________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ सू० ३६ परस्परवेदनोदीरणायां नारकदशावर्णनम् १२० च्छेदनेऽपि अभग्नाः नखा येषां ते तथा ते च ते लोहतुण्डाः लोहवत्कठोरचन्चुकाश्च, तैः 'ओवइत्ता ' अवपत्य अन्तराल एव आक्रम्य ' पक्खाहयतिक्खणक्ख विकिन्न जिब्भच्छित्तनयणनिद्दओलुग्गविगयवयणा' पक्षाहततीक्ष्णनखविक्षिप्त जिह्वाक्षिप्तनयननिर्दयावरुग्णविकृतवदनाः' पक्खाहय ' पक्षाहताः-पक्षराहता ताडिताः तीक्ष्णैनलै विक्षिप्ता=आकृष्टा मुखाब्दहिनिष्काशिता जिहाः येषां ते तथा, आक्षिप्ते बहिष्कृते नयने येषां ते तथा, अतएव निर्दयं यथास्यानथा अवरुग्णं भग्नं विकृतं विरुपी कृतंच वदनं येषां ते तथा, ततः सर्वेषां कर्मधारयः, उक्कोसंता' उत्क्रोशन्तः हा हा शब्दैराक्रन्दं कुर्वन्तः 'उप्पयंता' उत्पतन्तः परमवेदनाभिश्चिकदष्टकपिवद् गगने उच्छलन्तः 'निवडता' निपतन्तः पृथिव्यां लुठन्तः, 'भमंता' भ्रमन्तः इतस्ततः पलायमानाः दुःखमनुभवन्ति ॥ ३६ ॥ करने पर भी-वैसे ही बने रहते हैं-नहीं टूटते हैं तथा चोंचे जिनकी लोह के जैसी कठोर होती है, वे उन्हें ( ओवइत्ता ) बीच ही में पकड़कर ( पक्खाहय - तिक्खणखविकिन्नजिन्भछियनयणनिद्दओलुग्गविगतवयणा) अपनी पांखों से आहत करते हैं, तीक्ष्ण नखों से उनकी जीभ को उनके मुख से बाहिर निकाल लेते हैं और दोनों आंखों को भी बाहिर काढ लेते हैं। इस तरह निर्दयतापूर्वक विरूपरूप वाले बनाये गये वे पापकारी नारकजीव ( उकोसंता य ) हाय हाय शब्द करते हुए ( उप्पयंतो) विच्छ से काटे गये बंदर की तरह अत्यंत वेदनाओं से आकाश में ऊपर को उछलते हैं और फिर (निवडता ) नीचे गिरते हैं। (भमंता) गिर कर फिर इधर उधर भागते हुए दुःखों का अनुभव करते हैं ।।सू. ३६ ॥ પણ એવાને એવા જ રહે છે-તૂટતા નથી તથા જેમની ચાંચ લેઢાના જેવી ४४९ सय छ, aqi ते पक्षीमे। तेभने “ ओवइत्ता" पश्ये १ ५४ीन " पक्खाहय-तिक्खणक्खविकिन्नजिब्भछियनयणनिदओलुग्गविगतवयणा " पोताना પ વડે મારે છે, તીણ નખેની મદદથી તેમની જીભને તેમનાં મુખમાંથી બહાર ખેંચી કાઢે છે અને બન્ને આંખેને પણ બહાર કાઢી નાખે છે. આ शत नियताथी मे31 मनापामा माता ते ५५४ारी ना२४ी ! “उक्कोसंता य" हाय ! डाय! ४२तi " उप्पयंतो" :पीछी म भाई डाय त्यारे કૂદાકૂદ કરતા વાનરની જેમ, અત્યંત વેદનાથી વ્યાકુળ થઈને આકાશમાં ઉપ२नी मान्ने छ, भने “निवडता" ail i नाय ५३ छ " भमेता" નીચે પડીને વળી આમ તેમ નાસ ભાગ કરતાં તેઓ દુઃખ અનુભવે છે સૂ-૩૬
For Private And Personal Use Only