________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनीटीका अ० २ सू० १६ अलीकवचनस्य फलितार्थनिरूपणम् २५५ उक्तरीत्या ' आहंसु ' ऊचुस्तीर्थङ्करगणधरादयः । तथा तदनुसारेणैव ' नायकुलनंदणो ' ज्ञातकुलनन्दनः = सिद्धार्थकुलानन्दकरः, 'महप्पा' महात्मा परमात्मरूपः ' जिणो ' जिनः वीरवरनामधेज्जो' वीरवरनामधेयः प्रख्यातनामा भयवान् महावीर इमम् ' अलियवयणस्स' अलीकवचनस्य 'फलविवाग' फलविपाकं ' कहेसी ' कथितवान् । एवं तं ' तत् पूर्वोपदर्शितस्वरूपम् 'अलियवयणं ' अलीकवचनं ' लहुस्सग लहु चवलभणियं' लघुस्वकलघुचपल भणितं-लघुस्वका = तुच्छात्मानश्च ते लघव : अतिनीचाश्चपलाश्च त भणितंजल्पितं 'भयकरं' भयङ्करं 'दुहकरं' दुःश्वकरं ' अयसकरं बैरकरं ' अयस्कर वैरकरम् , ' अरतिरतिरागदोसमणसंकिलेसवियरणं , अरतिरतिरागद्वेषमनः संक्लेशवितरणम् , ' अलियनियडिसातिजोगबहुलं ' अलीकनिकृतिसातियोग बहुलं ' नीयजणनिसेवियं ' नीचजननिषेवितं ' निसंसं ' नृशंसम् 'अपच्चयकारगं' माहंसु) इस पूर्वोक्त रीतिसे तिर्थकर गणधरादिक देवोंने तथा (नायकुलनंदणो महप्पा जिणो वीरवरनामधेजो) उन्हीं के अनुसार ज्ञातकुलनंदन सिद्धार्थकुलके आनंदकारक-परमात्मस्वरूप, जिन महावीरने कि जिनका
"वीर" यह उत्तम नाम प्रख्यात है उन्होंने (इमं अलिय वयणस्स फलविवागं कहेंसी) यह मृषावादका फल बतलाया है। अब उपसंहार करते हैं(एयं तं वितियं पि अलियवयणं) इस द्वितीय अलीक वचन को जो (लहुसगलहुचवल भणियं ) लघुस्वक-तुच्छात्मा होते हैं अतिनीच एवं चपल होते है वे ही बोलते हैं । ( भयंकरं ) यह अलीक वचन भयंकर, (दुहकरं) दुःखकर, (अजसकरं) अयस्कारक, ( वेरकर ) वैरकारक, ( अरतिरतिरागदोसपणसंकिलेसवियरणं ) अरति, रति, राग, द्वेष और मनः संक्लेश प्रदाता है। ( अलियनियडिसाइजोगबहुलं ) अलीकनामघेजो" तेना प्रमाणे १४ शातानन सिद्धार्थ ना जुने मानहाय પરમાત્માસ્વરૂપ, જિન મહાવીરે કે જેમનું “વીર” એ ઉત્તમ નામ પ્રખ્યાત छ, तेमाणे “ इमं अलियवयणस्स फलविवागं कहेसी” मा भूपावान २१३५ सताव्युं छे. वे सूत्रा२ ७५स १२ ४२ छ-" एयं तं बिइयं पि अलियवयणं " 21 द्वितीय द्वा२ ३५ Aधर्म क्यनने २ “लहुसगबहुचवलभणियं" લઘુસ્વક-તુરછાત્મા હોય છે, જે અતિ નીચ અને ચંચળ હોય છે તેઓ જ माले छ. “ भयकर " ते सत्यपयन लय।२४, “दुहकरं " दु:५४२, “ अजसकर” २५५ ।२४, " वेरकर ” वै२४।२४, “अरतिरतिर गदोसमणसंकिले सवियरणं " ॥२ति, २ति, २, ३५ भने भनने ४वेश ४२ना२ छे." अलिय नियडिसाइजोगबहुलं" reilx-नि छ, निति, सातिना प्रयोगथी युत
For Private And Personal Use Only