________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ. १ सू० ४४ एकेन्द्रियदुःसनिरूपणम्
एवमेव एकेन्द्रियत्वमपि ते प्राप्ताः यासु याच योनिषु यथा भ्रमन्ति तदाह — पत्ता' इत्यादि।
मूलम्-पत्ता एगिदियत्तणपि य पुढवि जल जलण-मास्य वणप्फइसुहुमबायरं च पज्जत्तमपज्जत्तं पत्तेय सरीरणाम साहारणं च पत्तेयसरीरजीवेसु य तत्थ वि कालमसंखेज्जं भमंति अर्जतकालं च अणंतकाए, फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणिटुं पावंति पुणो पुणो तहिं तहिं चेव परभवतरुगणगहणे ॥ सू० ४४ ॥
टीका-'एगिदियत्तणपि य ' एकेन्द्रियत्वमपि च= अपि चे' ति समु. च्चयार्थः । एवं च न केवलं पञ्चेन्द्रियचतुरिन्द्रियादित्वमेव प्राप्ताः, अपि तु एकेन्द्रियत्वमपि 'पत्ता' प्राप्ताः सन्तः दुःखसमुदयं प्राप्नुवन्तीत्यग्रेण सम्बन्धः । शन और रसना इन दो इंद्रियों से युक्तवाले ये द्वीन्द्रिय जीव (संखेज्जकालं ) संख्यात हजार वर्ष प्रमाण कालतक (भमंति ) इसी द्विन्द्रिय की पर्याय में भ्रमण करते हैं । सू-४३ ॥
इसी तरह एकेन्द्रिय की पर्याय को भी प्राप्त हुए वे पापी जीव जिन २ योनियों में जिस २ तरह से परिभ्रमण करते हैं अब मूत्रकार इस बात को प्रकट करते हैं-' पत्ता एगिदियत्तणंपि य' इत्यादि। ___टीकार्थ-( एगिदियत्तणंपि य पत्ता ) वे पापी जीव केवल पंचेन्द्रिय, चतुरिन्द्रिय आदि पर्यायौंको ही प्राप्त नहीं करते हैं किन्तु एकेन्द्रिय पर्यायको प्राप्त करते हैं और वहां वे (दुक्खसमुदयं पावंति) दुःख समूह को भोगते योथी युत तेहीन्द्रिय ! “ संखेज्जकाल" सध्यात १२ वर्ष सुधा " भमंति" मे allन्द्रय योनिमा अभएर ४२ छ । २-४३!!
એજ પ્રમાણે એકેન્દ્રિયની પર્યાયમાં ઉત્પન્ન થઈને તે પાપી છે જે જે નિમાં જે જે રીતે પરિભ્રમણ કરે છે, તે વાતનું સૂત્રકાર હવે વર્ણન કરે छ-" एगिदियत्तर्णपि य” त्यादि.
" एगिदियत्तर्णपि य पत्ता" ते याची यो त चन्द्रिय, यतुरिन्द्रिय પર્યાને જ પ્રાપ્ત કરતા નથી પણ એકેન્દ્રિય પર્યાયને પણ પ્રાપ્ત કરે છે, અને त्यां तो “ दुक्खसमुदयं पावंति" माना समूडने मागच्या रे, ते
For Private And Personal Use Only