________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
सुशिनी टीका अ० १ सू० ३९ तिर्यग्गतिदुःखनिरूपणम्
१३३
=
कसंकुसारनिवाय ' कशाङ्कुशाऽऽरनिपातः कशा = चर्मयष्टि: 'चाबुक ' इति प्रसिद्धा, अङ्कुशः = प्रसिद्धः, आरा = दण्डान्तर्वर्त्तिनीतीक्ष्णलोहशलाका 'पराणी ' इति प्रसिद्धा, तेषां निपातः शरीरोपरिप्रहारः 'दमण ' दमनं शिक्षाग्राहणम्, एतेषां द्वन्द्वः, तानि तथा, 'वाहणाणि य' वाहनानि च भारोद्वाहनानि इत्येवं रूपाणि दुःखानि प्राप्नुवन्तीति सम्बन्धः || सू० ३८ || पुनरपि तान्येवाह - 'मायापि ' इत्यादि ।
मूलम् - माया - पिइ-विप्पओग- सोयपरिपीलणाणि य सत्थग्गि-विसाभिघाय- गलगवलावलणमारणाणि य गलजालुच्छि - पणाणि य-पउलण विकप्पणाणि य-जायज्जीवगबंधणाणि य पंजरनिरोहणाणि य सजूह निघाउणाणि य धमणाणि य दोहणाणि य कुदंडगलबंधणाणि य वाडग परिवारणाणि य पंकजलनिमज्जनाणि य वारिप्पवेसणाणि य ओवाय निभंगविसमाणि य वडण दवग्गिजाल दहणाइयाई य ॥ ३९ ॥
टोका' मायापि विप्पयोग' मातापितृविप्रयोगः = माता च पिता च में जोत दिये जाने का दुःख, (कसंकुसारनिवा य) कशा-चाबुक अंकुश एवं आरा-दंडे के अग्रभागमें लगी हुई लोह की कील-से पीटे जाने का तथा चुभो देने का दुःख, ( दमणाणि) दमन-अच्छी चाल आदि को चलाने के लिये शिक्षा का दुःख, तथा ( वाहणाणि य) भारों को वहन करने का दुःख, ये सब दुःख है और उन्हें तियंचगति में रहे हुए जीव प्राप्त करते हैं । सू. ३८ ॥
तिर्यंचगति के और भी ये दुःख हैं- 'माया-पिय-विप्पओग' इत्यादि ।
टीकार्थ - (माया-पिय-विप्पओग सोयपरिपीलणाणि य) माता पिताका
Acharya Shri Kailassagarsuri Gyanmandir
भादिङ थाडे त्यारे गाडी माहिमे भेडावानुं दु:, “कसंकुसारनिवाय " ४शाચાબુક, અકુશ અને આર-લાકડીને છેડે ચેડેલી અણીદાર ખીલી વડે માર भावानुं दुःख, तथा ते शीलेनी भी शरीरमां लअवाथी हुः शतु "दमणाणि " દમન-સારી ચાલ ચાલાવવા કે ગતિ વધારાવવા માટે થતી શિક્ષાનું દુઃખ તથા “वाहणाणि य ” लार उपाडवानुं डुम, मेघां दुःमना विविध प्रहार छे, अने તિર્યંચગતિમાં જન્મેલા જીવા તે દુઃખા લાગવે છે ॥ સૂ-૩૮૫ तिर्यय गतिना जीन्न हो मा प्रमाणे छे- “माया - पिय- विप्पओग" इत्यादि. टीअर्थ - " माया-पिय-विप्पओगसोयपरिपीलणाणि य" भाता पितानो भन्भतां
For Private And Personal Use Only