________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१८
प्रश्नव्याकरणसूत्रे
"
कथयन्ति, 'गोहा से हायसल्लगसरडगे य सार्हेति लुद्धकाणं ' गोधाः सेहांथ शल्यक शरटकांच साधयन्ति लुब्धकानां गोधाः = भुजपरिसर्पविशेषाः 'गोहा: ' इति भाषा प्रसिद्धाः, सेहाश्च = भुजपरिसर्पविशेषा एवं ' सहसहेली ' इति भाषा प्रसिद्धास्तान्, शल्यक शरकटांश्च - शल्यका : 'सीसोलिया ' इति प्रसिद्धाः, शरटकाव = कृकलासाथ ' गिरगिट ' करंगेटिया इति भाषा प्रसिद्धास्तान् लुब्धकानां पापर्धिकान् ' शिकरी ' इति प्रसिद्धान् प्रति कथयन्ति । 'गयकुलवानरकुले य साहेति पासियाणं' गजकुलवानरकुलानि च साधयन्ति पाशिकानां गजकुलानि वानरकुलानि च पाशिकानां पाशेन गजबन्ध विशेषेण चरन्ति ये ते पाशिकाः गजादिवन्धनकारका स्वान् कथयन्ति । 'सुरुवरहिणमयणलाल को इलहंसकुले सारसे य साहे ति पोसगाणं' शुक बर्हिमदनशालको किलहंसकुलानि सारसांच साधयन्ति पोषकाणां तत्र शुकाः प्रसिद्धाः, बर्हिणो मयूराः मदनशालाः = सारिकाः, कोकिला:, हंसाच प्रतीताः तेषां यानि कुलानि वृन्दानि तानि तथा सारसांथ, पोषकाणां=पक्षिपालकान् प्रति कथयन्ति । ' वधबंधजायणं च साहेति गोम्मियाणं' वधवन्धयातनं च सर्प के निवासस्थानों को बतला देते हैं । ( गोहा सेहाय सलग सरडगेय साहंति लुगाणं) गोधा - गोह - सेह-सहेली, शल्यक-सीसोलिया, शरटक - कृकलास गिरगिट - गिरदीला; इन जीवों को जो शिकारी होते हैं। उन्हें बतला देते (कुल वानर कुलेय सार्हेति पासियाणं ) तथा पाशिकजोग आदिकों को पकड़ने वाले होते हैं उन्हें हाथियों को बंदरों को दिखला देते हैं, अर्थात् इनके रहने के स्थानों को कह देते हैं। (सुक वरहिण मयण सालको इलहंसकले सारसे व साहति पोसगाणं ) तथा जो पक्षिपोषक होते हैं उनसे तोता, मयूर, मैना, कोकिल, हँस इनके विषय में" इनको तुम पालो " ऐसा कहते हैं और " सारसपक्षियों को भी पालो " ऐसी सलाह देते हैं। (वधयंधजायणं च साहेति गोम्मियाणं )
"
Acharya Shri Kailassagarsuri Gyanmandir
शर23 - इश्झास गिरगिट
ફણા ફેલાવનાર સાપનાં, મુકુલીનાં-ઘેડાં પ્રમાણમાં ફણા ફેલાવનારા સાપનાં निवास स्थान! मलावी हे छे " गोहा सेहा य सलग सरडगे य सार्हेति लुद्धगाणं " गोधा - धो, सेड-सहेली, शय-सीसोसीया, त કાચંડા વગેરે જીવા શિકારીઓને પતાવી દે છે. " गयकुलवानरकुलेय सार्हेति पासियाणं तथा पाशिने - વાનરીનાં નિવાસથાન ખતાવી દે " सुकवरहिणमयणसाल कोइलहंसकुले सारसे य सार्हेति पोसगाणं" तथा पक्षीओने याजनारने ते पोपट, भोर, भेना
आाहिने पडनाराने हाथीयो तथा
છે.
66
,
કાયલ, હુંસ વગેરે પાળવાનું કહે છે. અને સારસ પક્ષીઓને પણ પાળવાની સલાહ આપે છે वधबंधजायणं च साति गोम्मियाणं " अपराधीने लडेर
For Private And Personal Use Only