________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० २ सू० १६ अलीकवचनस्य फलितार्थनिरूपणम् २५३ अथ प्रकृतद्वारं साफल्येन संकलय्य निगमयति सूत्रकारः ‘एसो सो' इत्यादि।
मूलम्-एसो सो अलियश्यणस्त फलविवाओ इहलोइओ परलोइओ अप्यसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो ककतो असाओ वाससहस्सेहिं मुच्चइणय अवेदयित्ता अस्थि हु मोक्खोत्ति, एवमासु नायकुलनंदणो महप्पा जिणोउ वीरवर नामधेजो कहेसायं अलिययणस्स फलविवागं, एथं तं विइयं पि अलियवयणं लहस्तग लहुचवलभणियं भयंकरं दुहकरं अयसकर बेरकर अरतिरतिरागदोसमगसंकिलेसवियरणं अलियनियडिसातियोगं वहलं नीयजणनिसेवियं निसंसं अप्पच्चयकारगं परमसाहुगरहगिज़ परपीडाकारगं परमकिण्हलेससहियं दुग्गइविणिवायवड्डणं भवतुणब्भवकरं चिरपरिचियमणुगयं दुरंतं तिबेमि ॥ सू० १६ ॥
॥ विइयं अधम्मदारं समत्तं ॥ २ ॥ टीका-'एसो सो' एप स अलियवयणस्स' अलीकवचनस्य ‘फलविचाओ' फलविषाकः 'इहलोइओ' ऐहलौकिका मनुष्यभवापेक्षया ' परलोइओ' कि दुःखों के जितने प्रकार हैं वे सब भयंकर से भयंकर इन्हें भोगना पड़ता हैं । उस स्थिति में इनका कोई साथी नहीं होता है । मू-१५ ॥ ____ अब सूत्रकार इस अलिकवचन द्वार का संपूर्णरूप से संकलन करके फलितार्थ कहते हैं-' एसो सो' इत्यादि। ___टीकार्थ-(एसो सो अलियवयणस्स फल विवाओ) अलीक वचनका यह जो मनुष्यगति की अपेक्षा इहलोक संबंधी तथा नरक निगोदगति की એ છે કે દુઃખના ભયંકરમાં ભયંકર જે પ્રકારે છે, તે તેમને ભેગવવા પડે છે. એ સ્થિતિમાં તેમનું કોઈ સાથીદાર હોતું નથી સૂ-૧પ
હવે સૂવકાર આ કારનું સંપૂર્ણ રીતે સંકલન કરીને ફલિતાર્થ બતાવે छ- “एसो सो" त्यादि,
साथ-"एसो सो अलिथवणस्स फलविवाओ" Reी क्यननो भनुष्यातिनी અપેક્ષાએ આલેક સંબંધી તથા નરકગતિની અપેક્ષાએ પલેક સંબંધી આ જે ફલ
For Private And Personal Use Only