Page #1
--------------------------------------------------------------------------
________________ पंचमगणहरभयवंसिरिसुहम्मसामिविरइयं बीयं अंगं श्रीसूत्रकृताङ्ग चूर्णिः ॥ 1 ॥ सूयगडंगसुत्तं सिरिभद्दबाहुसामिनिम्मियनिज्जुत्तिजुयं पुव्वायरियविरइयचुण्णिविभूसियं च बीओ सुयक्खंधो बतासमुदार समतासागरपन्यासपद्मविजयपुण्यस्मृतौ * प्रेरकाः . * संशोधकः सम्पादकश्च . परमपूज्य-वैराग्यदेशनादक्ष-आचार्यदेव परमपूज्य-सीमन्धरजिनोपासकश्रीमद्विजय-हेमचन्द्रसूरीश्वराः । आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां . प्रकाशकः . शिष्याणुः मुनिरत्नबोधिविजयः । श्रीजिनशासनआराधनाटूस्ट: - मुम्बई याम 19 प्राची ॥ 1 ॥
Page #2
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग प्राप्तिस्थानम् चूर्णिः ॥ 2 ॥ श्रीजिनशासनआराधनाट्रस्टः दुकान क्र. 6, बद्रिकेश्वर सोसायटी, मरीन ड्राइव 'इ' रोड, नेताजी सुभाष रोड, मुम्बई-2 ___ फोन : 022-22818420, 22818390 आवृत्तिः प्रथमा प्रतयः 125 प्रकाशनसंवत्सरः - वी.सं. 2539, वि.सं. 2069, i.sa. 2013 एतद्ग्रन्थस्वामित्वं श्रीजैनश्वेताम्बरमूर्तिपूजकसङ्कस्यैव । एतद्ग्रन्थपठनपाठनाधिकारी कृतयोगोद्वहनो गुर्वनुज्ञातः श्रमण एव । मुद्रक : भरत ग्राफिक्स, न्यु मार्केट, पांजरापोल, रिलीफ रोड, अमदावाद-1. Ph. : 079-22134176, Mob. : 9925020106, e-mail : bharatgraphics1@gmail.com // 2 //
Page #3
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 3 ॥ * दिव्यकृपा . सिद्धान्तमहोदधि-सच्चारित्रचूडामणि-सुविशालगच्छसर्जक प.पू.आचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः न्यायविशारद-वर्द्धमानतपोनिधि-गच्छाधिपति समतासागर-संयमसमर्पणादिगुणगणालङ्कतप.पू.आचार्यदेवश्रीमद्विजयभुवनभानुसूरीश्वराः प.पू.पन्न्यासप्रवर श्रीपद्मविजयगणिवराः * आज्ञाप्रसादः . सिद्धान्तदिवाकर-गीतार्थगच्छाधिपतिप.पू.आचार्यदेवश्रीमद्विजयजयघोषसूरीश्वराः * प्रेरणापीयूषम् . वैराग्यदेशनादक्ष-श्रीसीमन्धरजिनोपासकप.पू.आचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराः वर्द्धमानतपोनिधि प. पू. आचार्यदेवश्रीमद्विजयकल्याणबोधिसूरीश्वराः ॥ 3 ॥
Page #4
--------------------------------------------------------------------------
________________ अहो सुकृतम् श्रीसूत्रकृताङ्ग चूर्णि: ॥ 4 ॥ एतद्ग्रन्थरत्नस्य प्रकाशने ज्ञाननिधिद्रव्यापणेन सहायीभूत: समतासागर-परमपूज्य-आचार्यदेव-श्रीमद्विजयराजेन्द्रसूरीश्वराणामाज्ञावर्तिनी-प्रवर्तिनी-श्रीवसन्तप्रभाश्री-शिष्या-साध्वीश्रीचारित्रवर्धनाश्री-साध्वीश्रीज्योतिवर्धनाश्री-प्रेरणया निपाणी-कर्णाटकस्थः श्री जैन श्वेताम्बर मूर्तिपूजक सङ्घः __श्रीसङ्घस्य सुकृतं भूरि भूरि अनुमोदयामः श्रुतसहयात्री स्वरा (सुलसा) दर्शनभाइ शेलत (गांधीनगरवास्तव्य-महेता-सूर्यकांत-भार्या-सुशीलाबेनश्राविकाया प्रदौहित्री) ॥ 4 ॥ मातृश्री चम्पाबेन चीमनलाल वखारीया परिवार, इलोल, साबरकांठा (प्रेरकः मुनिराजश्रीरत्नबोधिविजयः)
Page #5
--------------------------------------------------------------------------
________________ CONSISRO श्रीसूत्रकृताङ्ग चूर्णिः ॥ सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणिः (वसन्ततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स, गीतार्थसार्थसुपतिप्रणताघ्रिपद्मः । सिद्धान्तवारिवरवारिनिधिर्महर्षिः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 1 ॥ चारित्रचन्दनसुगन्धिशरीरशाली, स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः । मौनप्रकर्षपरिदिष्टमहाविदेहः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 2 ॥ कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरि, विश्वाद्भुतप्रवरसंयतगच्छकर्ता । जैनेन्द्रशासनमहत्कुशलौघकल्पः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 3 ॥ ॥ 5 ॥
Page #6
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 6 ॥ दर्शस्य रात्रिसदृशे कलिकालमध्ये, प्रेमामृतेन विलसत्परिपूर्णचन्द्रः । लोकोत्तरास्वनितदर्शितसार्वकक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 4 ॥ वैराग्यनीरजलधि-र्निकटस्थसिद्धिः, संसारतारणतरी शमसौख्यशाली । स्वर्गापवर्गफलदः कलकल्पवृक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 5 ॥ ऐदंयुगीनसमयेऽपि महाचरित्रः कन्दर्पदर्पहरणः परिपूर्णशीलः । मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 6 ॥ अत्यन्तनिःस्पृहमनः कृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 7 ॥ क्वाऽहं भवद्गुणसमुद्रतलं यियासुः, नाऽहं भवत्स्तुतिकृतेऽस्मि समर्थबुद्धिः । नाऽहं भवत्पुनितपादरजोऽप्यरे ! 'स्मि, कल्याणबोधिफलदातृतरो ! नतोऽस्मि ॥ 8 ॥ ॥ 6 ॥
Page #7
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 7 ॥ ॥ सूरिभुव्न्भान्व्स्स्त्त्क्म्॥ रचयिता - पंन्यासः श्रीकल्याणबोधिविजयगणिः (वसन्ततिलका) सज्ज्ञानदीप्तिजननैकसहस्त्रभानो ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनःकृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 1 ॥ यो वर्द्धमानतपसामतिवर्द्धमान - भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 2 ॥ तेजः परं परमतेज इतो समस्ति, दुर्दृष्टिभित्तदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः,भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 3 ॥ ॥ 7 ॥
Page #8
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 8 ॥ तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोहभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 4 ॥ शीलैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 5 ॥ कल्लोलकृद्वरकृपा भवतो विभाति, देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 6 ॥ सीमानमत्र न गता न हि सा कलाऽस्ति, प्रक्रान्तदिक्सुगुणसौरभभाग्गुरोऽसि । दृष्टाश्च दोषरिपवो दशमीदशायां, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 7 ॥ त्वद्पादपद्मभ्रमरेण देव ! श्रीहेमचन्द्रोक्तिकृता सदैव । भानो ! नुतोऽसीत्यतिभक्तिभावात् त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥ 8 ॥ ( इन्द्रवज्रा ) 112 11
Page #9
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग प्रकाशकीयम् चूर्णिः ॥ 9 ॥ सानन्दं प्रकाशयामश्चतुर्दशपूर्वधर श्रीभद्रबाहुस्वामिनिर्मितनियुक्तियुतं पूर्वाचार्यविरचितचूर्णिविभूषितं श्रीसूत्रकृताङ्गसूत्रस्य द्वितीयं श्रुतस्कन्धम् । पुरा वैक्रमीये 1998 संवत्सरे रतलामस्थश्रीऋषभदेवजीकेशरीमलजीश्वेताम्बरसंस्थया आगमोद्धारकश्रीमदानन्दसागरसूरिसम्पादिता श्रीसूत्रकृताङ्गसूत्रस्य चूर्णिः prkaashitaa। ततः श्रीसूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धस्य चूर्णि: वैक्रमीये 2031 अब्दे आगमप्रभाकरमुनिराजश्रीपुण्यविजयैः संशोधिता सम्पादिता च प्राकृतटेक्स्टसोसायटीनामसंस्थया प्रकाशिता च । / अधुना श्रीसूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धस्य चूणिः परमपूज्य-वैराग्यदेशनादक्ष-आचार्यदेव-श्रीमद्विजय हेमचन्द्रसूरीश्वराणां कृपया तच्छिष्यरत्न-मुनिराज श्रीरत्नबोधिविजयेनाऽनेकहस्तलिखितप्रतिसाहाय्येन संशोधिता सम्पादिता च । ततश्चाद्येदं ग्रन्थरत्नं प्रकाश्यते । मुनिराजश्रीजम्बूविजयसंशोधितसम्पादितं श्रीसूत्रकृताङ्गसूत्रमूलं वैक्रमीय 2037 वर्षे श्रीमहावीरजैनविद्यालयेन प्रकाशितम् । / ॥ 9 ॥
