________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
प्रश्नव्याकरणसूत्रे
-
अथ यन्नामेतिद्वारमाश्रित्यादत्तादानस्य नामान्याह ' तस्स य' इत्यादि
मूलम्-तस्त य नामाणि गोणाणि हुंति तीसं । तं जहाचोरिकं १, परहडं २, अदत्तं ३, कूरिकडं ४, परलाभो ५, असंजमो ६, परधणम्मि गेही ७, लोलिकं ८, तकरतणं तिय ९, अवहारो १०, हत्थलहुत्तणं ११, पावकम्मकरणं १२, तेणिक्क १३, हरणविप्पणासो १४, आइयणा १५, लुंपणा धणाणं १६, अपच्चओ १७, ओवीलो १८, ओक्खेवो १९, क्खेवो २०, विक्खेवो २१, कूडया २२, कुलमसी य २३, कंखा २४, लालप्पणं पत्थणा य २५, आससणा य वसणं २६, इच्छामुच्छाय २७, तण्हागेही य २८, नियडिकम्म २९, अवरोच्छ त्तिवि य ३० । तस्स एयाणि एवमाईणि नामधेजाणिहुंति तीसं अदिपणादाणस्स पावकलिकलुसकम्मबहुलस्स ॥ सू० २ ॥ ___टोका-'तस्स य' तस्य च पूर्वोपदर्शितस्वरूपस्यादत्तादानस्य ' गोणाणि' गोणानि-गुणनिष्पन्नानि नामानि वक्ष्यमाणानि 'तीसं ' त्रिंशत् ' हुति' भवन्ति करना सब चोरी है । इस चोरी में जितने भी निमित्त कारण पड़ते हैं वे भी कारण में कार्य के उपचार से चोरी रूप ही माने जाते हैं। दूसरे की भूली हुई, विसरी हुई, पड़ी हुई, धरोहररूप में रखी हुई, वस्तु का हरण करना और दवा लेना, ये सब अदत्तादान के ही प्रकार हैं। यह अदत्तादान हिंसादि पापों की तरह चोरो के लिये नरकादि दुर्गतियों में गमन का कारण होता है ।।सू०१॥
अब सूत्रकार " यन्नाम" इस द्वार को लेकर अदत्तादान के नामों ચોરી કહેવાય છે. તે ચેરીના જેટલા નિમિત્તે હોય છે તેમને પણ કારણમાં કાર્યના ઉપચારથી ચેરી રૂપ જ માનવામાં આવે છે. બીજાની ભૂલથી પડી રહેલી, ભૂલાઈ ગયેલી પડી રહેલી, અને થાપણ રૂપે મૂકેલી વસ્તુનું હરણ કરવું
કે તેમને પચાવી પાડવી તે બધા અદત્તાદાનના જ પ્રકાર છે. તે અદત્તાદાન હિંસાદિ પાપની જેમ ચેરેને નરકાદિ દુર્ગતિમાં ગમન કરાવનાર હોય છેસૂ૦૧
वे सूत्र४.२ " यन्नाम" को मारने वन महत्ताहानन नाभी प्राट
For Private And Personal Use Only