________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनीटीका अ० १ सू. ४४ एकेन्द्रियदुःखनिरूपणम् तत्-अनन्तकायरूपम् । 'तत्थ वि ' तत्रापि 'पत्तेयसरीरजीवेसु य ' प्रत्येकशरीरजीवेषु = पूर्वोक्तपृथिव्यादिप्रत्येकवनस्पतिपर्यन्तेषु ' असंखेज्ज' असंख्येयम् असंख्यातावसर्पिणी रूपं कालं यावत् भ्रमन्ति । 'अणंतकाए' अनन्तकाये साधारणवनस्पतिशरीरे कन्दमूलादिषु 'अनंतकालं' अनन्तकालम् अनन्तावसपिण्युत्सर्पिणी लक्षणं भ्रमन्ति पर्यटन्ति । उक्तश्च
" असंखोसप्पिणि उस्सप्पिणी उ अगिदियाण य चउण्हं ।
ताओ चेव अणंता, वणस्सईए उ बोद्धन्वा ॥ १ ॥” इति ॥ छाया-असंख्यावसर्पिण्युत्सर्पिण्य एकेन्द्रियाणां च चतुर्णाम् ।
ताश्चैवाऽनन्ता वनस्पतौ तु बोद्धव्याः ॥ १ ॥” इति । है, और इसका उदय अनन्तकायवनस्पति के होता है । ( तत्थवि पत्तेयसरीरजीवेसु) पापी जीव इन पृथिव्यादि से लेकर प्रत्येक वनस्पति की योनियों में ( असंखेज्जं कालं ) असंख्यात अवसर्पिणी असंख्याय उत्सपिणी काल तक जन्म मरण के दुःख भोगते हैं। तथा ( अनंतकाए अणंत. कालं च ) साधारण वनस्पतिरूप कन्द मूलादिकों में अनंत उप्सर्पिणी
और अनंत अवसर्पिणी कालतक जन्म मरण के कष्ट भोगते हैं। कहा भी है
" असंखोसप्पिणि उस्सप्पिणी उ एगिदियाण य चउण्हं । ताओ चेव अणता, वणस्सईए उ बोद्धन्वा ॥१॥" इति ॥
एकेन्द्रिय पृथिवी आदि चारों में घूमने का काल असंख्यात उत्सर्पिणी अवसर्पिणी है तथा वनस्पति में-साधारण-अनंतकाय में-घूमने का काल अनंत उत्सर्पिणी अवसर्पिणीरूप है ॥१॥ " तत्थवि पत्तेयसरीरजीवेसु" पापी ७१ मा पृथिवी माहिथी साधन प्रत्ये वनस्पतिनी योनीमा “ असंखेज्जं काल" असण्यात पिए मस'भ्यात Graffeil 11 सुधी म भरना लागवे छ, तथा “अणंत काए अणंतकाल च" साधा२२१ वनस्पति३५ भूमाहिमा मत सहि અને અનંત અવસર્પિણી કાળ સુધી જન્મ મરણનાં ક ભોગવે છે. કહ્યું પણ છે.
" असंखोसप्पिणि उस्सप्पिणी उ एगिदियाण य चउण्इं ।
तो चेव अणंता, वणस्सईए उ बोद्धव्वा ॥ १ ॥ इति ॥ એકેન્દ્રિય પૃથિવી આદિ ચારેમાં પરિભ્રમણને કાળ અસંખ્યાત ઉત્સર્પિણી અવસર્પિણી છે, તથા વનસ્પતિમાં-સાધારણ-અનંતકાયમાં પરિભ્રમણને કાળ અનંત ઉત્સર્પિણી અવસર્પિણી રૂપ ૧
For Private And Personal Use Only