________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ0 २ सू. १४ मृपावादिनां जीवघातकवचननिरूपणम् २३७ सम्पन्ना ये धूपाः-गुग्गुलादयस्तेषामुपचारः = अङ्गारे प्रक्षेपणं तथा पुष्पाणि च फलानि च तैः समृद्धान परिपूर्णान शीर्षोपहारांश्च पश्वादिशिरोवलीन् दत्त देवादिभ्यः । तथा 'पायच्छित्ते करेह पणाइवायकरणेण बहुविहेण विवरीउप्पायदुस्सुविणपावसउण असोम्मन्गहचरिय अमंगलनिमितपडिघायहेउं ' प्रायश्चित्तानि कुरुत-विपरीतोत्पा. तदुःस्वप्नपापशकुनासौम्यग्रहचरितामंगलनिमित्तप्रतिघातहेतु-तत्र विपरीता ये उत्पाताः अशुभसूचकाः धूम केलादयः दुस्स्वप्नाश्च-अस्थिसञ्चयगर्दभारोहणादि स्वप्नदर्शनरूपाः पापशकुनाः प्रसिद्धाः असौम्यग्रहचरितं-क्रूरग्रहदशा, अमङ्गलनिमित्तानि-अङ्गस्फुरणादीनि तेषां प्रतिघातहेतु-निवारणनिमित्तं बहुविधेन=नानाप्रकारेण प्राणातिपातकरणेन-पाणिहिंसया प्रायश्चित्तानि कुरुत । 'वित्तिच्छेयं करेह' वृत्तिच्छेदं कुरुत-जीविकाविनाशं कुरुत, इति किमपि निमित्तादिकमुपादाय ब्रुवन्ति 'मादेह किंचिदाण'मादत्त किश्चिदानं 'सुदृहओ २' मुष्टुहतः सुष्टुहतः-मुष्टु-शोभजलते हुए उज्ज्वल आरतीरूप दीपकों से, तथा शोभनगंध से संपन्न गुग्गुल आदि धूपों के उपचार से, एवं पुष्षों और फलों से परिपूर्ण वह भेट होनी चाहिये। तथा ( विवरीउप्पायदुप्प्तुविणपावसउणअसो म्मग्गहचरियअमंगलनिमित्तपडिघायहे) अशुभस्मृचक धूमकेतु आदि विविध विपरीत उत्पात, अस्थिसंचय, गर्दभारोहण आदि दुस्स्वप्न, खोटे २ शकुन, क्रूर ग्रहदशारूप असौम्यग्रहचरित, अमंगल के निमित्तभूत अंगस्फुरण आदि इन सबके निवारणके लिये ( बहुविहेण पाणाइवायकरणेण पायच्छित्ते करेह ) अनेक प्रकार से प्राणिहिंसा करो, इसीसे इन सबका प्रायश्चित्त होगा। (वित्तिच्छेयं करेह ) हरेक व्यक्ति की जीविका का विनाश करो । ( मा देह किंचिदाणं) किसी को भी
અનુપનથી, જલતાં તેજસ્વી આરતીના દીપકેથી તથા સુંદરગધ વાળા ગુગળ આદિ ધૂપથી અને પુષ્પ અને ફળેથી પરિપૂર્ણ તે બલિદાન હોવું જોઈએ. तथा “विवरीउप्पायदुस्सुविणपावसउणअसोम्मग्गहचरियअमंगलनिमित्त पडिघायहेउ” અશુભ સૂચક ધૂમકેતુ આદિ વિવિધ વિપરીત ઉત્પાત, અથિ સંચય, ગભારેહણ આદિ દુન, અશુભ શકુન દૂરગ્રહદશારૂપ અસૌમ્ય ગ્રહચરિત અમંગ થવાના નિમિત્તરૂપ અંગ ફરકવું આદિ અમંગળ બનાवाना निवाणु ने भाटे " बहुविहेण पाणाइवायकरणेण पायच्छित्ते करेह ” भने ५४ारे प्राणीडिंसा ४३१, तेथी ते १५ जानु निवा२१ . “ वित्तिच्छेयं करेह " १२४ व्यतिनी माविन विनाश । “ मादेह किंचिदाणं "
For Private And Personal Use Only