________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
-
-
सुर्शिनी टीका अ. १ सू० २४ यातकर्म तथाविधफलनिरूपणम् ९५ मस्तकशूलादयः, जरा-धार्धक्यं च, तैः पीडितेषु व्याप्तेषु, 'अईवनिच्चंधयारतमिस्सेसु ' अतीवनिस्यान्धकारतमिस्रेषु-अतीव अत्यन्तं नित्यान्धकारेण तमिनेषु-घोरान्धकारस्वरूपं-प्राप्तेषु, अतएव 'पइभएम' प्रतिभयेषु-पतिवस्तुभययुक्तेषु, ' वगयगहचंदमूरणक्खत्तजोइसेसु' व्यपगतग्रहचन्द्रसूरनक्षत्रज्योतिष्केषु
प्रहचन्द्रसूर्यनक्षत्रज्योतिष्कजितेषु, ' मेयवसामंसपडल पोच्चडपूयरुहिरुक्किण्णविलीणचिक्कणरसियावावण्णकुहियचिक्खल्लकद्दमेसु । मेदोवसामांसपटलपोच्चडप्यरुधिरोत्कीर्णविलीनचिक्कणरसिकव्यापन्नकुथित चिक्खलकर्दमेषु-मेदः-शरीरस्नेहविशेषः, वसा-चर्वी इति भाषा, मांसं-प्रसिद्धं तेषां यत्पटलं-राशिः 'पोच्चड ' गिलगिलायमानं पूर्य= पीप' 'परू' इति प्रसिद्धं, रुधिरं शोणितं तेन उत्कीर्ण-व्याप्तं विलीन=संभृतं, चिक्कणं-गुन्द्रवत् , 'रसिका' विकृतरुधिरं व्यापन्न-विनष्टस्वरूपम् अतएव-कुथितं दुर्गन्धितं 'चिक्खलं' शिथिलकर्दमः, कर्दमः घनकर्दमश्च येषु ते तथा तेषु । ' कुकूलानलपलित्तजालमुम्मुरअसिक्खुर अवस्था है इनकी पीडा यहां प्रतिकार-उपाय रहित होती हैं। (अईव णिचंधयारतमिस्सेतु ) यहां पर सर्वदा घोरातिघोर अंधकार रहता है। (पइभएसु ) यहां की प्रत्येक वस्तु भय से भरपूर रहती है। (ववगय. गहचंदमूरणवखत्तजोइएस्सु ) न यहां पर कोई ग्रह हैं न कोई चन्द्र है, न सूर्य है, न नक्षत्र हैं। ( मेयवसामंसपडल-पोचड-पूय-रुहिरुकिण्ण विलीग-चिक्कण-रसिया वावण्णकुहियचिक्वलकद्दमेतु ) मेद, वसाचर्वी और मांस का ढेर इन स्थानों में सदा लगा रहता है । तथा पोचड गिलगिलायमान पूय-पीब, एवं रुधिर से व्याप्त, गोंद के समान चिकने भरे हुए व्यापन्न दुर्गधित ऐसे विकृत खून, से तथा चिकने धनकदम से ये स्थान सदा व्याप्त रहते हैं। (कुकूलानल-पलित्तजाल-मम्मुरમાથાનો દુઃખા આદિ જે રોગે છે. વૃદ્ધાવસ્થા આદિ જે અવસ્થા છે, તેમની પીડાને ત્યાં કઈ પણ ઇલાજ હોતે નથી. તે પ્રતિકાર રહિત હોય छ, “भईव णिचंधयारतमिरसेसु" महीं आयम घारमा घार मा२ २३ छे. " पइभएसु" मडानी ४२४ १२तु मयनय छे. “ववगयगहचंदसूरणक्ख जोइसेसु" मडी ग्रह नथी, यन्द्र नथी, सूर्य नथी नक्षत्र ५ नथी. " मेयवसा मंसपडल-पोच्चह-पूय-रुहि रुक्किण्ण-विलीण-चिकण, रसियावावण्णकुहिय चिक्खल्लकहमेसु" भेद, वसा य२५ी मने मांसना ढा ते स्थानमा सहा પડેલાં હોય છે. તથા પચ્ચડ-કિચડ અને પૂર પીબ તથા રક્તથી વ્યાપ્ત, ગુંદરના જેવા ચીકણાં, ભરેલા દુધમયે વિકૃત લેહીથી, તથા ચીકણા કાદવથી ते स्थानी सही पाये २३ छ “कुकूलानल-पलित्तजाल-मम्मुर-असिक्खुर
For Private And Personal Use Only