઘણા જ દુઃખી થાય છે. શિર, ઉર, ઉદર પૃષ્ઠ, બે હાથ અને બે પગ એ આઠ અંગ ગણાય છે. તથા કાન, નાક, હાથ પગનાં આગળ वगैरे अपांग उवाय छे. से प्रभार ते "केह" डेटमा महत्तग्राही-यो२,
For Private And Personal Use Only