Page #10
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 10 ॥ तस्माद्वितीयः श्रुतस्कन्धोऽत्र गृहीतः । पन्यासश्रीचन्द्रसागरगणिवरसंशोधितसम्पादिता श्रीसूत्रकृताङ्गसूत्रनियुक्ति: वैक्रमीय 2006 वर्षे मुम्बापुरीस्थश्रीगोडीजी। पार्श्वनाथजैनदेरासरपेढीसंस्थया प्रकाशिता । तस्या द्वितीय श्रुतस्कन्धनियुक्तिरत्रोपयुक्ता । पुन:प्रकाशनपुण्यावसरेऽस्मिन् पूर्वसंशोधकान् पूर्वसम्पादकान् पूर्वप्रकाशकांश्च कृतज्ञभावेन स्मरामो धन्यवादांश्च प्रयच्छामः । पञ्चशताधिकप्राचीनशास्त्रसमुद्धारप्रेरक-गुणमूर्ति-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां शुभप्रेरणया समतासागरपन्यासप्रवर श्रीपद्मविजयगणिवराणां पुण्यस्मृतौ श्रीजिनशासनआराधनाट्रस्टग्रथितायां प्राचीनश्रुतसमुद्धारपद्ममालायां प्रकाशित एकसप्ततितमं पद्ममिदं श्रीश्रमणसङ्घाय सहर्षं समर्पयति - श्रीजिनशासनआराधनाटूस्टः । ॥ 10 ॥
Page #11
--------------------------------------------------------------------------
________________ *: ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः ** श्रीसूत्रकृताङ्ग चूर्णिः ॥ 11 ॥ शासनपतिश्रीमन्महावीरप्रभुणा कैवल्यरत्नाप्त्यनन्तरमेकादश विप्राः प्रव्राज्य गणधररूपेण स्थापिताः । भगवता तेभ्य 'उपन्नेइ वा विगमेइ वा धुवेइ वा' इतिस्वरूपा त्रिपदी प्रदत्ता । तस्यास्तैरन्तर्मुहूर्त्तमात्रेणार्धमागध्या भाषया द्वादशाङ्गी विर्चिता। द्वादश अङ्गानि एवं ज्ञेयानि - (1) आचाराङ्गसूत्रम्, (2) सूत्रकृताङ्गसूत्रम्, (3) स्थानाङ्गसूत्रम्, (4) समवायाङ्गसूत्रम्, (5) व्याख्याप्रज्ञप्त्यङ्गसूत्रम्, (6) ज्ञाताधर्मकथाङ्गसूत्रम्, (7) उपासकदशाङ्गसूत्रम्, (8) अन्तकृद्दशाङ्गसूत्रम्, (9) अनुत्तरौपपातिकदशाङ्गसूत्रम्, (10) प्रश्नव्याकरणसूत्रम्, (11) विपाकसूत्रम्, (12) दृष्टिवादश्च । एकादशानां गणधराणां द्वादशाङ्ग्य: सूत्ररूपेण भिन्ना अर्थरूपेणाऽभिन्नाः । पञ्चमगणभृच्छ्रीमत्सुधर्मस्वामिप्रणीता द्वादशाङ्गी पञ्चमारके प्रवृत्ता । कालक्रमेण । दृष्टिवादो व्यवच्छिन्नः । अधुनैकादशाङ्गान्युपलभ्यन्ते । तत्र द्वितीयमङ्गं श्रीमत्सूत्रकृताङ्गसूत्रम् । तस्य शास्त्रीयपरिमाणं षट्विशत्सहस्रपदानि । सम्प्रत्युपलभ्यमानस्य श्रीसूत्रकृताङ्गसूत्रस्य परिमाणमेकविंशतिशतानुष्टब्वृत्तानि । श्रीसूत्रकृताङ्गसूत्रे द्वौ श्रुतस्कन्धौ स्तः । तत्र प्रथमः श्रुतस्कन्धः षोडशाध्ययनात्मको । द्वितीयश्च श्रुतस्कन्धः सप्ताध्ययनात्मकः । द्वितीय श्रुतस्कन्धवत्तिसप्ताध्ययनान्येवंनामानि - पौण्डरीकाध्ययनम्, क्रियास्थानाध्ययनम्, | आहारपरिज्ञाध्ययनम्, प्रत्याख्यानक्रियाध्ययनम्, अनाचार श्रुताध्ययनम्, आर्द्रकीयाध्ययनम्, नालन्दीयाध्ययनञ्च । ॥ 11 ॥
Page #12
--------------------------------------------------------------------------
________________ चतुर्दशपूर्वविच्छीमद्भद्रबाहुस्वामिभि: सूत्रकृताङ्गसूत्रस्य नियुक्तिर्गुम्फिता । प्राकृतभाषानिबद्धायामस्यां नियुक्तौ निक्षेपसारादय: श्रीसूत्रकृताङ्गप्रतिपादिताः । इयं नियुक्तिः पञ्चाधिकद्विशतश्लोकप्रमिता । तत्र प्रथमश्रुतस्कन्धनियुक्तिरेकचत्वारिंशदधिकशतश्लोकप्रमिता चूर्णिः द्वितीय श्रुतस्कन्धनियुक्तिश्च चतुःषष्टिश्लोकप्रमिता । ॥ 12 ॥ अज्ञातनामधेयैः पूर्वाचायः श्रीसूत्रकृतासूत्रनियुक्त्योः संस्कृतमिश्रितप्राकृतभाषानिबद्धा चूर्व्याख्या प्रथमा व्याख्या प्र्न्नीता। तस्याः परिमाणमेकादशसहस्रानुष्टुब्वृतानि । तस्यां प्रथमश्रुतस्कन्धस्य प्राय: सर्वाणि पदानि व्याख्यातानि । द्वितीयश्रुतस्कन्धस्य चूणिरनेकस्थलेष्वतीव सङ्क्षिप्ता । श्रीसूत्रकृताङ्गसूत्रनियुक्त्योश्चूणिः श्रीजिनदासगणिवयविरचितेति बहुश्रुतकिंवदन्ती । श्रीशीलाङ्काचार्यैर्दशमशताब्द्यां श्रीसूत्रकृताङ्गसूत्रनियुक्त्योः संस्कृतभाषानिबद्धा वृत्तिविरचिता । वैक्रमीय 1583 वर्षे - हेमविमलसूरिशिष्यहर्षकुलगणिभिः श्रीसूत्रकृताङ्गसूत्रस्य दीपिका दृब्धा । वैक्रमीय 1599 वर्षे उपाध्यायभुवनसोमशिष्योपाध्याय साधुरङ्गः श्रीसूत्रकृताङ्गसूत्रस्य द्वितीया दीपिका दृब्धा । [ वैक्रमीय 1998 अब्दे रतलामस्थश्रीऋषभदेवजीकेशरीमलजीश्वेताम्बरसंस्थया आगमोद्धारकश्रीमदानन्दसागरसूरिसम्पादिता श्रीसूत्रकृताङ्गचूर्णिः प्रकाशिता । तत आगमप्रभाकर-मुनिराजश्री-पुण्यविजयैरनेकहस्तलिखितप्रतिसाहाय्येन सा संशोधिता । तस्याः प्रथमश्रुतस्कन्धपर्यन्तो भागः प्राकृतटेक्स्टसोसायटीसंस्थया वैक्रमीय 2031 वर्षे प्रकाशितः । श्रीसूत्रकृताङ्गसूत्रद्वितीय श्रुतस्कन्धस्य संशोधिता चूर्णिरद्यावधि अप्रकाशिताऽऽसीत् । मुनिराजश्रीपुण्यविजयसंशोधिता श्रीसूत्रकृताङ्गसूत्रद्वितीय श्रुतस्कन्धचूणिर्मया ॥ 12 ॥
Page #13
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 13 ॥ | न प्राप्ता । ततोऽनेकहस्तलिखितप्रतिसाहाय्येन मया श्रीसूत्रकृताङ्गसूत्रद्वितीय श्रुतस्कन्धचूणि: संशोधित । मया स्वक्षयोपशमानुसारेणा स्याश्चूर्णेः संशोधनार्थं प्रयतितम् । तथाप्यनेकस्थलेषु कदाचित्सम्पूर्णा संशुद्धिर्न जाता स्यात् । तत्र बहुश्रुतैविद्वद्भिरस्याः । संशोधनार्थं प्रयतनीयम् । यत्र यत्र चूर्णिगत: पाठो ममाऽशुद्धोऽभात् शुद्धश्च पाठो मया नोपलब्धस्तत्र तत्र स पाठो मया [] | इति चिह्नमध्ये प्रक्षिप्त: / मया सम्भावितो नूतन: पाठो मया ( ) इति चिह्नमध्ये न्यस्तः । अस्याचुणे: संशोधने उपयुक्तानां हस्तलिखितप्रतीनां परिचय एवं ज्ञेयः - (1) आ सज्ञकेयं प्रतिः पत्तनस्थश्रीवाडिपार्श्वनाथजैनज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । B सझकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । C सञकेयं ताडपत्रीया हस्तलिखितप्रतिः राजनगरस्थ-श्रीलालभाइदलपतभाइभारतीयसंस्कृतिविद्यामन्दिरसत्का लिखिता वि.सं. 1491 वर्षे । D सञकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. 1538 वर्षे । (5) F सञ्जकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. 1494 वर्षे । (6) F सञकेयं प्रतिः pUNesthabhANDArakarainsTITyUTasatkA / अस्यां लेखनसंवत्सरो नोपलभ्यते । (7) G सञकेयं प्रतिः pUNesthabhANDArakarainsTITyUTasatkA / asyAM lekhanasaMvatsaro nopalabhyate / SM830 // 13 //
Page #14
--------------------------------------------------------------------------
________________ (8) सञ्जकेयं प्रतिः पत्तनस्थहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. 1466 वर्षे । श्रीसूत्रकृताङ्ग- (9) / सञकेयं प्रतिः पत्तनस्थश्रीमोदीजैनज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । चूर्णि: (10) J सञकेयं प्रति: मुद्रितसूत्रकृताङ्गसूत्रचूर्णेः प्रकाशिता रतलामस्थ-श्रीऋषभदेवजीकेशरीमलजीश्वेताम्बरसंस्थया वि.सं. ॥ 14 ॥ 1998 वर्षे । श्रीसूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धगतसप्ताध्ययनानां विषया इत्थं ज्ञेया: - प्रथममध्ययनं पौण्डरीकम्- अत्र श्रमणभगवन्महावीरेण पुण्डरीकरूपकेण नृपमुद्धर्तुकामानां पञ्चानां तीथिकानां स्वरूपं । प्रतिपादितम् । तत्र प्रथमास्तज्जीवतच्छरीरवादिनः, द्वितीयाः पञ्चभूतवादिनः, तृतीया ईश्वरकारणिकाः, चतुर्था नियतीवादिनः, | पञ्चमाश्चानेकान्तवादिनो जैनभिक्षवः । तत्राऽऽद्याश्चत्वारः स्वयं कामभोगेषु सक्ता नृपमुद्धर्तुं नाऽशक्नुवन् । जैनभिक्षवस्तु स्वयं कामभोगेष्वसक्ताः सन्तो नृपमुद्धृतवन्तः । द्वितीयमध्ययनं क्रियास्थानम् - अत्र त्रयोदश क्रियास्थानानि वर्णितानि, तद्यथा - (1) अर्थदण्डः, (2) अनर्थदण्डः, | (3) हिंसादण्डः, (4) अकस्माद्दण्डः, (5) दृष्टिविपर्यासदण्डः, (6) मृषावादप्रत्ययिकदण्डः, (7) अदत्तादानप्रत्ययिकदण्डः, RI (8) आध्यात्मिकदण्डः, (9) मानप्रत्ययिकदण्डः, (10) मित्रदोषप्रत्ययिकदण्डः, (11) मायाप्रत्ययिकदण्डः, (12) | लोभप्रत्ययिकदण्डः, (13) ईर्याप्रत्ययिकदण्डश्च । आद्यानां द्वादशानां क्रियास्थानानां फलं संसारः । त्रयोदशस्य क्रियास्थानस्य ॥ 14 ॥
Page #15
