________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०२ सू० ६-७ नास्तिकवादिमतनिरूपणम् भेदं केवलमर्णवस्वरूपं तमोभूतमासीत् , तत्र-तपस्तप्यमानस्य शयानस्य विभोभगवतो नाभेः कमलमुदपद्यत, तत्र ब्रह्मा समुत्पन्नस्तस्मात् सुरासुरमनुजतिर्यक स्थावरजङ्गमभूतपभूतभेदविशेषविशिष्टं जगदुत्पन्नम् । इति एवमुक्तरीत्या 'अलियं ' अलीकम् असत्यं 'पयंपंति ' प्रजल्पन्ति । एतेषामलीकत्वं भ्रान्तज्ञा. निभिनिरूपितत्वात् ॥ सू० ६॥
पुनरप्याह- पयावइणा ' इत्यादि।
मूलम्-पयावइणा इस्सरेण य कयत्तिकेइ । एवं विण्डमयं कसिणमेव य जगंति केइ । एवमेके वदंति मोसं-एगो आया अकारगो वेदगो य सुकयस्स य दुकयस्स य करणाणि कारगाणि य सव्वहा सबहिं च णिच्चो य णिकिओ निग्गुणो य अणुवलेवओ त्ति ॥ सू० ७॥
टीका-' पयावइणा' प्रजापतिना-कृतमिदं जगदिति केचित् । एतदलीकता प्रमाणवादितत्वात् । तथा इस्सरेण ' इश्वरेण च 'कयति' कृतमिति केइ' नर, गंधर्व, यक्ष, राक्षस, किन्नर, गरुड, महोरंग आदि समस्त विविध भेद नष्ट थे-यह तो केवल अंधकाराच्छादित अर्णव स्वरूप था। इसमें तपस्या करते हुए विभु भगवान की नाभि से एक कमल उत्पन्न हुआ। उस कमल में ब्रह्माजीने जन्म लिया । उनसे फिर सुर, असुर, मनुज, तिर्यंच, स्थावर आदि अनेक जीवों के भेद प्रभेद वाला यह जगत् उत्पन्न हुआ। इस प्रकार असद्भाववादियों की ये दोनों प्रकारकी मान्यताएँ भ्रान्त ज्ञानियों द्वारा निरूपित होने के कारण मृषावादरूप ही हैं।०५।।
फिरभी इन्हीं को कहते हैं-'पयावइणा' इत्यादि। टीकार्थ-(पयावइणा इस्सरेण य कयत्ति केइ ) कितनेक व्यक्ति
म सभ२, १२, माधव', यक्ष, राक्षस, छिन्न२ १२, मडो२१, माहिसमસ્ત વિવિધ ભેદનું અસ્તિત્વ ન હતું. તે તો કેવળ અંધકારથી છવાયેલ સાગર સ્વરૂપ હતું. તેમાં તપસ્યા કરતા વિષ્ણુ ભગવાનની નાભિમાંથી એક કમળ પેદા થયું તે કમળમાં બ્રહ્માજીએ જન્મ લીધે, તેમણે સુર, અસુર, મનુષ્ય, તિર્યચ, સ્થાવર આદિ અનેક ના ભેદ પ્રભેદથી યુક્ત આ જગત રચ્યું. આ પ્રકારની અસદ્ધાવવાદીઓની તે બંને પ્રકારની માન્યતાઓ બ્રાન્તજ્ઞાનીઓ દ્વારા નિરૂપિત થયેલ હોવાથી મૃષાવાદ રૂપ જ છે. સૂપ .
For Private And Personal Use Only