________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
प्रश्नव्याकरणसूत्र तत्र तत्रैव-चतुरिन्द्रियेष्वेव ' जम्मणमरणाणि' जन्ममरणानि 'अणुहवंता ' अनु भवन्तः कुर्वन्तः 'नेरइयसमाणतिवदुक्खा । नैरयिकसमानतीव्रदुःखा=नारकैः समानानि-नरके नारकाः यादृशानि दुःखानि अनुभवन्ति तत्तुल्यान्येव तीवाणि=कठोराणि असह्यानीत्यर्थः दुःखानि येषां ते तथा नारकदुःखतुल्यासमवेदनावन्तः, 'फरिस-रसण-घाण-चक्खुसहिया ' स्पर्श-रसन-प्राण-चक्षुः सहिताः स्पर्शादीन्द्रियचतुष्टययुक्ताः 'संखिज्जं कालं' संख्यातं कालं संख्यातवर्षसहस्रं कालं यावत् ‘भमंति' भ्रमन्ति=पुनः पुनर्योनितो योनि प्राप्नुवन्तीत्यर्थः॥४१॥
अथ त्रीन्द्रियदुःखानि वर्णयति ' तहेवे ' त्यादि।
मलम्-तहेव तेइंदिएसु कुंथु-पिवीलिया-उद्देहियाइएसु य जाइकुलकोडिसयसहस्सेहिं अहिं अणूणगेहिं तेइंदिदियाण तहिं तहिं चेव जम्मण मरणाणि अणुहवंता कालं संखेजगं भमंति नेरइयसमाणतिव्वदुक्खा फरिस-रसण -घाण-संपउत्ता ॥ सू० ४२ ॥
टीका-'तहेव' तथैव-चतुरिन्द्रियेषु यथा दुःखान्यनुभवन्ति तथैव 'ते इंदिएसु' त्रीन्द्रियेषु ' कुंथु-पिवीलिया उद्देहियाइएमु ' कुन्थु पिपीलिकोपदेहिपर-चतुरिन्द्रिय जीवों में हो-जन्म मरणों को (अणुहवंता ) करते हुए वे पापी जीव ( नेरइयसमाणतिवदुक्खा) नरकगति जैसे असह्य दुःखों को भोगते हुए (फरिस-रसण-घणचक्खुसहिया) स्पर्शन, रसना, घाण और चक्षु इन इन्द्रियों से युक्त हुए ये चतुरिन्द्रिय जीव (संखिजं कालं) संख्याता हजार वर्षतक ( भमंति ) उसी योनि में जन्म मरण करते रहते हैं । सू. ४१॥ __ अब त्रीन्द्रिय जीवों के दुःखों को वे भोगते हैं ऐसा वर्णन सूत्रकार a rम भ२ "अणुहवंता" अनुभवता ते पापी छ। “ नेरइयसमाणतिव्व दुक्खा" न२४ गति असह्य हो लोगवे छे. भने “फरिस-रसण-घाण -चक्खुसहिया" :५शन, रसना, प्राणु, मने यक्ष से यार ४न्द्रियोथी युक्त ते तुरिन्द्रय ७. “ संखिज्नं कालं" सज्यात १२ १५ सुधी "भमंति" તે એનિમાં જન્મ મરણ અનુભવ્યા કરે છે, સૂ-જા
હવે તે ત્રિીન્દ્રિય છે જે દુઃખો ભેગવે છે તેનું સૂત્રકાર વર્ણન કરે
For Private And Personal Use Only