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: // 15 // फलं मोक्षः / अतो मुमुक्षुणा द्वादश क्रियास्थानानि त्यक्तव्यानि त्रयोदशं क्रियास्थानञ्चासेवनीयमित्युपदिष्टम् / तृतीयमध्ययनमाहारपरिज्ञा अत्र षण्णां जीवनिकायानामाहारप्रकारा वर्णिता: / आहारगुप्तेन सता संयमानुष्ठानेषु प्रयतनीयमित्यन्ते उपदिष्टम् / चतुर्थमध्ययनं प्रत्याख्यानक्रिया अप्रत्याख्यातहिंसादिपापः हिंसादिपापान्यकुर्वाणोऽपि पापकर्माणि बध्नाति / अतो हिंसादिपापानि प्रत्याख्यातव्यानि / इति युक्त्युदाहरणैरत्र प्रतिपादितम् / पञ्चममध्ययनमनाचारश्रुतम् अत्राऽऽचाराननाचारांश्च प्रतिपाद्याऽनाचारत्यागेन तात्त्विकमनगारत्वं भवतीति प्रख्यापितम् / षष्ठमध्ययनमार्द्रकीयम् - अत्राऽऽर्द्रकुमारस्य गोशालक - बौद्धभिक्षु ब्रह्मव्रति- त्रिदण्डि-हस्तितापसैः सह जातो वादो वर्णितः / सप्तममध्ययनं नालन्दीयम् नालन्दासमीपे पार्श्वनाथसन्तानीयोदकमुनेः श्रीगौतमस्वामिना सह जातो वादोऽत्र वर्णितः / पञ्चममध्ययनमनुष्टुब्वृत्तमयम्, षष्ठमध्ययनमुपजातिवृत्तमयम् / शेषाण्यध्ययनानि गद्यमयानि / द्वितीय श्रुतस्कन्धगतान्यध्ययनानि प्रथम श्रुतस्कन्धगताध्ययनापेक्षया महान्तीति तानि महाध्ययनानीत्यप्युच्यन्ते / - - चूर्णिकारेणाऽनेकस्थलेषु विषमपदान्येव व्याख्यातानि / अनेकस्थलेषु तैर्नागार्जुनीयवाचनासत्काः पाठभेदा अपि प्रदर्शिताः / अनेकस्थलेषु तैः शास्त्रपाठान्यप्युल्लिखितानि / वृत्तिदीपिकाभ्यां ज्ञातुमशक्या अनेकपदार्थाचर्ण्या ज्ञायन्ते / चूर्णिकारेणाऽनेकस्थलेषु रहस्यार्था अप्याविर्भाविता: / अनेकस्थलेषु तैः पाणिनीयधातुपाठसत्कसूत्राण्यपि न्यस्तानि / ते शोभना वैयाकरणा अप्यासन् / / / 15 / /
Page #16
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 16 ॥ श्रीसूत्रकृताङ्गद्वितीयश्रुतस्कन्धचूर्णेः संशोधने उपयुक्ताः सर्वा हस्तलिखितझेरोक्सप्रतयो मया shriijinshaasnaaraadhnaattrsttskaashaatpraaptaaH| श्रीजिनशासनआराधनाट्रस्टस्य सर्वज्ञानालयानाञ्च व्यवस्थापकेभ्यो धन्यवाद ददामि । परमपूज्य-वैराग्यदेशनादक्ष गुरुदेव-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां कृपयैव मयाऽस्य ग्रन्थरत्नस्य संशोधनं कृतम् । अत्र प्रसङ्गे गुरुदेवान्कृतज्ञभावेन वन्दे । अस्य ग्रन्थरत्नस्य संशोधने सम्पादने च मतिमान्द्याद्या काचित् क्षतिर्जाता स्यात्तत्कृते क्षमा याचे बहुश्रुतांश्च तत्संशुद्ध्यै प्रार्थये । अस्य ग्रन्थरत्नस्य पठनेनाऽधिकारिसाधवो रहस्यार्थाज्ञात्वा शीघ्रं निर्वाणमाप्नुवन्त्वित्यभिलपति - वि.सं. 2068 द्वि.भा. शुक्ला गान्धीनगरः 8 वात्सल्यनिधि-आचार्यदेव-श्रीमद्विजय हेमचन्द्रसूरीश्वराणां शिष्याणुः मुनिरत्नबोधिविजयः । | ॥ 16 ॥
Page #17
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 17 ॥ * सुकृत अनुमोदना (श्री जिनशासन सुकृत मुख्य आधारस्तंभ) (1) श्री नयनबाला बाबुभाई जरीवाला परिवार ह. लीनाबेन चंद्रकुमारभाई जरीवाला - मुंबई (2) श्री भूळीबेन अंबालाल शाह परिवार ह. रमाबेन पुंडरीकभाई शाह, खंभात - मुंबई (3) श्री नयनबाला बाबुभाई जरीवाला परिवार ह. शोभनाबेन मनीशभाई जरीवाला - मुंबई (4) श्री सायरकंवर यादवसिंहजी कोठारी परिवार ह. मीनाबेन विनयचन्द्र कोठारी (5) श्री हसमुखभाई केसरीचंद चूडगर - इन्टास, अमदावाद (6) शेठश्री कांतिलाल लल्लभाई झवेरी परिवार (श्री जिनशासन सुकृत आधारस्तंभ ) (1) श्री कमळाबेन कांतिलाल शाह परिवार ह. बीनाबेन कौतिभाई शाह (घाटकोपर-सांधाणो) (2) श्री जागृतिबेन कौशिकभाई बावीसी, डालीनी जयकुमार महेता, म्हेंक (प्रेरक : pU.A. हेमचंद्रसूरीश्वरजी म.) ॥ 17 ॥
Page #18
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 18 ॥ श्री श्रुतोद्धार मुख्य आधारस्तंभ मुंबई (1) श्री माटुंगा श्वेताम्बर मूर्तिपूजक जैन संघ (2) श्री अठवालाईन्स श्वेताम्बर मूर्तिपूजक जैन संघ अने श्री फूलचंद कल्याणचंद झवेरी ट्रस्ट, सुरत - (3) श्री गोवालिया टेन्क जैन संघ मुंबई (4) श्री नवजीवन श्वेताम्बर मूर्तिपूजक जैन संघ - मुंबई (5) श्री यशोविजयजी जैन संस्कृत पाठशाला तथा श्री जैन श्रेयस्कर मंडल - महेसाणा (6) श्री दादर जैन पौषधशाला ट्रस्ट संचालित OM श्री दादर आराधना भवन जैन श्वे. मू. तपा. संघ (7) श्री मुलुंड वे.मू. पू. जैन संघ, मुंबई (प्रेरक प.पू. A. श्रीमद् विजय हेमचंद्रसूरीश्वरजी म. ) (1) श्री के.पी. संघवी चेरिटेबल ट्रस्ट (2) श्री हेमचन्द्राचार्य जैन ज्ञान मंदिर, (3) श्री मनफरा श्वेताम्बर मूर्तिपूजक जैन श्री श्रुतोद्धार आधारस्तंभ संचालित श्री पावापुरी तीर्थधाम एवं जीवमैत्रीधाम पाटण संघ -मनफरा (प्रेरक : प.पू. गच्छाधिपति A. श्रीमद्विजय कलाप्रभसूरीश्वरजी महाराजा) ॥ 18 ॥
Page #19
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 19 ॥ (4) नडियाद श्री श्वेताम्बर मूर्तिपूजक जैन संघ - नडियाद (5) श्री बाबुभाई सी. जरीवाला चेरिटेबल ट्रस्ट ह. श्री आदिनाथ जैन संघ, निझामपुरा, वडोदरा (6) श्री शंखेश्वर पार्श्वनाथ श्वेताम्बर मूर्तिपूजक तपागच्छ जैन संघ, श्री जयालक्ष्मी आराधना भवन, घाटकोपर (ईस्ट), मुंबई षल् (7) श्री जैन श्वेताम्बर मूर्तिपूजक संघ. सायन (शिव) मंबई श्री रिद्धि-सिद्धि वर्धमान हाईट्स श्वे.मू.जैन संघ, भायखाला, मुंबई (प्रेरक : प.पू. मुनिश्री जिनप्रेमवि. म.सा.) (9) श्री आदिनाथ सोसायटी जैन टेम्पल ट्रस्ट, पूना (प्रेरक : प.पू.पं. अपराजित वि. गणिवर्य) (10) श्री मुलुन्ड श्वे.मू. तपागच्छ समाज, मुंबई (प्रेरक : प.पू.पं. हिरण्यबोधिवि. म.सा., प.पू. मुनिश्री हेमदर्शनवि. म.सा.) (11) श्री विक्रोली संभवनाथ जैन श्वेताम्बर मूर्तिपूजक संघ, विक्रोली (ईस्ट), मुंबई (प्रेरक : प.पू.मुनिश्री यशकल्याणवि. म.सा., प.पू.मुनिश्री तीर्थप्रेमवि. म.सा.) (12) श्री विश्वनंदीकर जैन संघ, भगवान नगरनो टेकरो, अमदावाद (प्रेरक : प.pU.A.zrImadvijaya जगच्चंद्रसूरीश्वरजी म.सा.) | (13) श्री आदीश्वरजी महाराज मंदिर ट्रस्ट, श्री दशा ओसवाल सिरोहीया साथ गोटीवाला धडा, पूना (प्रेरक : प.पू. तपस्वीरत्न मुनिश्री अभयरत्नवि. म.सा.) (14) श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पूना (प्रेरक : प.pU.A. श्रीमद्विजय कल्याणबोधिसूरीश्वरजी म.सा.) ॥ 19 ॥
Page #20
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : ॥ 20 ॥ (15) श्री कस्तुरधाम, पानीताणा, pU.A. श्री हेमप्रभसूरीश्वरजी म.सा.नी आचार्यपदवी निमित्ते (प्रेरक : प.पू.पं. श्री वज्रसेन दि. गणिवर्य) (16) श्री शाहीबाग गिरधरनगर जैन श्वेताम्बर मूर्तिपूजक संघ, अमदावाद (प्रेरक : प.pU.A. श्रीमद्विजय कल्याणबोधिसूरि म.सा.) (17) श्री कस्तुरधाम-पालीताणा (प्रेरक - प.पू.पं. श्री भद्रंकरविजयजीशिष्य -आचार्य श्रीकुंदकुंदसूरिशिष्य-प.पू.पं. श्री वज्रसेनविजयजी म.सा.) (18) श्री साबरमती श्वेतांबर मूर्ति. जैन संघ, रामनगर, अमदावाद (प्रेरक : प.pU.A. श्री कल्याणबोधिसूरि म.सा.) (19) श्री गांधीनगर श्वेतांबर मूर्तिपूजक जैन संघ (प्रेरक : प.पू. मुनिराजश्री अभयरत्नविजयजी म.सा., प.पू. मुनिराजश्री रत्नबोधिविजयजी म.सा., प.पू. मुनिराजश्री मुक्तिप्रेमविजयजी म.सा.) (श्री शासन सुकृत रजतस्तंभ) (1) शेठ श्री कस्तूरभाई लालभाई चेरिटेबल ट्रस्ट, नवरंगपुरा, अमदावाद. हस्ते : श्री श्रेणिकभाई कस्तूरभाई ॥ 20 ॥
