________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
प्रश्नव्याकरणसूत्रे ___टीका-'परस्स' परस्य अन्य सम्बन्धिनि 'अत्यम्मि' अर्थे-धने 'गढियगिद्धा' प्रथितगृद्धाः अत्यन्तलोलुपाः 'निक्खेवे' निक्षेपान न्यासान् ‘धरोहर' तथा 'थापन' इति भाषापसिद्धम् , 'अवहरंति' अपहरन्ति 'न हि खया मत्पार्श्व स्थापित' मित्युक्त्वा सर्वथा अपलपन्ति । 'अभिमुंजंति य' अभियोजयन्ति चघरम् 'असं. तएहिं ' असद्भिः अविद्यमानैर्दोषैः । तथा 'लुद्धा य' लुब्धाश्च परधनलोलुपाः धनलोभेन ' कूडसक्खित्तणं ' कूटसाक्षित्वं ' करेंति ' कुर्वन्ति । चकाराद् ग्रन्थिमोचकत्वपश्यतो हरत्वादिकमपि विज्ञेयम् । ' असच्चा' असत्याः = असत्यवादिनः 'अत्थालियं ' अर्थालोकं अर्थाय धनादि प्रयोजनाय अलीकं, तथा 'कन्नालियं' कन्यालीकं-कुमारी विषयकमलीकं, यथा-सुशीलां कन्यां दुःशीलां, दुशीलां च मुशीला मित्यादि कथयन्ति । इदं लोकेऽतिगर्हितत्वादुपातं तेन उपलक्षणमेतत्मनुष्यजातिविषयकसमस्तालोकस्य । 'भोमालीयं ' भूम्यलीक-पृथिवीनिमित्तमसत्यं-तहा' तथा ' गवालियं ' गवाली-गोसम्बन्धिकमसत्यं ‘गरुयं ' गुरुकं
फिर वे क्या करते हैं सो कहते हैं-'निश्खेवे' इत्यादि ।
टीकार्थ-(परस्स अत्थम्मि गढियगिद्धा ) दूसरों के धन में अत्यंत लोलुप बने हुए ये (निक्खेवे अवहरंति ) धरोहर को-" तुमने मेरे पास नहीं रखी है " ऐसा कहकर दया लेते हैं । तथा ( अभिजुजति य परं असंतएहिं ) दूसरों को अविद्यमान दोषों से दूषित कर देते हैं। (लुद्धा य कूडसक्खित्तणं करेंति ) परधन के लोभ से लुब्ध बने हुए ये झूठी गवाही देते हैं तथा (च) शब्द से दूसरों की गांठ कतर लेते है तथा देखते देखते धन भी चुरा लेते हैं। ( असच्चा ) ये असत्यवादी (अत्यालियं ) अर्थालीक, ( कन्नालीयं ) कन्यालीक, (भोमालियं) भूम्य.
qणी तेथे। शु ४२ छे ते सूत्रा२ ४ छ-" निक्खेवे" त्यादि
-"परस्स अत्यम्मि गढियगिद्धा" ulon धनने भाटे यु५ मनेसात “ निक्खेवे अवहर ति" ५।२ने-मनामत थापाने ५यावी ५७वा भाटे । प्रमाणे ४ छ-" तमे भारे त्यां मारी था५ भूठी नथी." तथा "अभिजुजति य पर असंतएहिं " on सोमां-तमनाम न डाय तवा होषानु આરેપણ કરીને તેમને કલંક્તિ કરે છે.
_ "लुद्धा य कूडसक्खित्तणं, काति" पानी धनने वाले तो मोटर સાક્ષી આપે છે તથા “a” શબ્દથી બીજાનાં ખીસાં કાપે છે અને જેત
तामi धन ५५ यारी से छ. " असच्चा" ते असत्यवाही all " अत्थालिय" माती, “ कन्नालिय” न्यादी, " भोमालिय” भूभ्यts, " तहा"
For Private And Personal Use Only