________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०२ सू०१५ मृषावादिनां नरकादिप्राप्तिरूपफलनिरूपणम् २४३ नरा धम्मबुद्धिवियला अलिएण य तेणय डज्झमाणा असंतएणं अवमाणणपिट्ठिमंसाहिक्खेवपिसुणभेयणगुरुबंधवसयणमित्ताऽवक्खारणाऽऽई अन्भक्खाणादियाई बहुविहाई पावंति, अमणोरमाइं हिययमणदूमगाइं जावज्जीवं दुरुद्धराई, अणिमुखरफरुसवयणतज्जणनिभच्छणदीणवदणविमणा कु. भोयणाकुवासप्ता, कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुई उवलभंति अच्चंत विउल दुक्खसय संपलित्ता॥ सू० ॥१५॥
टीका-' तस्स य ' तस्य च ' अलियस्स' अलीकस्य मृपावादस्य-द्वितीयास्रवद्वारस्य 'फलविवागं' फलविपाक-फलपरिणामं 'अयाणमाणा' अजानन्तः 'महन्मयं ' महाभयां महद्भयं यस्यां सा तथा 'अविस्सामवेयणं' अविश्रामवेदनाम्-निरन्तरपीडां. 'दीहकालबहुदुक्खसंकडं' दीर्घकालबहुदुःखसंकटां-दीर्घकालं= पल्यसागरणमाणां यावत् विविधदुःखसंकुला 'णिरयतिरियजोणि नरकतिर्यग्योनि
इस तरह यहां तक सूत्रकार ने अलीक भाषणका व्याख्यान "यथा कृत" इस तृतीय द्वार से तथा “येऽपि च कुर्वन्ति" इस पंचम द्वारसे मिलितरूप में किया । अब "जारिसं फलं देह" इस चतुर्थ द्वारसे वे इसका विवरण करते हैं-' तस्स य' इत्यादि।
टीकार्थ-(तस्स य अलियस्म) उस मृषावादरूप द्वितीय आस्रवद्वारके (फ़लविवागं ) फलरूप विपाक को (अयाणमाणा) नहीं जानते हुए. मृषावादीजन (महाभयं ) अत्यंत भयवाली ( अविस्सामवेयणं ) निरन्तर वेदनावाली तथा (दीहकालबहुदुक्खसंकडं) पल्य तथा सागरोपम प्रमाण काल तक विविध प्रकारके दुःखोंवाली ऐसी (निरयतिरियजोणिं ) नरक
या रीते मही सुधी सूत्रअरे मी भानुं व्याभ्यान “ यथाकृत" से alon Rथी तथा “येऽपि च कुर्वन्ति " को पांयम द्वारथी मे रीत ४यु. वे “जारिसं फलं देइ” से याथा बाथी ते ते न दे छे “ तस्स य” त्यादि
साथ-" तरस य अलियस्स" ते भृषावा ३५मा मास द्वा२॥ “फलविवाग" ३७१३५ qिाने “ अयाणमाणा" नाता ते ते भृपावादी हो। “महब्भयं " अत्यत मय'२ " अविस्सामवेयणं " निरंतर वेदनामय तथा “ दीहकालबहु. दुक्खसकडं ” ५६५ तथा सागरोयम प्रभाए सुधा विविध २ मा
For Private And Personal Use Only