Page #21
--------------------------------------------------------------------------
________________ विषयानुक्रमः श्रीसूत्रकृताङ्ग चूर्णि: ॥ 21 ॥ अध्ययनम् पृष्ठ क्र. पढमं अज्झयणं 'पोंडरीयं'. बीयं अज्झयणं 'किरियाठाणं' ....... तैयं अज्झयणं 'आहारपरिणा' चउत्थं अज्झयणं 'पच्चक्खाणकिरिया' ... पंचमं अज्झयणं 'अणायारसुतं .............. छटुं अज्झयणं 'अद्दइज्ज' ...... सत्तमं अज्झयणं 'जालंदहज्ज'... 92-194 195-238 239-268 269-297 298-314 375-430 // 21 //
Page #22
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 1 ॥ सिरिभद्दबाहुसामिनिम्मियनिज्जुत्तिजुयं पुवायरियविरइयचुण्णिविभूसियं सूयगडंगसुत्तं बीओ सुयक्खंधो पढमं अज्झयणं 'पोंडरीयं' (cU0) गाहासोलसगाणंतरं महज्झयणा, गाहासोलसगाइं खुड्डलगाई, महज्झयणाई इमाइं, महत्तराई महंति अज्झयणाई, अहवा महंति च ताइं अज्झयणाइं च म्ह्ज्झ्य्न्नाई। महं णिक्खिवितव्वं अज्झयणं c। महं छव्विहं - ॥ 1 ॥ | 1. महज्झयण-G|2. महत्तरियाई-JI
Page #23
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 2 ॥ (ni0 ) णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु महंतंमि निक्खेवो छव्विहो होति ॥ 142 ॥ (cU0 ) णामठवणाओ गयाओ । दव्वमहं सचित्ताइं । सचित्तं ओरालिआई । ओरालियं महामच्छसरीरं । जो अणसाहस्सियं, वेउव्वियं जोयणसयसाहस्सिअं, तेआकम्माई लोगंता लोग्ण्तो। सचित्तमहं इलिकागत्या केवैलिसमुद्धातो वा । अचित्तमहं लोकव्यापी अचित्त्म्ह्क्ख्ण्धो। मिस्सिंयं तस्सेव मच्छसरीरस्स देसे उवचिते देसे अवचिते । खेत्तमहं आगासं, जै वा खेत्तमहं जहा इहं जम्बुद्दीवे महाविदेहं । कालमहं सव्वद्धा । भावमहं ओदइओ भावो बह्वाश्रयत्वाद् सर्व्वसंसारिषु विद्यत इति कृत्वा महान् भवति । कालतोवि सो च्चेव तिविहो- अणादीओ अपज्जवसितो सचित्ताभवसिद्धिअस्स, अणादिओ सर्पज्जवसितो भवसिद्धिअस्स, सादीओ सपज्जवसितो णेरइयस्स, सादिरपर्यवसानस्तु नास्ति । खइए केवलणाणे, ण तत्राश्रयमहत्त्वं किन्तु सादिअपर्यवसितत्वात् कालओ महं 1. उरालिआई - A, D, E,GH II 2. केवलिसमुग्धाओ - J । 3. मिसियं - AJE HI 4. उदइओ - A, C, E,GH, I, J 15. सपज्जवसिओ - J6. महं, खउवसमिओवि - A, B । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 2 ॥
Page #24
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् खिओ। खओवसमिओवि आश्रयवहुत्वादेव महं, स च इन्द्रियादिः । कालतो ठाणं एकेकं पडुच्च साई spjjvsito। परिणामिअस्स सर्वजीवाजीवाश्रयत्वाच्च सव्वं महत् । ओदइओ यद्यपि पुद्गलाश्रयी तथापि न सर्वपुद्गलाश्रयी, केवलमेवमनन्तपएसिआणं खंधाणं अणंततए सरीरमणवायापाओगेसु वट्टा त्ति कामं अप्पतरो पारणामियाओ भावाओ ॥ 142 / / वुत्तं महं । इदाणि अज्झयणाइं । अज्झयणंपिणामाइछव्विहं - (ni0)णामं ठवणा दविए खेत्ते काले तहेव भावे y। __एसो खलु अज्झयणे nikkhevo chavviho hoti // 143 // (cU0) davve pttypotthylihi| khette जंबुद्दीवपण्णती दीवसागरपण्णत्ती, जंमि वा खेत्ते । काले चंदसूरपण्णत्तीओ, जंमि वा काले। भावज्झयणं आगमतो जाणओ उवउत्तो, णोआगमओ इमाई ॥ 143 / / ॥ 3 // 1. उदइओ-A,B.C.E.GH.LJ । 2. उत्त-113 इमाई महंती अज्झ्य्न्नान्नि-|
Page #25
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 4 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् महताअज्झयणाणं पिंडत्थो वण्णिओ समासेणं । इत्तो इक्किक्कं पुण अज्झयणं वण्णइस्सामि ॥ तत्थ य अज्झयणं पोंडरीयं पढमं । तस्स चत्तारि अणुओगद्दाराणि उवक्कमादीणि परूवेऊण 'पुव्वाणुपुव्वीए पढमं पच्छाणुपुव्वीए0' 'एताए सत्तगच्छगताए सेढीए0', णामे खओवसमिअभावणामे समोअरै, पमाणे जीवगुणप्पमाणे, तत्थवि लोगुत्तरिए आगमे कालियसुयपरिमाणसंखाए, वत्तव्वताए उस्सण्णं सव्वज्झयणा स्स्म्य्व्त्त्व्व्ताए। अत्थाहिगारो पोंडरीअउवमाए । / जत्थ जत्थ समोतरति तत्थ तत्थ समोतरितं । णामणिप्फण्णे पोण्द्द्रीअण्। तस्सट्टविहो णिक्खेवो (ni0) णामं ठवणा दविए खेत्ते काले य ग्न्न्न्न्स्ण्त्थान्ने। भावे य अट्ठमे खलु णिक्खेवो पुंडरीयस्स ॥ 144 ॥ (cU0)'णामं ठवणा दविए0' गाहा ॥ 144 / / ॥ 5 // 1. तत्थ अज्झयणं-FI
Page #26
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 5 ॥ द्वितीयश्रुतस्कन्ये प्रथममध्ययनम् दव्वे सचित्तादितिविहो - (ni0) जो जीवो भविओ खलुववज्जिउकामो य पुंडरीयंमि । सो दव्वपुंडरीओ भावंमि विजाणओ भणिओ ॥ 145 ॥ (cU0)'जो जीवो भविओखलु0' गाहा पोंण्डरीअमिति यद्यत् श्वेतं पद्मम् ॥ 145 ॥ (ni0) एगभविए य बद्धाउए य अभिमुहियनामगोए y। एते तिन्निवि देसा दव्वंमि य पोंडरीयस्स ॥ 146 ॥ (cU0)'एगभविए य बद्धाउए ya0' गाहा ॥ 146 / / णरगवज्जासु गइसु जो जीवो पहाणो सो पुंडरीओ भण्णइ, तं जहा -
Page #27
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 6 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (ni0) तेरिच्छिया मणुस्सा देवगणा चेव होंति जे पवरा । ते होंति पुंडरीया सेसा पुण कंडरीया u॥147॥ (cU0) तेरिच्छिया मणुस्सा0' गाहा ॥ 147 / / तिरिच्छएसु ताव - (ni0)जलयर थलयर खयरा जे पवरा चेव होंति कंता य । जे अ सभावेऽणुमया ते होंति पुंडरीया u॥148॥ (cU0)'जलयर थलयरा खयरा0' गाहा। जलचरेसु मच्छादी जे पहाणवण्णादिजुत्ता । थलचरेसु सिंघाद्या ये च व्न्न्न्न्रूवादिजुत्ता। परिसप्पेसु फणमणिरूवादिगुणजुत्ता । उर:परिसपेषु सर्पः । भुअपरिसप्पेसु मंडुगादी दरिसणतो रूवतो य पसत्था । खयरेसु दंसणरूवसराइपसत्था हंसमयूरकोकिलाई ॥ 148 ॥ - 1. जलचरथलचरखचारिगेसु-A,B,C,D.E.EGH,II 2. थलयर-निर्युक्तौ । 3. सिंहाद्या-C । 4. फ्न्निम्न्निरूवादिगुन्न्जुत्ता-1| 5. स्र्पा:-J। ॥ 6 ॥
Page #28
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 7 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् मणुस्सेसु - (ni0) अरिहंत चक्कवट्टी चारण विज्जाहरा दसारा य । जे अन्ने इड्विमंता ते होंति पोंडरीया u॥149॥ (cU0) 'अरहंत चक्कवट्टी0' गाहा ॥ 149 / / देवेसु (ni0) भवणवैवाणमंतरजोतिसवेमाणियाण देवाणं । जे तेसिं पवरा खलु ते होंति पुंडरीया u॥150॥ (cU0)'भवणवै0' गाहा । एवमादी सव्वेसि एतेसिं पहाणा ते पोंडरीया वुत्ता सचित्तदव्वपोंडरीया ॥ 150॥ ॥ 7 ॥ 1. अरिहंत-मुद्रितनिर्युक्तौ ।
Page #29
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 8 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (ni0) कंसाणं दूसाणं मणिमोत्तियसिलपवालमादीणं । जे अ अचित्ता पवरा ते होंति पोंडरीया u॥151॥ (cU0) कंसाणं दूसाणं0' गाहा। मिस्सग (स)चित्ताणं पहाणाणं देसा उवचिता अवचिया, अहवा समोसरिता उज्जलालंकारविभूसिया अरहंतचक्कवट्टिमादी ॥ 151॥ क्षेत्रपोंडरीआ - (ni0) जाई खेत्ताई खलु सुहाणुभावाई होंति लोगंमि । देवकुरुमादियाइं ताई खेत्ताई पवराई ॥ 152 ॥ (cU0) खेत्ताई जाइं खलु0' गाहा ॥ 152 ॥ ॥ 8 // 1. 'जाइं खेत्ताई खलु' - मुद्रितनिर्युक्तौ ।
Page #30
