________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
सुदर्शिनी टीका अ०३ सू०१३ अदत्तादानफलनिरूपणम् वसनं वस्त्रं येषां ते तथा मलिनस्फाटितसीवितवस्त्रखण्डधारिण इत्यर्थः, 'उक्कोडालं चनपासुम्मग्गणपरायणेहिं ' उत्कोटालञ्चनपाचोन्मार्गणपरायणैः उत्कोटालश्चने उस्कोटविशेषे ' लाँच-रिश्वत ' इति भाषापसिद्धभेदविशिष्टे पार्थान्मार्गणं च= चौरपावस्थितचोरितद्रव्यान्वेषणं, तेषु पारायणाः-तत्परा ये ते तथा तैः 'गोम्मिगभडेहिं ' गौल्मिकभटैः कोटपालैः 'विविहेहिं बंधणेहिं ' विविधैः बन्धनैः हेतु भूतैस्ते चौरपुरुषाः बध्यन्ते इति वक्ष्यमाणेन सम्बन्धः । किं ते' आर्षत्वात्तृतीयार्थे प्रथमा तेन किम्भूतैस्तैरित्यर्थः, तथा च किम्भूतैः = कथं भूतैस्तैबन्धनैरित्याह- 'हडिनियडबाल रज्जयकुडंडगवरत्तलोहसंकलइत्ययवझपदामाणिकोडणेहि ' हडिनिगडवालरज्जुककुदण्डकवलालोहशङ्खलहस्तान्दुकवर्धपट्टदामकनिकोटनैः तत्र ' हडि ' इति काष्ठनिर्मित निगडबन्धनानि 'खोडा' इति भाषाप्रसिद्धानि, निगडानि= लोहमयघेडी' इति पसिद्धानि बालरज्जुकाः गवादि - बीच में सिले हुए पुराने जीर्ण वस्त्र का वाचक है। ( उक्कोडालंचणपासुम्मगणपरायणेहि ) उत्कोट, लांच-रिश्वत-में तथा चोरों के पास में रहे हुए चुराये द्रव्यकी तपास करने में परायण ऐसे (गोम्मियभडेहि ) गौल्मिकभट-कोटपाल (विविहेहिं बंधणेहिं ) नाना प्रकार के बंधनों से उन चोरों को बांध देते हैं, (किंते ) वे बंधन किस प्रकार के होते सो कहते हैं-( हडिनियडयालरज्जयकुडंडगवरत्तलोह संकलहत्थंदुयबज्झपट्टदामकणिकोडणेहिं ) ( हडि) काष्ठ निर्मित बांधने का बंधन विशेष, जिसमें चोर के पैर डाल दिये जाते हैं-सो वह वहीं पर खड़ा रहता है इधर उधर चल फिर नहीं सकता। भाषामें इसे खोड़ा कहते हैं। (नियडि ) निगड-लोहे की बनी हुई बेडी, वालरज्जुक गाय आदि के वालों से बनी हुई रस्सी, कुदण्डक-जिसके अन्तभाग में काष्ठ लगे हुए
४ स्थगे सटे खाय छे. मी " डण्डि' १५४ १२ये १२ये सीवai पुरा खान सूर्य छे. “ उक्कोडालंचणपासुम्मग्गणप ायणेहिं" , લાંચ-રુશવત, તથા ચેરીની પાસે રહેલ ચેરાયેલ દ્રવ્યની તપાસ કરવામાં xवी मेवा “ गोम्मिय भडेहि " गोलिभ म2-31241 " विविहेहिं बंधणेहिं । विविध प्रजानां धनाथी ते यशने मधे छ. " किं ते ?" ते मधनी ध्या ४५! प्रा२॥ हाय छे, ते ४ छ-"हडिनियडबालरज्जयकुडंडगवरत्तलोहसंकलहत्थदुययज्झपट्टदामकणिकोडणेहिं “ हडि " -- नु मे સાધન, જેમાં ચારના પગ રાખવામાં આવે છે. તેમાં પગનું હલનચલન થઈ २४तुं नयी 'नियडि " निश सोढानी मनावी मेडी, “बालरज्जुक" आय माहिना वाभाथी मनाये २९, “ कुदण्डक " ने छेडे डाय मेवे। प्र० ४१
For Private And Personal Use Only