________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रसव्याकरणसूत्रे
तयोर्विप्रयोगः = वियोगः, तयोर्जन्मतो मरणे बधे व्याधादिमिनिग्रहे वा स्वस्य निग्रहे वेति भाव: ' सोयपरिपीलणाणि य' शोकपरिपीडनानि = मातापितृवियोगजनितशोकदुःखानि, अथवा स्रोतः परिपीडनानि स्रोतसां नासिकादिछिद्राणां रज्जुबन्धनादिभिः परिपीडनानि खेदोत्पादनानि । 'सत्यग्गविसाभिघाय गलगवलावणमारणाणि य' शस्त्राग्निविषाभिघातगलगवलावल नमारणानि च तत्र - शस्त्रं च अग्निश्च विषं च तैरभिघातः = नाश:, तथा गलस्य = कण्ठस्य गवलस्य = शूङ्गस्य च आवलनेन - मोटनेन मारणानि ' गलजालुच्छिष्पणाणि ' गलजालोरक्षेपणानि = गलेन बडिशेन जालेन च उत्क्षेपणानि मत्स्यादीनां जलावहिर्निंस्सारणानि । पउळण - विकप्पणाणि पचन विकल्पनानि=' पउलण पचनं विकल्पनं च अङ्गकर्तनं तानि । जावज्जीवगबंधणाणि' यावज्जीवकवन्धनानि-आजीवन रज्जुशलादि बन्धनानि । 'पंजर निरोहणाणि' पञ्जर निरोधनानि पञ्जरं = लोहवंशशलाकादिनिर्मितं पक्षिनियन्त्रणगृहं तत्र निरोधनानि प्रतिरोधनानि 'सजूह निद्घाडणाणि' स्वयूथ निस्सारणानि स्वयूथात् स्वसार्थात् निस्साणानि - पुनः पुनः परिवारतः जन्मते ही वियोग हो जाने से दुःख सहन करना, अथवा - नासिका आदि के छिद्रों का रज्जु आदि के द्वारा बंधन होने पर उसका कष्ट सहना, (सत्यग्गविसाभिघायगलगवलावलण मारणाणि य ) शस्त्र से, अग्नि से तथा विष से मरण हो जाना, गला और सींग के मुड़ जाना और उससे मरण हो जाना, (गलजालु च्छिप्पणाणि य) बडिश - मछली मारने का कांटा एवं जाल से अपने स्थान से अलग किया जाना, (पउ
=
Acharya Shri Kailassagarsuri Gyanmandir
विकपणाणि य) अग्नि में पकाया जाना अंग अंग का काटा जाना ( जावज्जीवगबंधणाणि य) जीवनपर्यन्त रज्जु अथवा सांकल आदि से बांधा जाना, (पंजरनिरोहणाणि य) पींजरे में बंद किया जाना, (सजूहनिधाडणाणि य) वार २ अपने झुंड में से बाहर निकाल दिया जाना
જ વિયાગ થવાથી દુઃખ સહન કરવું પડે છે. નાક આદિના છિદ્રોનું દોરડા माहि द्वारा अधन थवाथी तेनुं दुःख सहन } पडे छे. "सत्यग्गिविसाभिघाय गलगवलावलणमारणाणि य " शस्त्रथी, अग्निथी तथा विषयी मृत्यु थ भवानुं, गळु भने शींगडां भरडाई नवाने अरणे भरणु थवानुं, “गलजालु - च्छिप्पणाणि य" गढ़ ( भाछसी भावाना अंटो ) भने लजथी पोताना स्थाનેથી અલગ કરવાનું, " पउलणविकपणाणि य" अग्निमां रंधावानुं, हरे5 अगनां छेहावानुं, “ जावज्जीवगबंधणाणि य " भवे त्यां सुधी होरा में सांडण पडे मांधावानुं, "पंजरनिरोहणाणि य " शिमां पूशवानुं, " सजूहनिद्वाडणाणि य" वारंवार पोताना समूहमांथी महार स भवानुं, " धमणाणि य
"
For Private And Personal Use Only