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 9 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् कालपोंडरीआ - (ni0) जीवा भवद्वितीए कायठितीए य होंति जे पवरा । ते होंति पोंडरीया अवसेसा कंडरीया u॥153॥ (cU0) जीवा भवद्वितीए.' गाहा। भवट्टितीए देवा अणुत्तरोववाइया, कायद्वितीए मणुस्सा सुहकम्मसमायारा सत्त भवग्गहणाणि सत्तट्ठ भवाणि वा, तद्भवे मोक्खं प्राप्तस्य सप्त, अप्राप्तस्याष्टो, मणुस्सेसु अणुपरिअट्टितुं असंखेज्जवासाउएसु उववज्जंति, ततो देवलोगं । तिरिक्खजोणिएसु वा जे पतणुकम्मा ॥ 153 ॥ (ni0) गणणाए रज्जू खलु संठाणं चेव होंति चौरंसं । एयाई पोंडरीगाइं होंति सेसाई इयराइं ॥ 154 ॥ (cU0) परिक्कम्म रज्जु रासी ववहारे तहा कलासवण्णे y|poggl जावं तावं घणे य घणवग्ग ॥ 9 ॥ 1. सुत्ते-A.B.C,D.E.EGH.II 2. तह-C|3. तावे-A.B.C.DEEGH,II 4. तहववग्ग-A.B.C.DEEGII
Page #31
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: 11 20 11 वग्गेय ॥ 1 ॥ ' ( विवरीया कंडरीआ ॥ 154 ॥ भावपोंडरीए - ) गणितविशेषाः सर्वे । तत्थ रज्जुगगणितं पोंडरीयं । संठाणे चौरंसं संठाणं पोंडरीयं । एतेसिं (ni0 ) ओदइए उवसमिए खइए य तहा खओवसमिए अ । परिणामसन्निवाए जे पवरा तेवि ते चेव ॥ 155 ॥ (cU0 ) 'ओदइए उवसमिए0' गाहा । ओदइए भावे पहाणे अणुत्तरोववाइया तित्थगरसरीरं वा, उवसमिए उवसन्तमोहणिज्जा, खइए केवलणाणिणो, खओवसमिए चौदसपुव्वी परमोही विपुलमई, पारिणामिए भवसिद्धीआ । उक्ता भावपोंडरीआ । शेषाः कंडरीया ये अप्रधानाः ॥ 155 ॥ (ni0 ) अहवावि नाणदंसणचरित्तविणए तहेव अज्झप्पे । वराहोंति मुणी ते पवरा पुंडरीया उ ॥ 156 ॥ 1. उदयिओवसमिए - A, B, C, D, E,EGH, I द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ 10 ॥
Page #32
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 11 ॥ (cU0 ) ' अहंवावि णाण0 ' गाहा। णाणे मइणाणप्पहाणा जे उप्पत्तिआइमइजुत्ता, सुते चंउदसपुव्वी, ओहिणाणे परमोही, मणपज्जवनाणे विउलमई, सव्वेसि वा केवलं । दंसणे खाइए। चरित्तेवि खाइए । विणए अब्भुट्ठाणादिविणयजुत्तो जो अणासंसी । अज्झप्पे प्र्म्सुक्क्ज्झाई। उक्ता पोंडरीया ॥ 156 ॥ (ni0 ) एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं । भावंमि अ समणेणं अज्झयणे पुंडरीअंमि ॥ 157 ॥ (cU0 ) `एत्थं पुण अहिगारो दव्वपोंडरीएण0 ' गाहा । तत्थवि सचित्तदव्वेगिंदिअवणस्सैकाइअजलरुहप उमवरपोंडरीएणाहिगारो, भावंमि अ समणेणं । कयरेणं समणेणं ? जो सो khAiaNANadaMsaNacarittaviya'jjhappajutto // 157 / / वृत्ताणिक्खेवणिज्जत्ती । इदाणि सुत्तफासिअणिज्जत्ती अणुच्चारिते चेव सु [त्ति] (त्ते) अप्पा व कासइ वा उ वुच्चै - 1. अहवा णाणे - A, B, C, D, E,FGH.I 2. चौदसपुव्वा A,B,C,D,E.EGH.I 3. 'एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं' मुद्रितनिर्युक्तौ 4. [] चिह्नान्तर्गत: पाठोऽशुद्धो भाति । () चिह्नह्यन्तर्गत: पाठो मया प्रक्षिप्तः । स च शुद्धः स्म्भ्व्ति। एवमग्रेऽपि ज्ञेयम् । द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ 11 ॥
Page #33
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 12 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (ni0) उवमा य पुंडरीए तस्सेव य उवचएण निज्जुत्ती। अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥ 158 ॥ (cU0) उवमा य पोंडरीए0' गाहा । वण्णाइगुणोवचएण तस्स णिप्फत्ती, अहवा मूलाइतदंगोवचएण । एयस्स । दिटुंतस्स को उवसंहारो? जिणोवदेसेण सिद्धित्ति अहिगारो ॥ 158 ॥ स्यात् कथं सिद्धि गच्छन्ति ? उच्यते - (ni0) सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि । अवि य महाजणनेयत्ति चक्कवट्टिमि अधिगारो ॥ 159 ॥ (cU0) सुरमणुअ0' गाहा । उवगा णाम असंजया जीवा चउण्हं गईणं उवगा भवंति । पभू चरित्तेण उवगा चरित्तं, तेण वा सिज्झइ । ते इमे मणुस्सा चेव । मणुस्सेसु अधिगारो । ते चेव महाजणणेतारो भवंति आश्रयणीया 1. 158 तमनियुक्तिगाथाया: प्रभृति 164 तमनियुक्तिगाथापर्यन्ताः सप्त नियुक्तिगाथा: शीलाङ्काचार्येण स्वकृतसूत्रकृताङ्गवृत्तावध्ययनपर्यन्ते विवृताः । ॥ 12 ॥
Page #34
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 13 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् इत्यर्थः । तेसु विसेसेण रायान्नो। तेसु वि सुविसेसेण चक्रवर्तिनः । तंमि गाहिते प्रायेण सर्वो लोको ग्राहितो भ्व्ति। उत्तमप्रहता मार्गाः सुखमितरो जनः प्रपद्यते ॥ 159 / / किञ्चान्यत् - (ni0) अवि य हु भारियकम्मा नियमा उक्कस्सनिरयठितिगामी । तेऽवि ह जिणोवदेसेण तेणेव भवेण सिझंति ॥ 160 ॥ (cU0) 'अवि हु भारियकम्मा0' गाहा । उक्कोसकालट्ठितीपओगेवि NeraiAuge णिव्वत्तीए आउए संबद्ध जिनोपदेशात् संबोहिं lar3e केइ तेणेव भवेण सिझंति । ते अ बंधमोक्खा पडुपवाहगा । ते अ मणुएहिं अहियारो ॥ 16 ॥ सा य पोक्खरणी दुरोगाहा । कहं ? - ॥ 13 ॥ 1. तेसु विसेसेण-A,B,D.E,EGH,IJI
Page #35
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 14 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (ni0) जलमालकद्दमालं बहुविहिवल्लिगहणं च पुक्खरिणि । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ 161 ॥ (cU0) 'जलमालकद्दमाल0' गाहा । जलमगाहं कद्दमोवि अगाहो, कलंबुआवल्लिमाईउ वल्लीओ, पउमिणि उप्पलसंच्छण्णा, जंघाहिं वा बाहाहिं वा ॥ 16 / / (ni0) पउमं उल्लंघेत्तुं ओयरमाणस्स होइ वाव्त्ती। किं नत्थि से उवाओ जेणुल्लंघेज्ज अविवन्नो ॥ 162 ॥ विज्जा व देवकम्मं अहवा आगासिया विउव्व्न्न्या। पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ ॥ 163 ॥ ॥ 14 // 1. पुक्खरिणि-मुद्रितनिर्युक्तौ ।
Page #36
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 15 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् सुद्धप्पओगविज्जा सिद्धा उजिणस्स जाणणा विज्जा। भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेंति ॥ 164 ॥ (cU0) विज्जा केवलणाणविज्जा ॥ 162 / / ॥ 163 / / // 164 / / सुत्ताणुगमे सुत्तं उच्चारेयव्वं अस्खलितादि0 - (mU0) सुयं मे आउसंतेण भगवता एवमक्खायं-इह खलु पोंडरीए णामं अज्झयणे, तस्स णं अयमद्वे पण्णत्ते-से जहाणामए पोक्खरणी सिया बहूदगा बहुसेया बहुपुक्खला लद्धट्ठा पुंडरीगिणी पासादिया दरिसणीया अभिरूवा पडिरूवा । तीसे णं पुक्खरणीए तत्थ तत्थ देसे तहिं तहिं बहवे पउमवरपोंडरिया बुइया अणुपुव्वट्ठिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादीया दरिसणीया अभिरूवा पडिरूवा । तीसे णं पुक्खरणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए अणुपुव्वट्ठिए Usite ruile ॥ 15 //
Page #37
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 16 ॥ वण्णमंते गंधमंते रसमंते फासमंते पासादीए दरिसणिए अभिरूवे प्द्दिरूवे। द्वितीयसव्वावंति च णं तीसे पुक्खरणीए तत्थ तत्थ देसे तहिं तहिं बहवे पउमवरपुंडरीया बुइया अन्नुपुव्व्त्त्त्थिता। श्रुतस्कन्धे जाव पडिरूवा । सव्वावंति च णं तीसे पुक्खरणीए बहुमज्झदेसभागे एगे महं पउमवरपोंडरीए बैते प्रथमाणुपुव्वट्ठिते जाव पडिरूवे । (सूत्र 638) मध्ययनम् अह पुरिसे पुरत्थिमातो दिसातो आगम्म तं पुक्खरणीं तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं। | पउमवरपोंडरीयं अणुपुवट्ठितं ऊसियं जाव पडिरूवं । तए णं से पुरिसे एवं वदासी-अहमंसि पुरिसे खेत्तण्णे कुसले पंडिते वियत्ते मेधावी अबाले मग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खेस्सामि त्ति कट्ट इति वच्चा से पुरिसे । अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए, महंते सेए, पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं,णो हव्वाए णो पाराए, अंतरा पोक्खरणीए सेयंसि विसण्णे पढमे पुरिस्ज्जाए। ॥ 16 ॥ (सूत्र 639)
