________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टोका अ० ३ सू० १ अदत्तादानस्वरूपनिरूपणम्
२६१
"
व्यसनं = राजादि कृतोपद्रवः इत्येतेषां मार्गणम् = गवेषणम्, तथा उत्सवेषु - विवा हादिलक्षणेषु मचानपानाद्यासक्तानां अत एव प्रमत्तानाम्=असावधानानां प्रसुप्तानां = निद्रितानां च वचनं नापहरणं, तथा आक्षेपणं = मन्त्रौषध्यादिभिश्चित्तविक्षेपकरणं, घातनं= रागवियाजीकरणं वयस्यादिभिस्ताडनं वा तेषु परा:= तथा अनिभृतः शान्तः परिणामः = अन्तःकरणवृत्तिविशेषः येषां ते तथा, ते च ते तस्कराननाः चौरगणास्तैर्वहुमतं = सातिशयमादृतं स्वीकृतं यत्तत्तथाभूतमदत्तादानम् ' अकलुगं ' अकरुणं = दयारहितं निर्दयजनप्रवर्तितत्वात् 'रायपुरिसप्राप्ति आदिरूप आपत्ति की, ( वसण) व्यसन को - राजा आदि द्वारा कृत उपद्रव की भी ( मग्गण) गवेषणा - ताक में तत्पर रहते हैं । तथा (उस्सव ) विवाह आदि उत्सवों में (मत्तमत्त) मद्यपान आदि के कर लेने से असावधानी में पडे हुए मस्त व्यक्तियों के तथा ( पसुत्त) निद्रा में पडे हुए व्यक्तियों के ( बंत्रण ) धनापहरण करने में ( आखि वण ) आक्षेपणमंत्र औषधि आदिद्वारा चित्त के विक्षेप करने में, तथा ( घायणपर) प्राणों के अपहरण करने में अथवा अपने मित्रादिकों द्वारा ताडन करवाने में तत्पर रहा करते हैं । ( अइणिहुयपरिणाम ) इस अदत्तादानरूप कुकृत्य को करने वाले जीवों के परिणाम - अन्तः करण की वृत्ति - अशान्त रहती हैं। (तक्करजणबहुमयं ) यह अदत्तादान चोर व्यक्तियों द्वारा ही सातिशयरुप में आहत हुआ है। अतः यह दुष्कर्म ( अ ) निर्दयजनों द्वारा प्रवर्तित होने के कारण स्वयं दयारहितरूप है इसीलिये (रायपुरिसरक्खियं ) राजपुरुषों द्वारा यह निषिद्ध
" व्यस
"
रहे छे. " विधुर ” विधुरनी ४५ प्राप्ति आदि ३५ सायत्तिनी, " वसण
6:
66
>>
उस्सव
भद्य
તથા
"
'पसुत " आखिवण
65
घायण.
નની રાજાદિ દ્વારા કરાયેલ ઉપદ્રવની પણ मग्गण " गवेषणा तयासने भाटे તૈયાર રહે છે. તથા विवाह आदि उत्सवामां, “ मत्तप्पमत्त પાન આદિ કરીને અસાવધાનીમાં રહેલ મસ્ત વ્યક્તિઓના निद्राभां पडेस व्यक्तिमना " वंचण " ધનને હરી લેવાને આક્ષેપણ–મત્ર ઔષધિ આદિ દ્વારા ચિત્તમાં વિક્ષેપન કરવાને તથા પર ” પ્રાણા હરી લેવાને અથવા પોતાના મિત્રાદિ દ્વારા માર મરાવવાને તત્પર २३ छे. " अयणिहुयपरिणाम ” તે અદત્તાદાનરૂપ દુષ્કૃત્ય કરનાર જીવેાની મનેવૃત્તિ અશાન્ત રહે છે. 'तकरजणवहुभय આ અદત્તાદાન ચાર લાક દ્વારા જ વધારે પ્રમાણમાં સેવવામાં આવે છે. તેથી તે દુમ નિર્દય જના દ્વારા આચરિત હાવાને કારણે દયારહિત હાય છે. તેથી
"
"अकलु
For Private And Personal Use Only
ܕܐ
"
""
""
राय