________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी ठोका अ० ३ सू. ३ पञ्चमान्तरगततस्करस्वरूपनिरूपणम् २७५ काश्च तत्र अपकर्षकाः अपकर्षयन्ति परगृहेषु चोरयितुं चौरानाह्वयन्ति ये तेऽपकर्षका, यद्वा-चोरितं धनमपनीयाऽन्यस्थाने नयन्ति ये ते तथा, तथा शरीरादितो भूषणादि निष्कासका वा, सम्प्रदायकाः चौरान स्वगृहे संस्थाप्य भोजनादि दायकाः, अवच्छिपकाः चोरविशेषाः सार्थयातकाः असिद्धाः बिलकोलीकारकाच= परव्यामोहर्थ विश्वासवचनवादिनः, देशीशब्दोऽयम् । 'निग्गहविप्पलंयगा' निग्रहविप्रलुम्पकाः तत्र निग्रदेणबशीकरणेन शस्त्रादिभयमदर्शनपूर्वकं परं निरुध्येत्यर्थःविश्लुम्पकाः-लुण्टनकारिणः, 'बहुविइतेणिकहरणबुद्धी' बहुविधस्तैन्यहरणबुद्धयः= बहुविधेन स्टैन्येन-चौर्येण हरणे परद्रव्यापहरणे बुद्धिर्येषां ते तथा परद्रव्यहरणबुद्धिशालिनः एते-पूर्वोक्ताः 'अण्णे य ' अन्ये च ' एवमादी जे' एवमादयो ये-एवम्पकाराः ये ' परस्स दव्याहिं अविरया ' परस्य द्रव्येषु अविरताः, सूत्रे तृतीया सप्तम्यर्थे परस्य धनधान्यादि ग्रहणे अनिवृत्ताः परद्रव्यग्रहणासक्ता इत्यर्थः सन्ति ते चौर्य कुर्वन्तीति पूर्वेण सम्बन्धः ।।सू०३।। अपकर्षक-पर के घर से द्रव्यादिकों को चुराने के लिये साथ में दूसरे चोरों को बुलाकर चोरी करने वाले, अथवा चुराये हुए धन को दूसरे स्थान में ले जाने वाले, अथवा शरीर आदि से भूषण निकालने वाले, (संपदायग ) संप्रदायक-चोरों को अपने घर में रखकर उन्हें भोजन
आदि देने वाले, अवछिपक-ये भी चोर होते हैं सार्थघातक जनसमूहका घात करने वाले, विलकोलीकारक-परको व्यामोह करने के लिये विश्वास वचन बोलने वाले (निग्गहविप्पलंपगा) शस्त्रादिक का भय दिखला करके दूसरों को रोक कर लूट करने वाले (बहुविहतेणिकहरणबुद्धी) तथा अनेकविधचौर्यकर्म करने में निपुण बुद्धिवाले होते हैं ऐसे ( एते अण्णे य एवमादी परस्स वाहिं जे अविरया) ये सब व्यक्ति तथा इनसे
વ્યાદિની ચોરી કરવાને માટે બીજા ચોરેને સાથે લઈને ચોરી કરનારા, અથવા ચોરેલા ધનને બીજી જગ્યાએ લઈ જનારાં. અથવા શરીર આદિ પરથી આ भूषा। सेनाश, “संपदायग" सहाय-योगने पोताना घरमा माश। આપીને ભેજન આદિ દેનારા, અવષ્ઠિપક–તે પણ ચાર જ હોય છે, સાથેઘાતક–જનસમૂહની હત્યા કરનારા, બિલકલાકારક-બીજાને ફસાવવાને માટે વિશ્વાસ उत्पन्न ४२ ते वयनी मासान, " निग्गहविपलुपगा" शस्त्रादिना मय मताकी मीतने मवीन टी सेना, बहुविहतेणिकहरणबुद्धी" तथा भने प्रा२नी यारी ४२वामा शुश भुद्धिवाणा हाय छे. सेवा" एते अण्णेय एवमादी पररस व्वाहि जे अविरया" से. या सो तथा ते सिवायना मीत
For Private And Personal Use Only