Page #38
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 17 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (cU0) सुअंमे आउसंतेण0' इत्यादि । श्रुतं मया आउसंतेणेत्यत्र चत्वारः प्रकाराः । इहं खु अस्मिन् प्रवचने । सूअगडस्स वा वितीए सुतखंधे, पोंडरीएण उवमा, अत: पुण्डरीकाध्ययनं आदाणपदेण वा पोंडरीअं । 'से जहाणामए पोक्खरणी' पोक्खरं णाम पउमं, पुष्कराण्यस्यां सन्तीति पुष्करणी, 'सिआ', 'बहूदगा' आतीरभरिता, सीदन्ति तस्मिन्निति स्वेदः पङ्क इत्यर्थः, पुष्करिण्यर्थ उपलब्धो यया सा लद्धत्था, कश्चार्थः ? प्रसन्नोदका पुष्करादिजलजोवसोभिता पुष्करन्ते विसए, विसेसिआई पोंडरीआई तस्यां सन्तीति 'पोंडेरीगिणी', तैरेव स्वगुणैः । / चक्षुष्मतां मनसः प्रसादं जनयतीति प्रासादिका, 'दट्ठव्वा' दरिसणिज्जा, अभिमतरूपाऽभिरूपा, प्रतीतरूपा प्र्तिरूपा। 'तत्थ तत्थ 'त्ति जाव जलं पंको a, 'देशे देशे तदेकदेशः, तहिं तहिं जत्थ एगं तत्थ अण्णाणिवि, अणुपुव्विट्ठिता । पङ्कादुत्तीर्य जलमतिक्रम्य स्थिता, उस्सिता जलतला दूरमतिक्रम्य उस्सिता, रोच[-]ते चक्षुषः, सुन्दिरो वर्ण एषां श्वेतोऽस्तीति वर्णवन्तः, गन्धः सुरभिः, जत्थ गंधो तस्स रसोवि, फासो त्वदः कोमलः, वण्णमंतादिग्रहणात् 1. तस्या:-A,B,C,D.E.F.GH,I | 2. पुंडरीगिणी-मूले । 3. मूले तु 'देसे' इति पाठः । 4. मूले तु 'अणुपुवट्ठिया' इति पाठः, क्वचित् 'अणुपुबुट्ठिया' इत्यपि पाठः । 5. फासों छद:-C.GI, ॥ 17 ॥
Page #39
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 18 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् नातिकान्तवयाः, अजढरा इत्यर्थः । 'तीसे (णं) पोक्खरिणीए बहुमज्झदेसभाए एगे महं पउमे' प्रधानत्वं गृहीतं, 'अणुपुव्वट्टिए' जाव 'प्द्दिरूवे'| 'सव्वावंति च णं तीसे पोक्खरिणीए ते बहवो0', 'savvAvaMti'tti सर्वाण्येव मृणालनालपत्रकेसरकर्णिकाकिञ्जल्कैरुपेतानि, अणुपुव्वेण पत्ताइं जहा जहा अंतो तहा (तहा) उस्सिताणि जाव पडिरूवाणि, अहवा सव्वावंति' सव्वाणि चेव पउमवरपोंडरीयाणि, 'अणुपुव्वट्ठिताणि' जाव प्द्दिरूवाइण्|' 'सव्वावंति च णं एगे पउमवरपोंडरीए' जाव 'पडिरूवे,' वुत्ता पोखरिणी । एतत्प्रयोजनं तु 'अह पुरिसे पुरत्थिमाओ दिसाए0 तीरे ठिच्चा0' एवं वदासी आत्मसम्भावितत्वात् अहमस्मि पुरुषः देशज्ञः कालज्ञः क्षेत्रज्ञः, | देशो येन यथाऽवतीर्यते, कालः दिवसो, कुशलो दक्षः प्लवने उत्पतने च उत्पाटने च, पण्डितः उपायज्ञः तरितुं ग्रहीतुं पुनरुत्तरितुं च, 'विअत्ते' वयसा व्यक्तः आषोडशकः, 'मेधावित्ति आशुग्रहणधारणसम्पन्नः अबालोऽवुद्धो वा व्यक्तबुद्धिर्वा, एगट्ठिताई वा सव्वाइं एयाई, तेसु 2 कज्जेसु अधिकारित्वात्, 'मगंगणेऽत्ति, 'मग्गविदू' जेण उत्तरिज्जइ, 'मग्गस्स गतिआगतिज्ञो' जेण वा कालेण गम्मै उत्तरणं वा, 'परक्कम्मण्ण' तरितुं जाणइ, अहमिति 1. मूले तु 'पउमवरपोंडरीए' इति पाठः । 2. 'तत्थ तत्थ देसे तहिं तहिं बहवे' इति मूले पाठः । 3. 'तीसे पुक्खरणीए बहुमज्झदेसभागे एगे महं पउमवरपोंडरीए' इति मूले। 4. पोक्खरणीए-AT5. 'दिसातो'-मूले । 6. 'खेत्तण्णे कुसले पंडिते'-मूले । 7. अधिकारत्वात्- A.B.D.EEGH,I । 8. मग्गत्थे-मूले । 9. ग्तिप्र्क्क्म्न्न्न्नू-मूले। ॥ 18 ॥
Page #40
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 19 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् अहमेकः एतत्पौण्डरीकं समर्थः उत्पाटयितुं च, 'उण्णेक्केस्सं' उप्पाडेस्सं, इति वच्चा' वैत्ता, अभिमुहं परक्कमे अभिपराकमेत्, यावत् अभिकमे(t) तावत् महंते उदए आगाहे, सेतो-पंको सोवि आगाहो चेव, ण विणा पंकेण पउमाणि संभवंति, जाव जाव परिसंते, जाव जाव सेते पादं छुभै ताव ताव खुप्पइ उदये सिग्गो हत्थे पादेवि छुभंतो अहिअतरं खुप्पति, पहीणे तीराओ भृशं हीनः प्रहीणः, तीरं अवगत इत्यर्थः, अपत्ते पउमवरपोंडरीयं 'णो हव्वाए' सिग्गो ण तरति पच्चुत्तरिउं परकूलं वा गंतुं पोंडरीयसमीवं वा उल्लंघेत्तुं, निवृत्ता कथा त्रोटने, 'अंतरा' उदकतलमतिक्रम्य विसण्णे त्ति सेते खुत्ते पढमे पुरिसे ॥ 638 ॥ ॥ 639 // __(mU0) अहावरे दोच्चे पुरिसज्जाए । अह पुरिसे दक्खिणातो दिसातो आगम्म तं पुक्खरिणीं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुव्वद्रुइतं जाव पडिरूवं, तं च एत्थ एगं । पुरिसजातं पासति पहीणं तीरं, अपत्तं पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए सेयंसि विस्न्न्न्न्ण्। ॥ 19 ॥ 1. उन्निक्खेस्सामि-मूले । 2. पुरिसज्जाए-मूले ।
Page #41
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 20 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् तए णं से पुरिसे तं पुरिसं एवं वदासी-अहो णं इमे पुरिसे अखेयण्णे अकुसले अपंडिते अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जं णं एस पुरिसे 'खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खेस्सामि', णो य खलु एतं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एस पुरिसे म्न्ने। अहमंसि पुरिसे खेयण्णे कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्ट इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव । जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए, पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा सेयंसि विसण्णे दोच्चे पुरिसजाते । ( सूत्र 640) | अहावरे तच्चे पुरिसजाते । अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं पुक्खरणिं तीसे पुक्खरिणीए - तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं अणुपुव्वट्ठियं जाव पडिरूवं, ते तत्थ दोण्णि पुरिस्ज्जाते। पासति पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, जाव सेयंसि निसण्णे । ॥ 20 ॥
Page #42
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 21 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् तते णं से पुरिसे एवं वदासी-अहो णं इमे पुरिसा अखेत्तन्ना अकुसला अपंडिया अवियत्ता अमेहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू, जं णं एते पुरिसा एवं मण्णे 'अम्हेतं पउमवरपोंडरीयं उण्णिक्खेस्सामो', णो य खलु एयं पउमवरपोंडरीयं एवं उण्णिक्खेतव्वं जहा णं एए पुरिसा म्न्न्न्ने। अहमंसि पुरिसे खेत्तन्ने कसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू, | अहमेयं पउमवरपोंडरीयं उण्णिक्खेस्सामि इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए जाव अंतरा सेयंसि निसण्णे तच्चे पुरिसजाए । (सूत्र 641) अहावरे चउत्थे पुरिस्जाए। अह पुरिसे उत्तरातो दिसातो आगम्म तं पुक्खरणिं तीसे पुक्खरणीए तीरे ठिच्चा पासति एगं पउमवरपोंडरीयं अणुपुवट्ठितं जाव पडिरूवं । ते तत्थ तिण्णि पुरिसजाते पासति पहीणे तीरं अप्पत्ते जाव सेयंसि nisnnnne। ॥ 21 //
Page #43
