________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
प्रश्नव्याकरणसूत्रे सङ्घाः पदातिरूपचौरसमूहाः, 'सेणावइचोरवंदपागडिया य' सेनापतिचौरबन्द प्रकर्षकाः-सेनापतिचौरसमूहयुक्ताश्च ‘अडविदेसदुग्गवासी' अटवीदेशदुर्गवासिनः अटवीदेशे-अरण्यदेशे यानि दुर्गाणि जलस्थलरूपाणि दुर्गमस्थानानि तेषु निवासिनः कालहरियरत्तपीयमुकिल्लअणेगसयचिंधपट्टबंधा ' कालहरितरक्तपीतशुक्लानेकशतचिन्हपट्टबन्धाः = कृष्णहरितरक्तपीतशुक्लवर्णा अनेकशतसंख्यकाः ये चिन्हपट्टास्तेषां बन्धः मस्तकादौ बन्धनं येषां ते तथा 'धणस्स' धनस्य पर द्रव्यस्य 'कज्जे ' कार्ये=अर्थाय 'लुद्धा' लुब्धाः लोलुपाः सन्तः परविसए' परविषयान् अन्यभूपदेशान् ‘अभिहणंति' अभिघ्नन्ति=विनाशयन्ति ।। सू०८॥
पुनरदत्तादानं कथं कुर्वन्ति ? तदाह- रयणागर' इत्यादि
मूलम्-रयणागरसागरं च उम्मीसहस्समालाऽऽकुलविगयपोयकलकलंतकलितं, पायालकलससहस्सवायवसवेगसलिलउद्धम्ममाणदगरयरयंधयारं, वरफेणपउरधवलपुलंपुलसमुट्ठियाट्टहासं, मारुयविक्खुब्भमाणपाणियजलमालुप्पलहुलियं अवियसमंतचोरसंघा) पदातिरूप चौरसमूह कि जिसमें ( सेणावइ चोरवंदपागडिया य ) सेनापति एवं चौरों का जत्था एकत्रित रहता है, तथा ( अडवीदेसदुग्गवासी) जो जंगल के बीचमें जितने भी प्रायः दुर्गमस्थान होते हैं-चाहे वे जलरूप हों या थलरूप हो-उनमें रहते हैं तथा ( कालहरियरत्तपोयस्सुकिल्लभणेगसकचिंधपट्टबंधा ) कृष्ण, हरित, रक्त, पीत, शुक्ल, वर्णवाले सैकडों चिह्नपट्टों को जो अपने मस्तक ऊपर बांधा करते हैं ऐसे वे पदातिरूप चौर समुदाय (धणस्स कज्जे ) पर के द्रव्य में (लुद्धा ) लोलुप होकर (परविसए ) अन्य राजाओं के देशों को (अभिहणंति ) विनाश करते हैं ।। सू०८॥ योर समूड भी “ सेणावइचोरवंदपागढिया य" सेनापति भने याराना समूड मे २२ छ, तथा “ अडवीदेसदुग्गवासी" सनी खi દગમ સ્થાને હોય છે પછી તે જળરૂપ હોય કે સ્થળરૂપ–તેમાં રહે છે, તથા " कालहरियरत्तपीयसुकिलअणेगसयचिंधपट्टबंधा " mi, elai, सास, પીળાં, સફેદ આદિ રંગની સેંકડો પટ્ટીઓને જે પિતાના મસ્તક ઉપર બાંધે छ, सव। पहाति--५पाणे-यार समुदाय " धणस्स कज्जे" ५२धनमा — लुद्धा" सोयु५ ने “परविसए" मन्य मान देशोना “ अभिहणंति " विनाश ४२ छ ॥ सू-८॥
For Private And Personal Use Only