________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५२०
प्रश्नव्याकरणसूत्रे
-
या साहति वहूणि गोमियाणं' लाञ्छननिलच्छनध्मान दोहनपोपणवननदुवनवाहनादिकानि साधयन्ति बहूनि गोमिनो, लाञ्छनं गादीनां देहे लोहादिभिश्चिन्हविशेषकरणं, निलञ्छनंवर्धित करणं ध्मानं = गवादीनां शरीरे वायुपूरणं दोहन = प्रसिद्धं पोषण = यवचणकादिदानेन पुष्टिकरणं दननं अन्यमातरि वत्सादि संयोजनं दावनम् = उपतापनं=रज्ज्यादिनापादबन्धनम् । वाहनं शकटादिषु योजनमित्यादिकानि 'बहूणि ' बहूनि गोमतां = गोपालादीन् प्रति कथयन्ति, ' धाउमणिसिलप्पवाल रयणागरे य साहेति आगरीणं ' धातुमणिशिलामवालरत्नाकरान् साधयन्ति आकरिणां=घातवः = लौहादयो मणयः = चन्द्रकान्तादयः शिलाः =पापाणाः, मवाला = प्रसिद्धाः, रत्नानि = मरकतादीनि तेषामाकराः = उत्पत्तिस्थानानि, आकरिणां= दुवण वाहणा-दियाई साहेति णि गोमियाणं ) जो गोपालक जनहोते हैं उनसे ये ( लंडण ) गाय आदि जानवरों के शरीर में डांभ देने के लिये, (निलंछन ) उन्हें निलछण-वधिया करने के लिये, ( धमण) उनके शरीर में वायु भरने के लिये, (दुहण ) दोहन के लिये, ( पोसण ) पोषण करने के लिये, जब चना आदि देकर पुष्ट बनाने के लिये, ( वणण ) वनन - मृतवत्सा गाय को दोहन करने के अभिप्राय से उसके साथ दूसरी गायका बच्चा चुखाने के लिये, (दुवण ) दावन - दुहते समय दोरी से पैर आदि को वांधने के लिये और (वाहण ) गाड़ी आदि में जोतने के लिये वार २ कहा करते हैं (घाडमणिसिलप्पवालरयणागरे य साहेति आगरीणं ) जो निपति होते हैं उनके लिये लौहादिक धातुओं, चन्द्रकान्त आदि मणियों पत्थरों, प्रवालों एवं रत्नादिकों
Acharya Shri Kailassagarsuri Gyanmandir
" लछण - निलंडण - धम्मण-दुहण-पोसण-वणण-दुवण-वाहणादियाई साहेति बहूणि गोमियाणं ” गोषाणोने तेथे गाय आहिनां शरीर पर डाम हेवाने, “निलछण " तेभने निर्झछन-वया खाने भाटे " धमण " तेमनां शरीरमां हवा भरवाने भाटे, “ दुहण' होडवाने भाटे " पोसण" पोषाखाने माटे, ચણા આદિ આપીને પુષ્ટ બનાવવાને માટે त्रणण " वनन-ने गायनुं वाछરડું મરી ગયું હોય તે ગાયને દોહવાને નિમિત્તે તેને બીજી ગાયનું બચ્ચું धवराववा भाटे, “ दुवण ઢાવણ-દાવાને વખતે દોરડા વડે પગ આદિ ખાંધवाने भाटे भने 'हण " गाडी आदि वाहने लेडवाने भाटे वारंवार ह्या अरे छे. " 'घाउ मणिसिलप्पवोलरयणागरे य सार्हेति आगरीणं " माशांना भावि કોને લેખડ આદિ ધાતુએ, ચન્દ્રકાન્ત આદિ મણીએ, પથ્થર, પ્રવાલા અને રત્ન
""
""
For Private And Personal Use Only