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 22 ॥ तते णं से पुरिसे एवं वदासी-अहो णं इमे पुरिसा अखेत्तण्णा जाव णो मग्गस्स गतिपरक्कमण्णू, द्वितीयजण्णं एते पुरिसा एवं मण्णे-अम्हेतं पउमवरपोंडरीयं उण्णिक्खिस्सामो । णो खलु एयं पउमवरपोंडरीयं श्रुतस्कन्धे एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा म्न्न्न्ने। प्रथमाहमंसि पुरिसे खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि मध्ययनम् इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेते जाव विसण्णे चउत्थे पुरिस्जाए|(सूत्र् 642) (cU0)'अहावरे दोच्चे0' / एवं चत्तारिवि । ॥ 640 ॥ ॥ 641 / / // 642 / / (mU0) अह भिक्खू लूहे तीरट्ठी खेयण्णे कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू अन्नतरीओ दिसाओ अणुदिसाओ वा आगम्म तं पुक्खरणीं तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते य चत्तारि पुरिसजाते पासति पहीणे तीर्ण्। ॥ 22 ॥ अप्पत्ते जाव अंतरा पोक्खरणीए सेयंसि विसण्णे । तते णं से भिक्खू एवं वदासी-अहो णं इमे पुरिसा।
Page #44
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 23 ॥ अखेत्तण्णा जाव णो मग्गस्स गतिपरक्कमण्णू जं णं एते पुरिसा एवं मन्ने 'अम्हेयं पउमवरपोंडरीयं उन्निक्खिस्सामो', णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मन्ने, अहमंसी भिक्खू लूहे तीरट्ठी खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्टु इति वच्चा से भिक्खू णो अभिक्कमे तं पुक्खरणिं, तीसे पुक्खरणीए तीरे ठिच्चा सद्दं कुज्जा - उप्पताहि खलु भो पउमवरपोंडरीया ! उप्पताहि खलु भो पउमवरपोंडरीया ! अह से उप्पतिते पउमवरपोंडरीए । (सूत्र 643 ) (cU0 ) ' अह भिक्खू लूहे0 ' / रागद्वेषरहितः, तौ हि स्नेहभूतौ, ताभ्यां कर्मादत्ते, जहा हतुप्पितगत्तस्स, रुक्खए रेणू ण लगइ लग्गा वा पप्फोडिता पडै, एवं वीतरागस्सवि कम्मं ण बज्झति संपराइअं । इत्तरं बंधै जाव सजोगी, अजोगिस्स तंपि ण बज्झइ, 'ऽसंसारतीरट्ठी खेत्तण्णे' व्रतसमितिकषायाणां सव्वठाणपदाणि संजमोवाए समोतारेयव्वाई, अण्णतरिओ दिसाओ ण्क, अणुदिसा अग्गेयादी, समोतारं वा पडुच्च अण्णतरीओ पण्णवगदिसाओ 1. तीरट्ठी-मूले । 2. सव्वदाणापदाणि - A.B.C.D.E.E.GH.II 3. दिसा - A,B,C,D.E.F.GH,II 4. एक = 4, एवमग्रेऽपि ज्ञेयम् । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 23 ॥
Page #45
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 24 ॥ दसप्पगाराओ, भावदिसाओ वा अत्त्त्थार्स्प्गाराओ। पासति ते चत्तारि प्रहीणे tIraM'No ह्व्वाए.'| एतेहिं पुरिसेहिं एवं द्वितीय। एवं णाता वयं एतं पोंडरीयं उण्णेक्खेस्सामो, न चायमुपाया उत्तरीयं पोक्ख्रिन्नीए। एवं उप्पाद्देत्व्व्ण्। अयं तु विशेषः । श्रुतस्कन्धे "अहमंसि खेत्तण्णे' jAva'uNNikkhessAmi' इति वच्चा णो अभिक्कमेति, तीसे पोक्खरिणीए तीरे ठिच्चा सदं । प्रथम। कुज्जा उप्पदाहि खलु भो pau~mavara 2 / अह से उप्पतिते ॥ 643 / / मध्ययनम् (mU0) किट्टिते णाते समणाउसो ! अढे पुण से जाणितव्वे भवति । भंते ! त्ति समणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वदासी-किट्टिते नाए समणाउसो ! अटुं। | पुण से ण जाणामो, समणाउसो ! त्ति समणे भगवं महावीरे ते य बहवे निग्गंथा य निग्गंथीओ य। आमंतित्ता एवं वदासी-हंता समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि साटुं सहेउं सनिमित्तं । भुज्जो भुज्जो उवदंसेमि । (सूत्र 644) | (cU0) किट्टिते' वण्णिते कथिते इत्यर्थः । किमर्थं पुष्करिणीदृष्टान्तः कृतः? अर्थोऽस्य मर्यादया ज्ञातव्यः । ॥ 24 ॥ 1. अहमंसि भिक्खू लूहे तीरट्ठी खेयण्णे-मूले । 2. परमवरपोंडरीया-मूले । 3. उप्पतिते पुम्व्र्पोण्द्द्रीए-मूले।
Page #46
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 25 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् भंते !' त्ति 'आमन्त्र्य अन्योऽन्यं समणा समणे वदंति । किट्टितं णायं-दिटुंतो । से किट्टिते भगवता, अम्हे पुण से अणुपसंहारितस्स अटुंण आयान्नामो। भगवान् आयुष्मन् ! श्रमण ! इत्यामन्त्र्य उवाच । हंतेति संप्रेषे पृष्टोऽहं भवद्भिः, अहं त्वाख्यामि 'आइक्खामि बिभेयामि किट्टेमि पवेदयामि', अटुं अयमेव पुष्करिण्यर्थः यदर्थमुपन्यस्तः, सहेतुमिति हेतुः नास्ति जीवः शरीरादूर्ध्वं वर्णादिरहितत्वादिति एवमादि हेतुः, किं कारणं हेतुदृष्टान्तावुक्तावित्यर्थः? | यथा ते पुरुषा अप्राप्तप्रार्थिता विपन्ना एवं वक्ष्यमाणा अन्नउत्थिया अपारगा संसारस्य अभिप्रेतस्य वाऽर्थस्येत्युपसंहारकारणं ॥ अथवा सर्वज्ञानां निरर्थिका वाक् न भवतीति साटुं । एवं हेतुकारणे अपि। अथवा सह हेउणा shech। एवं कारणेवि । अथवा स्वो हेतुः स्वहेतुः । एवं कार्न्न्ण्पि। सत् प्रशंसास्तिभावयोः, शोभनोऽर्थः सदर्थः, सद्धेतुः सत्कारणं वा । अथवा निमित्तं हेतुरुपदेशः प्रमाणं कारणमित्यनर्थान्तरम् ॥ 644 / / (mU0) से बेमि-लोयं च खलु मए अप्पाहट्ट समणाउसो ! सा पुक्खरणी बुइता, कम्मं च खलु मए अप्पाहट्ट समणाउसो ! से उदए बुइते, कामभोगा य खलु मए अप्पाहट्ट समणाउसो ! se see buite, जण1. आमन्त्रणे-C । 2. विभावेमि-मूले । 3. पवेदेमि-मूले । 4. सनिमित्तं-मूले । ॥ 25 ॥
Page #47
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 26 ॥ | जाणवयं च खलु मए अप्पाहट्ट समणाउसो ! ते बहवे पउमवरपुंडरीया bur3अता, रायाणं च खलु मए अप्पाहट्टु समणाउसो ! से एगे महं पउमवरपोंडरीए bur3अते, अन्नउत्थिया य खलु मए अप्पाहट्टु समणाउसो ! ते चत्तारि पुरिसजाता bur3अता, धम्मं च खलु मए अप्पाहट्टु समणाउसो ! से भिक्खू बुइते, धम्मतित्थं च खलु मए । अप्पाहट्टु समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहट्टु समणाउसो ! से सद्दे bur3अते, नेव्वाणं च खलु मए अप्पाहट्टु समणाउसो ! से उप्पाते bur3अते, एवमेयं च खलु मए अप्पाहट्टु समणाउसो ! से एवमेयं बुइतं । ( सूत्र 645 ) ( cU0 ) 'लोगं च खलु मए अप्पाहट्ट0 / ' मए लोगो अट्ठविहो, यथा घटात्मा पटात्मा एवं लोकात्मा, तं हृदि आहृत्य मया सा पुष्करिणी बुइता । अथवा आत्मना ज्ञात्वा मया पुष्करिणी दिट्टंतो बुइतो, नान्यतः श्रुत्वेत्यर्थः । कर्म उदगं, कामभोगा सेओ, कर्मोदयाद्धि कामसङ्गो भवति, कामसङ्गाच्च पुनः कर्म्म, कर्म्मतो जन्म । पोंडरीयाणि पोरजणवया, वड्डपोंडरीयं राया, अण्णउत्थिया ते फुरिसा, धम्मो भिक्खू, धम्मकहा सद्दो, णेव्वाणं उप्पतो 1. णिव्वाणं J । द्वितीय श्रुतस्कन्धे प्रथम मध्ययनम् । / 26 / /
Page #48
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 27 ॥ सर्वस्मात्संसारादुत्तीर्य लोकाग्रे स्थानम् । एवं च खलु मए णिर्वाणार्थं बुइतं । ताव संखेवेण पोक्खरिणीदिट्टंतो समोतारितो । इदाणि वित्थारिज्जइ, उक्तं हि - 'पुव्वभणितं 'tu0' ( ) ॥645 // I ( mU0 ) इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संति एगतिया मणुस्सा भवंति अणुपुव्वेण लोगं तं उववन्ना, तं जहा-आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हुस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा 'वेगे दुरूवा वेगे । तेसिं च णं महं एगे राया भवति महाहिमवंतमलयमंदरमहिंदसारे अच्चंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खणविरातियंगमंगे बहुजणबहुमाणपूतिते सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउंपिउंसुजाए दयप्पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुसिदे जणवदपिया जणवदपुरोहिते सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिण्णविउलभवण - सयणा -'ऽसणजाण - वाहणाइ बहुधण - बहुजातरूव-रयए आओगपओगसंपत्ते विच्छड्डियपौरभत्तपाणे बहुदासी 1. हि J द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 27 ॥
Page #49
