________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकणसूत्रे -नरकतिर्यग्योनिः संख्याऽसंख्यकालप्रमाणा, वनस्पत्यपेक्षयाऽनन्तकालप्रमाणा, तत्रोत्पत्तिरूपा वडति ' वर्धयन्ति, ' तेण य अलिएग' तेन चालीकेन असत्य भाषणकर्मणा 'समणुबद्धा' समनुबद्धाः वन्धं प्राप्ताः 'आइट्टा' आविष्टाः आश्लिष्टाः 'पुणब्भवंधयारे ' पूर्वभवान्धकारे = पुनः पुनर्जन्मैवान्धकारस्तस्मिन् भीमे-भयंकरे ' भमंति' भ्रमन्ति-मृषाभापिणो जीवाः जन्मजरामरणयोरनिविड़दुःखान्धकारकान्तारे निपतिताः सन्तो विविधानि कष्टान्यनुभवन्तीत्यर्थः । तथा कथंचित् इह मनुष्यलोके समुत्पन्ना अपि 'दुग्गइवसहिग्लुवगया' दुर्गतिवसतिमुपगता क्लेशबहुलस्थितिं प्राप्ता 'दीसंति ' दृश्यन्ते । अयं भावः-मृषाभाषिणो नरकतिर्यग्योनिषु समुत्पद्यन्ते । अथ कथचिन्नरकादितो निस्सृत्य मनुष्यशरीरं तथा तिर्यच योनिको (वति) बढाते हैं । अर्थात् मृषावादी जन मृषाभाषणसे उत्पन्न पापों के उदयसे पल्यप्रमाणवाली तिर्यंच योनिको तथा उत्कृष्ट तेतीस सागरोपम प्रमाणकालवाली नरकगतिको अपनी उत्पत्ति स्थान बनाते हैं । वहां वे संख्यात काल, असंख्यात काल एवं वनस्पति अपेक्षा अनंतकाल तक रहते हैं । ( तेण य अलिएण) उस अलीक भाषणकर्मसे (समणुबद्धा) बंध को प्राप्त हुए (आइट्ठा) क्षीर नीरकी तरह परस्पर एक क्षेत्रावगाहरूप संबंध से विशिष्ट हुए वे जीव (पुणभबंधयारे भीमे ) पुनः पुनः जन्मरूप भयंकर अंधकार में ( भमंति ) भ्रमण करते हैं । अर्थात् जो धावादी जन होते हैं वे जन्म, जरा, मरण रूप घोर गाढ अंधकारमें पतित हो कर विविध कष्टों को भोगा करते हैं । तथा (दुग्गइवसहिमुवगया तेय दीसंति) यदि वे कदाच किसी भी तरहसे इस मनुष्यलोकमें उत्पन्न हो जावें तो भी क्लेश बहुल स्थिति quil “ निरयनिरियजोणि" न२४ तथा तिय य योनिन “ वडति ” पधारे છે. એટલે કે મૃષાવાદી લેકે અસત્ય વાણીથી જનિત પાના ઉદયથી પલ્ય પ્રમાણવાળી તિર્યંચ નિને તથા ઉત્કૃષ્ટ તેત્રીસ સાગરોપમ પ્રમાણ વાળી નરકગતિને પિતાની ઉત્પત્તિનું સ્થાન બનાવે છે ત્યાં તેઓ સંખ્યાતકાળ, अस'च्यात भने वनस्पतिनी अपेक्षा मन सुधी २३ . “ तेण य अलिएण" ते असत्यमाप] माथी “समणुबद्धा धायेसा “ आइटा" इध અને પાણીની જેમ પરસ્પર એક ક્ષેત્રાવગાહરૂપ સંબંધી વિશિષ્ટ થયેલ તેજી "पुणब्भबंधयारे भीमे" श श्रीने भि सेवा ३५ सय ४२ ५५४२मां "भमंति" अभए, ४२ छे, मेसे, भूषावाही सोन्म , १२१, मन भ२९५३५ ॥ २५५४१२मा ५डीने विविध प्रष्टीने सोय! ४२ छ. तथा “ दुग्गइवसहिमुवगया तेच दीसंति" ने उहाय ते ५ ४२णे मनुष्य सोभा
For Private And Personal Use Only