________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ३ सू० १३ अदत्तादानफलनिरूपणम्
३१९
,
उपस्थापिताः, केभ्यः १ इत्याह- ' चौरग्गह चारभडचाडुकराण ' चौरग्राहचारभटचाटुकरेभ्यः = तत्र चौरप्राहिणः चारभटाः = गुप्तचराः, चाटुकरणा: = मुखमियामृदुभाषणेन चौर ग्राहका इत्यर्थः, तेभ्यः ' तेहिय ' तेथ चोरग्राहादि पुरुषै: 'कप्पउपहारनिया रक्खियखरफरुसवयणतज्जणगलत उत्थलणाहि कर्पटमदार निर्दयाऽऽरक्षिकस्वरपरुषवचन तर्जन गलत्थल्लउत्थलणाभिः = तत्र कर्पटैः = यष्ट्रयाकारवलितवस्त्रैः 'कोडा' इति भाषा प्रसिद्धैः प्रहारा : =ताडनानि तथा निर्दया ये आरक्षिकाः = कोट्टपालपालास्तेषां खरपुरुषैः अति निष्ठुरैर्वचनैस्तर्जनानि - गलल्थल्लोत्थलनाश्च = गलत्थल्लाः = गलहस्तदानानि उत्थलनाः = परिवर्तनाचेत्येताभिः 'चिमणा ' विमनसः = खिन्नचित्ताः सन्तः ' निरयनसहिसरिसं नरकवस तिसदृशां = नरकवासतुल्यां ' चारगवसहि ' चारकवसतिं = कारागृह ' पवेसिया' प्रवेशिताः । (समप्पिया चोरगाहचारभडचाडुकराण ) बाद में वे राजपुरुष उन चोरों को चोरग्राही - चोरों को पकड़ने वाले गुप्तचरों के (कि जो मधुर बोलकर चोरोंको पकड़ने में सिद्धहस्त होते हैं उनके) आधीन कर देते हैं ( तेहि य) बे चोरग्राही चारभट आदि उन चोरों को पहिले तो ( कप्पडष्पहार ) कोड़ों की मार मारते हैं, तथा ( निद्दयारक्खिय) निर्दय होकर कोटपाल उन्हें (खर परुषवयणतज्जिय) अतिनिष्ठुर अत्यन्त कटु वचनों से तज्जित करते हैं, तथा (गलस्थल उत्थलणाहि य ) गला पकड़कर दबोच देते हैं। (विमणा ) इस तरह की क्रियाओं से अपमान जनक व्यवहारों सेचोरों को ये बहुत अधिक विनचित कर डालते हैं। जब ये बहुत बुरी तरह खिन्नचित्त हो जाते हैं तो बाद में वे उन्हें (निरयवसहि सरिसं ) नरकावास तुल्य (चारगवसहि) कारागृह में (पवेसिया) बंद कर देते हैं।
त्यार यह ते शन्पुरुष!
२वाय छे. “ समपिया चोरगाहचारमडचाडुकराण" તે ચારેાને ચારગ્રાહી-ચારને પકડનારા ગુપ્તચરાને સોંપી દે છે. તે ગુપ્તચરા तेहि य મીઠાં વચના મેલીને ચારાને પકડવામાં નિપુણ હાય છે. “ थोरथाही - गुप्तचर याहि पडेलां तो ते योशेने " कप्पडप्पहार" अरामो वडे इटअरे छे, तथा " निद्दयारक्खिय " निर्दय थाने भेटवास तेभने “खरपरुसवयणतज्जिय” अतिशय निष्ठुर तथा अतिशय उडवां वयना समजावे छे, 'गलत्थ उत्थलणाहिय " गणु पड्डीने हणावे छे, " विमणा આ પ્રકારની અપમાનજનક ક્રિયાઓ તથા વર્તનથી તેએ તે ચારના ચિત્તમાં અત્યંત ખિન્નતા ઉત્પન્ન કરે છે. જ્યારે તે અત્યંત ખિન્ન થાય છે ત્યારે તેમને તે बोओ। 'निरयवसहि सरीर " नरागार सभान " चारगवसहिं " अशगृहमां
"
6(
For Private And Personal Use Only
"
તે