________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुवशिनी टीका अ०२ सू० ४ नास्तिकवादिमतनिरूपणम् सुखा १ दुःखा २ अदुःखसुखा ३ चेति त्रिविधवेदनास्वभावः २, विज्ञानस्कन्धःरूपादिविज्ञानलक्षणः ३, संज्ञास्कन्धः-संज्ञानिमित्तोऽवग्रहणात्मकप्रत्ययः ४, संस्कारस्कन्धः-पुण्यापुण्यादिधर्मसमुदायश्चेति पश्च स्कन्धाः, एते पञ्चैव स्कन्धाः सन्ति, नान्यः कश्चित्तद्वयतिरिक्त आत्माऽऽख्यः पदार्थोऽस्ति, इति तेषां मतम् । नान्य आत्माभिधानइति बौद्धाः, ' मणंच ' मनश्च मन एव जीवो येषां ते तथा मनोजीविका = मन आत्मवादिनो वदन्ति-इति मन आत्मवादिनो मतम् । तथा 'वाउजीवोत्ति' वायुर्जीव इति ' आहेसु' आहुः केचित्, उच्छ्वासादिरूप एव जीव इति वदन्ति । प्राणवायुना सर्वक्रियासु प्रवर्तनं जायते, अतएव प्राणवायुरेव जीव इत्यर्थः । अथ तज्जीवतच्छरीरवादिमतवाह, तथाहि-'सरीरं साइयं सनिधणं'
और संस्कार ५, ये पांच स्कंध हैं । पृथिव्यादिक एवं रूपादिक ये रूप. स्कंध हैं १ । सुख १, दुःख, २ और सुख दुःख ३ इन त्रिविधरूप वेदना. स्कंध, हैं २ । रूपादिकों का विज्ञान स्वरूप, विज्ञानस्कंध है ३ । यह अमुक है-यह देवदत्त है, इत्यादि-रूप से जो संज्ञाओं का ग्रहण होता है वह संज्ञास्कंध है ४। पुण्य अपुण्य आदि रूप जोसमुदाय है वह संस्कार स्कंध है। ये पांच स्कंध ही हैं, इनसे भिन्न आत्मा नाम का कोई स्वतंत्र पदार्थ नहीं है इस प्रकार का मंतव्य बौद्धों का है। (मणं च मणजीविया वयंति) जो मन को ही आत्मा मानते हैं वे मनोजीविक हैं तथा ( वाऊ जीवोत्ति एवमाहंसु ) कोई २ उच्छ्वास आदि रूप वायु ही जीव है ऐसा मानते हैं, इनका कहना है कि प्राण नामकवायु से ही समस्त क्रियाओं में प्रवर्तन होता है इसके विना नहीं, अतः प्राणवायु ही जीव है (सरीरं साइयं सनिधणं) અને (૫) સંસ્કાર એ પાંચ ધ છે. (૧) પૃથિવ્યાદિક અને રૂપાદિક તે રૂપકંધ છે, (૨) સુખ, દુઃખ અને સુખદુઃખ એ ત્રણ પ્રકારને વેદના २४५ ,छ. (3) पाहोना विज्ञान २१३५ विज्ञान२४५ छ. (४) मा समु છે–આ દેવદત્ત છે, ઈત્યાદિ રીતે જે સંજ્ઞાઓનું ગ્રહણ થાય છે તે સંજ્ઞા સ્કંધ છે. (૫) પુન્ય અપુન્ય આદિ રૂપ જે ધર્મ સમુદાય છે તે સંસ્કાર સ્કંધ છે. એ પાંચ સ્કંધ જ છે, તે ભિન્ન આત્મા નામને કઈ સ્વતંત્ર પદાર્થ જ નથી, से प्रार्नु मोहन भतव्य छे. " मणं च मणजीविया वयंति" भनने । मात्मा भाने छे ते मनावि ४वाय छे. तथ“वाऊ जीवोत्ति एवमाहंसु " કઈ કઈ ઉચ્છવાસ આદિ રૂપ વાયુ જ જીવ છે તેમ માને છે, તેમનું કહેવું એવું છે કે પ્રાણવાયુથી જ સમસ્ત ક્રિયાઓ ચાલ્યા કરે છે, તેના વિના ચલતી नथी, तेथी प्राणवायु १०वे छ. “सरीर साइय सनिधणं " शरीरने रे
For Private And Personal Use Only