________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
प्रश्नव्याकणसूत्रे न च-नैव ' हु' निश्चयेन ' मोक्यो ' मोक्षः 'अत्थि' अस्ति, 'त्ति' इति समाप्ति सूचकः । तस्य फलविपाकस्योपभोग विना जीवस्य मोक्षो न भवतीत्यर्थः ।
अथ न हि येन केनापि प्रतिपादितोऽर्थः श्रद्धेयवचनो भवति प्रामाण्यसन्देहादित्याशङ्कानिवर्तियितुमस्य साक्षात्प्रमाणभूतपरमात्मप्रतिपादितत्वेन प्रामाण्य निरूपणाय प्रमाणयन्नाह-' एवमासु' इत्यादि, एवम् उक्तरीत्या ' आहेसु' ऊचुः-अतीतास्तीर्थङ्करगणधरादयः । तथा 'नायकुलनंदणो' ज्ञातकुलनन्दनः ज्ञातकुलं-सिद्धार्थकुलं, तस्य नन्दनः आनन्दकारकः 'महप्पा' महात्मा-परमा स्मरूपः, 'जिणो' जिनः रागाधन्तरङ्गशत्रुजेता, वीरवरणामधेन्जो' वीरवरनामधेयः प्रशस्तनामा भगवान् महावीरः, 'पाणवहस्स' पाणवधस्य ' फलविवागं' फलविपाकं 'कहेसीय' कथितवान् यथाऽतीता जिनाः कथितवन्तस्तथैवायं भगवान् महावीरोऽपि प्रतिपादयतिस्मेत्यर्थः । अस्याध्ययनस्य महावीरोक्तत्व विपाक भोगे विना जीवका (न य हु मोक्खोअस्थि ) कभी भी छुटकारा नहीं हो सकता है । इस कथन को प्रमाणभूत सिद्ध करने के लिये सूत्रकार इसमें साक्षात् प्रमागभूत परमात्मा द्वारा प्रतिपादितता सिद्ध करने के लिये कहते हैं कि ऐसा जो मैंने कहा है वह अपनी ओर से नहीं कहा है, किन्तु ( एवमाहंसु ) अतीत तीर्थकर एवं गणधर आदि देवों ने ऐसा कहा है तथा ( नायकुलनंदगो महपा जिणो उ वीरवर णामधेओ पाणवहस्स फलविवागं कहेसीय ) ज्ञातकुलनंदन-सिद्धार्थ के कुल को आनंद देने वाले-परमात्मरूप, जिन-रागादिक अंतरंग शत्रु के विजेता प्रशस्तनाम वाले श्री भगवान महावीर ने भी प्राणवध का फल ऐसा ही अतोत तीर्थकरों के कथनानुसार कहा है । ( एसो सो पागवहो चंडो रुद्दो खुद्दो साहसिओ अणारिओ निग्घिको निस्संसो महन्भओ पइभओ " न य हु मोक्खो अस्थि " ४६ ५ .२॥ २७ ४तो नी, Al यनने પ્રમાણભૂત સિદ્ધ કરવાને માટે સૂત્રકાર તેનાં સાક્ષાત પ્રમાણરૂપ પરમાત્માદ્વારા તેની પ્રતિપાદિતતા સિદ્ધ કરવાને માટે કહે છે કે—એવું મેં જે કહ્યું છે તે भारी त२३थी ४थु नथी ५५ " एवमोहसु " मतीत तीथ ४२ अने घर सादिवस से उस छ, तथा " नायकुलनन्दणो महप्पा जिणो उ वीग्वर णामधेज्जो पाणवहस्स फर विवागं कहेसीय" ज्ञातनन-सिद्धार्थनां दुगने આનંદ દેનાર પરમાત્મારૂપ, જિન-રાગ આદિ આંતરિક શત્રુઓ પર વિજય મેળવનાર પ્રશસ્ત નામવાળા શ્રી ભગવાન મહાવીરે પણ પ્રાણવધનું ફળ એવું १ मतात तीय सेना ४थनानुसार ॥ ४ छ-" एसो सो पाणवहो चण्डो कदो खुदो साहसिओ अणारिओ निम्षिणो निस्संसो महन्भओ पइमओ अहमओ
For Private And Personal Use Only