________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पण
२००
सुदर्शिनी टीका अ० २ सू० ८ अन्येषामपि मृषाभाषणनिरूपणम् एवमेव 'उदासीणं' उदासीन अविग्रहकारकं तटस्थं प्रति 'डामरिउत्ति विय' हामरिका-विग्रहकारी-इत्यपि च भणन्ति । तथा-' दुस्सीलोत्ति' दुश्शील इति= दुष्टाचरणोऽयं जन इति, 'परदारं गच्छति' परदारान् गच्छति = परस्त्रीगमनं करोति, इति च असत्यदूषणवचनेन 'सीयकलियं' शीलकलितं सदाचारयुक्तं जनं 'मइलिति ' मलिनयन्ति-लोके कलङ्कयन्ति, 'अयंपि' अयमपि अपिना पूर्वोतोऽपि 'गुरुतप्पओ ' गुरुतल्पगः कलाचायस्त्रीगामि इति भणन्ति । 'अण्णे' अन्ये मृषावादिनः 'उवहणता' उपनन्तः परस्य वृत्ति कीर्ति च नाशयन्तः 'एमेव' एवमेव भणन्ति-अयं 'मित्तकत्ताई' मित्रकलत्राणि-सुहृद्दारान् ' सेवइ' सेवते । 'अयंपि' अयमपि 'लुत्तधम्मा' लुप्तधर्मा-लुप्तो धर्मों यस्य स तथा धर्मविहीनः अस्ति । तथा ' इमो वि ' अयमपि 'विस्संभघायओ' विस्रम्भघातकः विश्वास
तरह ( उदासीणं ) उदासीन-तटस्थ होता है उसको ( डामरिओत्तिवि य ) अर्थात्-झगड़ा नहीं करने वाला 'यह डामरिक-विग्रहकारीझगड़ा करने वाला है' ऐसा कह दिया करते हैं। (दुस्मीलोत्ति ) यह दुःशील-दुष्ट आचरण वाला है' और ( परदारं गच्छद ) यह परस्त्री गामी है ' इस तरह के असत्यदोषारोपक वचनो से (सीलकलियं) सदाचारी पुरुष को (मइलिंति ) कलङ्किन कर देते हैं। और ( अयंपि गुरुतप्पओ) यह और वह भी गुरुपत्नी के साथ सहवास करने वाला है। (अन्ने ) कितनेक मृषावादीजन ( उवाहणंता ) परकी आजीविका एवं कीर्ति का नाश करते हुए (एमेव ) इसी तरह बोलते हैं कि यह ( मित्तकलत्ताई सेवेइ ) अपने मित्र की स्त्री को सेवन करने वाला है तथा ( अयंपि ) यह (लुत्तधम्मा ) धर्म विहीन है। तथा ( इमो वि)
मे २१ शते " उदासीणं " हासीन- तटस्थ ाय तेने " डामरिओत्तिवि य" એટલે કે ઝગડે ન કરનારને “આ ઝગડે કરનાર છે” એવું કહે છે. તથા " दुस्सिलोत्ति " " 24t दुष्ट मायाको छ ” भने “ परदार गच्छद"
આ પરઅગામી છે” આ પ્રકારનાં અસત્ય દોષારોપણ યુક્ત વચનથી " सीलकलिय" सहायारी पुरुषने “ मइलिंति" ते ४६ ४२ छ भने अयं पि गुरुतप्पओ" " ते ५५ शु३५त्नी साथे सहवास ४२ना। छ" येवु माटु होपा।५५ रे छ. “ अन्ने " ८सा भृषावादी सो“उवाgणता । मन्यनी मावि भने तिनी नाश ४२वाने भाटे" एमेव" या प्रमाणे माले थे- " मित्तकलत्ताई सेवइ" " ते पोतानी भित्रपत्नीनु सेवन ४२नार छ" तथा " अय पि" ते “ लुत्तधम्मा ” धभडित छ. तय " इमो
For Private And Personal Use Only