________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
प्रश्नव्याकरणसूत्रे छिन्ना ध्वजाः, भग्नारथवराश्च यस्मिन् स तथा, 'नट्ठसिरकरिकलेवराकिण्ण' -नष्ट शिरः करिकलेवराकोण:-नष्टानि शिरांसि येषामेतादृशा ये करिणः हस्तिनः, तेषां यानि कलेबराणि शरीराणि तैः आकीर्णः व्याप्तः, 'पडियपहरण '-पतितप्रहरणःपतितानि प्रहरणानिःशस्त्रास्त्राणि यस्मिन् स तथा, 'विकिण्णाभरण'-विकीर्णाभरणः-विकीर्णानि-इतस्ततो विक्षिप्तानि आभरणानि-मृतयोधानाम् अलङ्करणानि यस्मिन् स तथा, एतादृशो भूमिभागो यस्मिन् स तथा तस्मिन् , ' नच्चंतकबंध. पउरे' नृत्यकबन्धप्रचुरे-नृत्यन्तः कबन्धाः मस्तकरहितकलेबराणि, प्रचुरा यत्र स तथा तत्र, ' भयंकरवायसपरिलितगिद्धमंडलभमंतछायंधयारगंभीरे' भयङ्करवायसपरिलीयमानगृध्रमण्डलभ्रमच्छायान्धकारगम्भीरे-तत्र भ्रमताम् आकाशे पर्य टतां भयङ्करवायसानां-भयंकरकाकानां तथा परलीयमानानां-गतिविशे पैरुड्डीयमानानां गृवानां च यन्मण्डलं-समूहः, तस्य छायया योऽन्धकारस्तेन गम्भीरे-धनीभूते घनान्धकारयुक्ते संग्रामे अतिपतन्ति राजानः परधनलुब्धा इति पूर्वेण सम्बन्धः॥७॥ ( नसिरकरिकलेवराकिण्णे ) तथा जो छिन्नमस्तकवाले हाथियों के कलेवरों से व्याप्त है, (पडियपहरण ) जहां पहरण-अस्त्रशस्त्रादिक इधर उधर पड़े हुए हैं, तथा (विकिण्णाभरण ) मारेगये दूसरे कितनेक योधाओं के पड़े हुए आभरणों से व्याप्त ऐसे (भूमिभागे) भूमिभागवाले संग्राम में ( नच्चंतकबंधपउरे) तथा जहां पर योद्धाओं के कबंध (धड़) प्रचुररूप में नृत्य कररहे हैं, ( भयंकरवायसपरिलित्तगिद्धमंडलभमंतछायंधयारगंभीरे ) तथा जो आकाश में उडते हुए भयंकर कौवो की, एवं परिलीयमान-गतिविशेषों से उड्डीयमान-गिद्धों की छायाजन्य अंधकार से गंभीर बन रहा है ऐसे संग्राम में परधनलुब्ध बने हुए राजा लोक उतरते हैं । सू०७ ॥ भने टेसी घnो तथा मांगेसा श्रेष्ठ २थे। ५४॥ छे. “ नटुसिरकरिकलेवराकिण्ण" तथा रे येai भरतवा! साथीमान सेवरोधी पायेद छ, " पडियपहरण" orii मल-श िम त ५i छ, तथा “विकिण्णा. भरण” भरी गये टा योद्वामान आभूषाथी ने पाये छ, “ भूमि भागे" मेवा भूमिमा ७ सयाममा “नच्चतकबंधपउरे" तथा न्य योद्धायानां ५ मतिशय नृत्य ४२॥ २७ छ, “ भयंकरवायसपरिलित्त गिद्ध मंडलभमंतछायधयारगंभीरे" तथा रे माशमi 6sal लय'४२ ४ामानी તથા પરિટ્વીયમાન-વિશિષ્ટ ગતિથી ઉડતાં ગીધની છાયાને કારણે ઉત્પન્ન થયેલ અંધકારથી ગંભીર દેખાય છે, એવા સંગ્રામમાં પરધન પ્રાપ્ત કરવાની લાલસા વાળા રાજાઓ ઉતરે છે ! સૂતળા
For Private And Personal Use Only