________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० २ सू० ११ मृषावादोनां जीवघातकवचननिरूपणम् २१७ कबोयए य साहेति सउगीण ' तित्तिरवर्तकलावकांच कपिछलकपोतकांश्च साधयन्ति शाकुनिकानां, तित्तिराः-प्रसिद्धाः, वर्तकाः' वटेर' इति भाषा प्रसिद्धाः लोकाः लाबा इति भाषा प्रसिद्धाः कपिञ्जला: तम्नाभापक्षिविशेषाः 'कुरझ' इति प्रसिद्धाः, कापोतकाः पारापतकाः 'कबूतर ' इति भाषा प्रसिद्धाः एतान् शाकुनिकानां पक्षिघातकान् प्रति दर्शयन्ति झसमगरकच्छ भे य साहेति मच्छि. याण' झपमकरकच्छपांश्च साधयन्ति मरिसकानां झपाः मत्स्याः मकरकच्छपाश्च
असिद्धास्तान हन्तुं मत्सिकानां मत्स्याः एण्यं येषां ते मासिका धीवरास्तान् प्रति जलाशयादिकं दर्शयन्ति 'संखंकेखुगे य साहेति मगराणं ' शङ्खवान् क्षुल्लकांश्च साधयन्ति मकराणां शङ्का प्रसिद्धा अङ्का तज्जातीयाः क्षुल्लकाः 'कौडी' इति भाषा प्रसिद्धा एतान् मकरतुल्यजलविहारि धीवरान् कथयन्ति 'अयगर गोणसमंडलिदब्धीकरमंडलीय साहेति बालियाणं ' अजगर गोनलमण्डलि दर्वीकर मुकुलिनन साधयन्ति व्यलपानांतत्र अजगरा यतीताः सर्पविशेषाः, गोनसाः फणरहिताः द्विमुखसर्पाः, मण्डलिना=सर्पविशेषाः, दर्वी करा:-फणकारकाः सर्पाः, मुकुलिना ईपत् फणकारकास्तान् व्यालपानांव्यालग्राहकान् प्रति सर्पस्थलानि हैं ( तित्तिर वट्टग लावगे य कविजलायोयए य साहेति सउणीणं) तथा तीतरों को, वटेरों को लावापक्षियों को, कपिजलों को और कबूतरों को शाकुनिकों-इनके मारने वालों के लिये बतला देते हैं (इसमगरकच्छभे य साहेति प्रच्छियाणं) तथा धीवरी-मच्छीमारों के लिये मच्छियों, मगरों एवं कच्छषों के जलाशयों को दिखला देते हैं। ( संखके खुल्लगे य साहेति मगराणं) सम्रा (मगरा) जल में फिरने वाले धीवरों के लिये ये शंखों के, अंकों के विशेष प्रकार के शंखों के, क्षुल्लकों के-कोडियों के स्थानों को बतला देते हैं। (अयगर-गोणस-भंडलि-दव्वीकरमंडली य साहेति बालियाणं) तथा जो व्यालिक सपेरे-सांप पकड़ने वाले होते हैं उन्हें अजगर के गोनस दुमुही के, मंडली के, दर्विकरफणा फैलाने वाले सांप के, मुकुली-थोड़े रूप में फणा तानने वाले रवगलावगे य कजिलकवायए य साहेति सउणीणं " तथा तेत२, पटे२५क्षामा લાવા પક્ષીઓ, કપિલે અને કબૂતર આદિ પક્ષીઓ શકુનિકે (પારધીએ). ने मताची छ. " झसमगरकच्छ भे य साहेति मच्छियाण ' तथा माछाशने માછલીઓ, મગર અને કાચબા જે જળાશયોમાં હોય તે જળાશયે બતાવી દે છે. " संखके खुल्लगे य साहेति मगराण' तथा " मगराणं " मा ३२ना। धीवरीने શંખોનાં, અંકોના વિશેષ પ્રકારના શંખકા. અને ફુલ્લકેનાં-કેડીઓનાં સ્થાને બતાવી
छ “अयगर-गोणस मंउलि-दव्यीकर मंडलीय साहेति बालियाणं" तथा व्यातिકને સાપ પકડનારને અજગરનાં, બે મુખવાળા ગેસનાં, મંડલીનાં, દેવકરનાં
प्र० २८
For Private And Personal Use Only