________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५८
प्रश्नव्याकरणसूत्रे
मूलम् - जंबू तइयं च अदिष्णादाणं हरद हमरणभयकलुस तासण परसंतगगिज्झिलोभमूलं कालविसमसंसियं अहो अच्छिन्नं तण्हपस्थाणपत्थोइमइयं अकित्तिकरं अणज्जं छिदमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तर्वचणाऽऽखिवणघायणपराऽणिहुयपरिणामतकरजण बहुमयं अकलुणं रायपुरिसरकिखयं सयासाहुगरहाणिज्जं पियजणमित्तजणभेदविप्पीहकारगं रागदोसबहुलं पुणो य उप्परसमरसंगामडमरकलिकलहबहकरणं दुग्गइविणिवायवडणं भत्रपुणभवकरं चिरपरिचियं अणुगयं दुरंतं तइयं अधम्मदारं ॥ सू० १ ॥
टीका हे जम्बू ! ' तये ' तृतीयमात्रवद्वारं ' अदिष्णादाणं' अदत्तादानम् = अदत्तस्य देव - गुरु- राज - गाथापति - साधर्मिभिरसमर्पितस्य सचित्ताचित्तमिश्रवस्तुविशेषस्य आदानं = ग्रहणमदत्तादानं नाम चौर्यमित्यर्थः । कीदृशं तदित्याह जंबू ! तइयं ' इत्यादि ।
s
Acharya Shri Kailassagarsuri Gyanmandir
टीका - जंबूस्वामी श्री सुधर्मा स्वामी से पूछते हैं कि - हे भदंत ! तृतीय आसव द्वार का सिद्विगति को प्राप्त हुए श्री महावीर प्रभुने क्या स्वरूप कहा है ? इसका उत्तर देते हुए श्री सुधन स्वामी उनसे कहते हैं कि (जंबू) हे जंबू । ( तइयं च अदियाक्षणं) तृतीय अदत्तादान का स्वरूप सिद्धिगति स्थान को प्राप्त हुए श्री महावीर ने इस प्रकार कहा है । अदत्त का देव, गुरु, राजा, गाथापति और साधर्मी द्वारा नहीं समर्पित की गई वस्तु का आदान- ग्रहण करना इसका नाम अद
सदृत्ताहाननुं “यादृश” थे द्वारने सहने स्व३५ उडे छे. " जंबू । तइयं" इत्यादि. ટીકા—જ. સ્વામી શ્રી સુધર્માંસ્વામીને પૂછે છે કે હું ભદન્ત ! સિદ્ધિ ગતિ પામેલ શ્રી મહાવીર પ્રભુએ ત્રીજા આસવદ્વારનું કેવું तेन। उत्तर भापता श्री सुधर्मा स्वामी तेभने उडे छे - च अदिण्णादाण " सिद्धिगतिने याभेद श्री महावीर प्रमुखे પ્રકારનું સ્વરૂપ કહેલ છે–
સ્વરૂપ કહેલ છે? भ्यू ! ' तइयं महत्ताहाननुं न्या
महत्तनुं-द्वेष, गुरु, राज्म, गाथापति मने साधर्मी द्वारा यीशु न उश ચેલ વસ્તુનું–આ દાન-ગ્રહણ કરવું. તેને અદત્તાદાન કહે છે, તે
કેવુ હાય છે?
For Private And Personal Use Only