________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ३ ० ९ अदत्तादानविषयसागरनिरूपणम् २९७ ओखुभियलुलियंखोखुम्भमाणपक्खलियचीलयीवउलजलचक्कवालमहानइवेगतुरियआपूरमाणगंभीरविउलआवत्तचंचलभममाणगुप्पमाणुच्छलंतपच्चोणियंतपाणिय - पहावियखरफरुसपयंड वाउलियसलिलफुटुंतवीचिकल्लोलं संकुलं, महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहय समुदायमाणयपूघोरपउरं॥९॥
टीका--अपि च परद्रव्यहरानराः 'रयणागरसागरं च ' रत्नाकरसोगरं चरत्नानाभाकर:-निधिभूतो यः सागरः समुद्रस्तं प्रविश्य तन्मध्ये गत्वा पोतान् घ्नन्ति, इत्यनेण सम्बन्धः, कीदृशं सागरम् ? इत्याह-' उम्मीसहस्समालाकुलविगयपोयकलकलंतकलितं' ऊर्मिसहस्रमालाकुलविगतपोतकलकलकलितम् = उर्मीणांतरङ्गाणां सहस्रमालाभिः सहस्रसंख्यकपंक्तिभिराकुलत्वात् विगताः - भग्नाः ये पोताः नौकाः 'जहाज- स्टीमर' इति प्रसिद्धाः तेषां तत्र स्थितानां व्यापारि
'अत्तादान किस प्रकार किया जाता है ? ' अब सूत्रकार इस बात को समझाते हैं-'रयणागर ' इत्यादि।
टीकार्थ-पर के द्रव्य को हरण करने में तत्पर बने हुए मनुष्य चोर ( रयणागरसागरं च ) रत्नों के निधिभूत समुद्र में घुस कर केउसके मध्य में जाकर के जहाजों को नष्ट कर देते हैं, इस प्रकार का संबंध यहां लगा लेना चाहिये । अब सूत्रकार समुद्र का वर्णन करते हैं( उम्मीसहस्समालाकुलविगयपोयकलकलंतकलितं ) हजारों लहरों के समूह से आकुल होने के कारण जहां पर व्यापारी आदि जनों के जहाज नष्ट हो जाते हैं, और इसी कारण उन जहाजों पर बैठे हुए व्यक्तियों
અદત્તાદાન-ચેરી કયી રીતે કરાય છે” એ વાતને સૂત્રકાર હવે સમनवे -" रयणागर" त्यादि
परधनने सेवाने मातुर गनेही मनुष्य-या२ “ रयणांगरसागर च" રના નિધિ એવા સમુદ્રની વચ્ચે જઈને જહાજોને ડૂબાવી દે છે, એ સંબંધ અહીં જડવાને છે-હવે સૂત્રકાર સમુદ્રનું વર્ણન કરે છે
“ उम्मीसहरसमालाकुलविगयपायकलकलंतकलित" m२१ भयान સમૂહના આક્રમણને કારણે જ્યાં વ્યાપારી આદિ લેકેનાં જહાજે નાશ પામે છે, અને તે કારણે તે જહાજેમાં બેઠેલા લેકેના કકળાટથી જે યુક્ત બનેલ છે,
प्र०३८
For Private And Personal Use Only