________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनीटीका भ. १ सू. ३५ परस्परवेदनोदीरणायां नारकदशावर्णनम् १२६ डझंतगत्तकुंतग्गभिण्ण-जजरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा ॥ सू० ३५॥
टीका-'तत्थ य' तत्र च असिकरकयतिक्खकोतपरसुप्पहारफालियवासीतच्छियंगमंगा' असिक्रकचतीक्ष्णकुन्त परशुप्रहारपाटित-वासीसन्तक्षिताङ्गोपाङ्गा-तत्र-असिः खड्गः, क्रकचा करपत्रं ' करवत' इति प्रसिद्धः, तीक्ष्णकुन्तः= तीक्ष्णभलः, परशुश्च - कुठारः, एतेषां महारैः पाटितानि = विदारितानि, तथा वासोभिः सन्तक्षितानि तनूकृतान्यङ्गोपाङ्गानि येषां ते तथा, 'कलकलमाणखारपरिसित्तगाढडझंतगत्त-कुंतग्गभिण्णजन्जरियसव्वदेहा , कलकलायमानक्षारपरिपिक्तगाढदह्यमानगात्रकुन्ताग्रभिन्नज रितसर्वदेहाः = अत्युत्कालितत्वात्कलकलायमानेन-क्षारेण सर्जिक्षारादिजलेन परिषिक्तम् , अतएव-गाढम्-अत्यन्तं दह्यमानं गात्रं येषां ते, तथा कुन्तानामग्रैः-निशितधाराभिभिन्नोऽत एव जर्जरितो
और भी-'तत्थय असि इत्यादि। टीकार्थ-(तत्थ य) उन नरकों में (असि-करकय-तिक्खकोत-परसु. प्पहारफालिय-वासीतच्छियंगमंगा) असि-तलवार, क्रकच-करोंत, तीक्ष्ण कुन्त-तीक्ष्णधार वाले भाले और परशु-कुठार उनके प्रहारों से विदारित किये गये तथा बाद में वासी-वमलों से छोल २ कर पतले किये गये हैं अंग उपांग जिन्हों के ऐसे ( कलकलमाणखारपरिसित्तगाढ डझंत गत्त-कुंतग्गभिण्णजज्जरियसव्वदेहा) तथा अत्यंत उकला हुआ होने से कलकलायमान सर्जिक्षार आदि के जल से सिञ्चित किये गये होने से जिनका शरीर अत्यंत दह्यमान हो रहा है ऐसे, भालों के अग्रभाग से भिन्न होने के कारग जिनका सकल शरीर बिलकुल जर्ज
qणी सूत्र४२ ४ छ -" तत्थ य असि" त्यादि.
टी -'तत्थ य" ते नरीमा “ असि, करकय, तिक्खकोंत, परसु, प्पहार फालिय वासी तच्छियंगमंगा" मसि-तसार, ४४५-४२१त, तled-iley અણીવાળા ભાલા અને પરશુ-ફરશીના પ્રહારોથી ચીરવામાં આવેલ અને ત્યાર બાદ વાંસલા વડે પેલી છોલીને જેમનાં અંગ ઉપાંગે પાતળાં કરવામાં આવ્યાં छ तेवा, तथा “कलकलमाणखारपरिसित्तगाढ डझत गत्त-कुंतिम्गभिण्णजर्जरिया सम्वदेहा " मत्यंत गेस पाने २0 ४७१४ता सामा२ माहिना पातुं સિંચન કરવાને કારણે જેમનાં શરીર અત્યંત જળી રહ્યાં છે તેવા, અને ભાલાની અણીથી વધવાને કારણે જેમનાં શરીર બિલકુલ જર્જરિત થઈ ગયાં છે सपा "विसूणियंगमंगा" तथा विविध प्रा२ना प्रडाराथी ना १२ सूझीयां
For Private And Personal Use Only