________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
% 3D
प्रश्नव्याकरणले अथाऽकायहिंसाकारणान्याह-'जलं च' इत्यादि ।
मूलम्- जलं च मज्जणय-पाण-भोयण-वत्थ धोवणसोयमाइएहि ॥सू०१५॥
टीका-'मज्जगय मज्जनक-स्नानं 'पाण' पानं 'भोयण' भोजनं वत्थधोवण' वस्त्रधावनं वस्त्रप्रक्षालनं 'सोय' शौचम् ‘आइएहि' आदिभिः मज्जनाधनेक कारणैः 'जलं च अप्कायं हिंसन्ति ।मु०१५॥
अथाग्निकायहिंसाकारणान्याह-‘पयण' इत्यादि । ___ मूलम्-पयण-पयावण-जलण-जलावण-विदंसणेहिं अ. गणिं ॥सू०१६॥
टीका-'पयण' पचनं-स्वयं, 'पयावण' पाचनमन्यैः 'जलणं' ज्वलनंस्वहस्तेन प्रदीपनम् , 'जलावण' ज्वालनम् अन्यैः, 'विदंसण' विदर्शनं-प्रकाशकरणम् , एभिः कारणैः प्रयोजनैः 'अगणि' अग्नि हिंसन्ति ।मु०१६॥ भूमिघर या तलघर, तंबू का नाम पट्टघर, अथवा मंडप है । चांदी सोने के बने हुए वर्तनों का नाम यहां भाजन एवं मिट्टी के बने हुए वर्तनों का नाम भांड है । उदृखल (ओखली) तथा मुसल आदि को यहां उपकरण से ग्रहण किया है ।सू० १४॥ ___ अब अकाय की हिंसा करने के प्रयोजन को सूत्रकार स्पष्ट करते हैं 'जलं च मज्जण य' इत्यादि । .
टीकार्थ-(मज्जणय) स्नान, (पाण ) पान, (भोयण) भोजन, (वत्थघोवण) वस्त्रप्रक्षालन, ( सोय) शौच, इत्यादि कारणों को लेकर (जलं च ) अप्काय-जलकाय की हिंसा करते हैं । सू०१५॥
अब अग्निकाय की हिंसा करने के प्रयोजन को सूत्रकार कहते ઘરને ભૂમિઘર અથવા તલઘર અને તંબૂને પટઘર અથવા મંડપ કહે છે. ચાંદી સેનામાંથી બનાવેલ વાસણને ભાજન અને માટીમાંથી બનાવેલાં વાસણોનેભાંડ કહે छे. मणियो तथा समेत माहिने मी ५४२६४थी अ७५ ४२८ छ ॥ सू.१४ ॥
હવે અપૂકાયે (જળકાય)ની હિંસા કરવાના પ્રયજનને સૂત્રકાર સ્પષ્ટ કરે "जलं च मज्जण य" त्याहि.
टी -"मज्जणय" स्नान, " पाण " पान “भोयण" सासन, "वत्थधोवण" धापा, " सोया " शीय त्या आने सीधे अप्काय જળકાયની હિંસા થાય છે સૂઇ ૧પ
હવે અગ્નિકાયની હિંસા કરવાના પ્રયજનોને સૂત્રકાર બતાવે છે
For Private And Personal Use Only