________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयमध्ययनम् । व्याख्यातं प्रथममास्रवद्वारं, साम्पतं द्वितीयमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः पूर्व यादृश नाम-कर्तृ-फलादिनिरूपणपूर्वकं प्रथमास्रवद्वाररूपं पाणवधस्वरूपमुक्तम् । तस्य हेतुत्वात् 'यथोद्देशं निर्देशः' इति न्यायप्राप्तत्वाच्चेत्यस्मिन् द्वितीयाध्ययनेऽलीकवचनं स्वरूपादिनिरूपणपूर्वकं पदयते, तस्येदमादिसूत्रम्-' इह खलु' इत्यादि।
मूलम्-इह खलु जंबू बिइयं च अलियवयणं लहुसग-लहू चवल भणियं, भयकरं, दुहकर, अजसकर, वेरकारगं, रति-अरति -रागदोसमणसंकिलेसवियरणं अलियं नियडिसाति जोगबहलं नीयजणनिसेवियं निस्संसं अप्पच्चयकारगं परमसागरहणिजे
द्वितीय द्वार प्रारंभ प्रथम आसव द्वार का अर्थ कह दिया गया है, अब द्वितीय आस्रव बार प्रारंभ होता है । अब आस्रवद्वार का पूर्व आस्रवद्वार के साथ इस प्रकार से संबंध है-पूर्व आस्रवद्वार में स्वरूप, नाम कर्ता और फल आदि के निरूपण पूर्वक प्रथम आस्रवद्वाररूप प्राणवध का स्वरूप कहा है अब उसका हेतु होने से तथा " यथोद्देशं निर्देश:" उद्देश के अनुसार ही निर्देश होता है इस नियम के अनुसार न्यायप्राप्त होने से इस द्वितीय आस्रवहार में अलीक वचन का उसके स्वरूप आदि का निरूपण पूर्वक कथन किया जाता है । इस आस्रवद्वार का आदिम सूत्र यह है'इह खलु जंबू' इत्यादि।
બીજા દ્વારને પ્રારંભ પહેલા આઝવદ્વાને અર્થ કહેવાઈ ગયે, હવે બીજા આસવારનું વિવેચન શરૂ થાય છે. આ આસદ્ધારને આગળના આસવદ્વાર સાથે આ પ્રકારને સંબંધ છે-આગળના આસવારમાં સ્વરૂપ, નામ, કર્તા, ફળ આદિનું નિરૂપણ કરીને આસ્રવઢારરૂપ પ્રાણવધનું સ્વરૂપ બતાવ્યું છે. હવે તેના હેતુરૂપ डापाथी, तथा " यथोद्देशं निर्देशः ” उदेशानुसार २८ नि थाय छे ते निय. માનુસાર ન્યાયયુક્ત હેવાથી આ બીજા આસવદ્વારમાં અસત્ય વચનનું તેનાં સ્વરૂપાદિનાં નિરૂપણ સહિત વિવેચન કરવામાં આવે છે. આ આસ્રવદ્વારનું પહેલું सूत्र मा छ-इह खलु जंबू" ईत्याहि.
For Private And Personal Use Only