________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૨૮૩
प्रश्नव्याकरणसूत्रे
"
= तत्र इलीभीः = द्विधाधारैः खड्गविशेपैः प्रहरणे = शत्रैश्वानेकविधैः 'मिलिमिलित ' इति चाक चिक्ययुक्तैः क्षिप्यमाणैः भटेर्निपात्यमानैः प्रह्रियमाणैरित्यर्थः, पुनः कीदृशैः खङ्गादिशः ? विद्युदुज्ज्वलैः = विद्युद्वद्विद्योतमानैः विरचितं=कृतं समप्रभं= स्वदृशप्रकाशयुक्तं नभस्तलं यत्र स तथा तस्मिन् तथा ' फुडपहरणे स्फुटमहरणे स्फुटानि= स्पष्टानि प्रहरणानि शस्त्राणि यस्मिन् स तथा तस्मिन् । ' महारणसंखभेरिवरतूरप उरपड पडहाड पनिनायगंभीरणंदियपक्खुभियविउलघोसे णशङ्खमे रिवरतूर्य मचुर पटुपटहाह तनिनाद गम्भीरनन्दितपक्षुभितविपुलघोषे = तत्र महारणे = महायुद्धे ये शङ्खाः प्रतीताः भेर्यः रणभेर्यः वरतूर्याणि प्रधानवादित्राणि तानि च प्रचुराणि = प्रभूतानि पटूनि = स्पष्टध्वनीनि च पटहाच = ' ढोल ' इति प्रसिद्वास्तेषामाहतानां वादितानां निनादेन शब्देन गम्भीरेण नन्दिता दर्पिताः वीराः
1
महार
Acharya Shri Kailassagarsuri Gyanmandir
फिर भी संग्राम का वर्णन करते हैं-' इली पहरण ' इत्यादि । टीकार्थ - ( इली ) दोनों तरफ जिनपर धार निकल रहि है ऐसे दुधारे (पहरण ) खङ्गादि अनेक शस्त्र जो ( मिलिमिलित) अत्यन्त arate हैं और (खिपंत ) शत्रुओं पर फेंके जाते समय (विज्जुज्जल ) बिजली जैसे चमकते हैं, ऐसे शस्त्रों ने ( विरइयसमपहनह (त) नभस्तल को अपने सामान प्रकाश वाला बना दिया है अर्थात् जो लपलपाते हुए अति तीक्ष्ण चमकीले शस्त्रों से आकाशमण्डल चमकीला बन रहा है ऐसे संग्राम में (फुडपहरणे ) तथा जिसमें शस्त्र दिखलाई दे रहे हैं तथा जो ( महारणे ) महासंग्राम में बजने वाले ( संख) शंखों से, (भेरी) रणभेरियों से ( वरतूरपउरे ) स्पष्टध्वनिसंपत्र प्रधान २ सूर्य-वादित्रों से, (पडपड हानिनायगंभीर ) बजते हुए ढोलों के गंभीर शब्दों से ( दिय) हर्षित बने हुए जोशीले
शगोथी, “ भेरी” सूर्य वान्नित्री, - aufruil,
हुक या सूत्रार सभाभनुं वर्जुन हरे छे-" इली पहरण " त्याहि टीअर्थ - "इलो " भन्ने तर भेने धार छे तेवां मेधाशं 'पहरण' अडग वगेरे अने शस्त्री ? " मिलिमिलित " अतिशय जस्ता छे, मने "खिष्पंत" शत्रुओ तरई ३४वामां यावे त्यारे “ विज्जुज्जल " विभाजी भेषां श्रभ छे, भेषां शस्त्रो विरइयसम पहनहतले ” આકાશને પોતાના જેવુ પ્રકાશિત ખનાવી દીધુ છે, એટલે કે જે ચકચકિત અતિ તીક્ષ્ણ ચળકતાં શસ્ત્રોથી આકાશ મ`ડળ ચળકતું ખની રહ્યું છે એવા સ'ગ્રામમાં फुडहरणे " તથા જેમાં શસ્રો નજરે પડે છે તથા જે 4 महारण '' મહાસગ્રામમાં વાગતા
(6
(C
(1 संख"
खुलेरीस थी, " वरतूरपउर " स्पष्ट ध्वनिवानां मुख्य मुख्य gqzgıgafamantit " 'पडुप गंभीरे વાંગતા ઢોલાના ગંભીર
66
For Private And Personal Use Only