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 28 ॥ श्रुतस्कन्धे प्रथममध्ययनम् दास-गो-महिस-गवेलगप्पभूते पडिपुण्णकोसकोट्ठागाराउहधरे बलवं दुब्बलपच्चामित्ते ओहयकंटकं । निहयकंटकं मलियकंटकं उद्धियकंटकं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुब्भिक्खमारिभयविप्पमुक्कं रायवण्णओ जहा उववाइए जाव पसंतडिंबडमरं रज्जं पसासेमाणे विहरति । (सूत्र 646) (cU0) इह खलु पाइणं vA0 ek0|' इह मणुस्सलोगे पण्णवगं पडुच्च 'संति'-विज्जंते 'एगतिया' ण सव्वे, अभिगिहीतमिच्छादिट्ठीणो भवंति, उपलक्षणत्वादनभिगृहीता अपि । के ते? आर्या अपि खेत्तादिआय्रिया। | तव्वैरित्ता अणारिया । इक्किक्का उच्चागोआ णिच्चागोआ । जच्चातिएहिं मतट्ठाणेहिं जुत्ता उच्चागोता । तेहिं विणा । न्नीआगोआ। प्रांशव: कायवन्तः । वामनकु[ब्ज](ब्जा) husvvNto। एक्केक्का पुणो सुवर्णा वेगे अवदाताः श्यामा वा |वण्णमंता, काला पिंगला वा दुव्वण्णा । अथवा काला अपि स्निग्धच्छायावन्तस्तेजस्विनश्च सुवर्णाः, अवदाता अपि फरुसच्छविणो दुव्वण्णा, उक्तं हि-'चक्षुःस्नेहेन सौभाग्यं, दन्तस्नेहेन भोजनम् । त्वक्स्नेहे परमं सौख्यं, नखस्नेहे 1. पाईन्न्ण्-मूले। ॥ 28 ॥
Page #50
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् धनादिकम् ॥ 1 ॥ ' सुवण्णा णामेगे सुरूवे भंगा । इक्किक्का सुरूवदुरूवा, अहीनपंचिंदिया नातिथूरा नातिकृशाश्च सुरूपा, इतरे दुरूपा, ये वा चक्षुषो रोचन्ते ते सुरूवा, इयरे दुरूवा। तेसिं राया भवति । महंतग्रहणं महाहिमवंतो, सक्को चेव मलयो वुच्चति, मंदरो सुमेरू, महिंदो सक्को, तत्थ हिमवंतमलया पच्चक्खो दिटुंतो, मंदरमहिंदा प्रोक्खो। सारं स्थैर्य पर्वतानां औषधिरत्नसंपच्च, महेन्द्रस्यापि गाम्भीर्यैश्वर्यविभवाकुलप्रसूतत्वादमर्यादां न करोति । अच्चंतविशुद्धपूर्वकमपि तस्य असङ्कीण्णा वर्णाः । लक्षणसंपन्नो चिरजीवी निरुपहतं च तस्य राज्यं भवति । "मातुंपितुंसुजातं' जहिच्छिते मणोरहे पूरयति । दयालू दाणशीलो वा दयप्पत्तो । सीमा मर्यादाकारः । क्षेमं । प्र्च्क्रादिनिरोधो। सेऊ-पाली यथा सेतुं नातिवर्तन्ते आप एवं तत्कृतां मर्यादां नातिवर्त्तन्ते भृत्याः । केतुर्नाम ध्वजः, केतुभूतः स्वकुलस्य । आसीविसो जहा दृष्टमात्रमेव मारयति एवं अवकारिणो रिदूणो अ आशु मारयति, वग्घो अभीसदढग्गाही य । पोंडरीयं प्रधानं । गंधहत्थी जहा सेसा हत्थी गंधेण णस्सति एवं तस्स सत्तू । बलू सारीरं चतुरंगं च । पच्चमित्ता सामंता कंटका सामंतदाईआ तक्करा, डिंबं सचक्कं-रज्जक्खोभादी परचक्कं-परबलं ॥ 646 / / ॥ 29 // | 1. सुरूवा दुरूवा-J । 2. दुरूपा, अहवा च्क्स्सुस्सो-॥ 3. तेसिं च णं मह एगे राया भवति मूले । 4. dhairyaishvry.......| 5. मातुण्पितुसुजाए-मूले।
Page #51
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 30 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (mU0) तस्स णं रणो परिसा भवति-उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छई लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावती सेणावतिपुत्ता । तेसिं च णं एगतिए सड्डी भवति, कामं तं समणा य माहणा य पहारेंसु गमणाए, tattha'nnatareNaM धम्मेणं पण्णत्तारो वयमेतेणं धम्मेणं पण्णवैस्सामो, से एवमायाणह भयंतारो जहा मे एस । धम्मे सुयक्खाते सुपण्णत्ते भवति । (सूत्र 647) (cU0) परिसतीति प्रिसा। 'उग्गा भोगा राइण्ण खत्तिया संगहो भवे चौहा । आरक्खिगुरुवयंसा सेसा जे खत्तिया ते u॥289॥'(तित्थोगालिपिन्न्य्ण्) भट्टा जोहा । न तावद्भटत्वमप्राप्तवयस्त्वात् कुर्वन्ति ते भ्त्त्त्त्पुत्राः। एवं सर्वत्र । लेखकाः धर्मपाठका रक्षकाद्याः । प्रशस्तानि कुर्वन्तीति प्रशस्तारो । लेच्छविकुलं लिप्साजीविणो वा वणिज्जादी । माहणा बंभणा । जेसिं अण्णे वणिया ववहरंति ते इड्डिमंतवणिया इति इब्भा, आह hi'anuzravaNaputrAbhyAM0' इत्यादि । तेसिं च णं एगतिए सड्डी भवै' धर्मशुश्रूषुर्वा धर्मजिघृक्षुर्वा । काममवधृतार्थे, 1. मूले तु 'भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छई लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावती सेणावतिपुत्ता' इति पाठः । ॥ 30 ॥
Page #52
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 31 ॥ | अवधृतमेव हि आश्रयणीयं आश्रीयते प्रफुल्लसरो वा पत्तोवगादिजुत्तो वा वणसंडो । कमु इच्छायां वा कामयमाणा । तं ग्राहयिष्यामः ससमयं परसमयं इत्येवं 'समणा' पासंडी 'माहणा' गिहत्था 'पहारेंसु' पत्थेति 'तत्थण्णतरेण' | नास्मदीयेन वयमनेन स्वप्रणीतेन धर्मेण पण्णवैस्सामो । त एवं सम्प्रधार्य तदन्तिकं गत्वाह' से ' आमन्त्रणे । अत्यर्थं । जाणध यद्वक्ष्यामः । भयात् त्रायन्ति इति भयत्रातारः । ते तु राजानः । उग्राद्याश्च तद्भूता: 'जहा मे से धम्मे' मम एष । प्रत्यक्षः । सुटु अक्खाते सुपण्णत्ते । कतरो ? लोगायतधम्मो । तेषां आत्मा विद्यते न तु शरीरादर्थान्तरं, शरीरमेवात्मा । तत्परिमाणं - (mU0) तं जहा - उड्डुं पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे चरमाणे चरति, विणट्ठम्मि य णो चरति, एतंतं जीवितं भवति, आदहणाए परेहिं णिज्जति, अगणिझामिते सरीरे कवोतवण्णाणि अट्ठीणि भवंति, आसंदीपंचमा । पुरिसा गामं पच्चागच्छंति । एवं असतो असंविज्जमाणे । ( सूत्र 648 ) 1. एस- मूले । द्वितीय श्रुतस्कन्धे प्रथममध्ययनम् ॥ 31 ॥
Page #53
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 32 ॥ श्रुतस्कन्धे प्रथममध्ययनम् (cU0) ur3e पादतला अधे केसग्गा तिरियं तया एतावानेव जीवति-सदा विज्जति । पज्जवो प्र्कारो। कसिणंकृत्स्नं shriirmaatmaa। 'जीवे जीवै' त्ति सरीरे जीवति अव्यङ्गे शरीरे जीवति शरीरादनान्तरमेव जीवितं, तद्विनाशे जीवविनाशः, वातपित्तश्लेष्मणश्च शरीरं त्रिविष्टम्भसूत्रवत् वर्धते, तेषामेकतराभावे शरीराभावः, तदभावे चात्माभाव्ः। | एतावंतं जीवितं यावच्छरीरमविकलं, आह हि-'एतावानेव परमात्मा0', तच्च विगतं शरीरं आदहणं परेहिं णिज्जइ, आहृत्य यस्मिन् सुहृदो दहति तं आदहणं-श्मशानं, परेहिं चौहिं पुरिसेहिं णिज्जइ । अगणिज्झामिए, कावोतो पारेवो। आसनं ददातीत्यासंदी, धारा चत्तारि गामं पच्चेन्ति, मंचगंपि पाणा आणेति । यदि पुनरात्मा विद्यते तेन शरीरे छिद्यमाने भिद्यमाने दह्यमाने वा निस्सरन् उपलभ्येत, वृक्षविनाशे शकुनिवत्, इत्येवं शरीरादूर्ध्वमसतः शरीरे दाहेऽपि सति छेदे वा न दोषः परात्मिकोऽस्ति । अविद्यमानो जीवो अहवा शरीरादूर्ध्वमविद्यमानः ॥ 648 ॥ (mU0) जेसि तं सुयक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं' तम्हा ते एवं नो विप्पडिवेदेतिअयमाउसो ! आता दीहे ति वा हुस्से ति वा परिमंडले ति वा वट्टे ति वा तंसे ति वा चौरंसे ति वा छलंसे ति 1. अहे केसग्गमत्थया तिरियं तयपरियंते-मूले । 2. पच्चागच्छन्ति-मूले । 3. आणेहि-A,B,C,DEEGH,II // 32 //
Page #54
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 33 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् वा अटुंसे ति वा आयते ति वा किण्हे ति वा णीले ति वा लोहिते ति वा हालिद्दे ति वा सुक्किले ति वा । सुब्भिगंधे ति वा दुब्भिगंधे ति वा तित्ते ति वा कडुए ति वा कसाए ति वा अंबिले ति वा महरे ति वा कक्खडे ति वा मौए ति वा गरुए ति वा लहुए ति वा सिते ति वा उसिणे ति वा णिद्धे ति वा लुक्खे ति वा। एवमसतो असंविज्जमाणे |(सूत्र् 649) / म (cU0)'जेसिं तं सुअक्खायं0 / ' किमाख्यातं? यथा 'अण्णो जीवो अण्णं शरीरं' तस्मादप्येवा(?) | सुअक्खातं । णो विविधं पवेदिति । 'अयमाउसो ! आया दीहे ति वा', यदि शरीरादर्थान्तरमात्मा स्यात् तेन तस्य । शरीरवत् संस्थानं वर्णगन्धरसस्पर्शा उपलभ्येरन्, न चोपलभ्यन्ते । इह यदस्ति शरीरादर्थान्तररूपं दीहं वा हुस्सं वा जाव अटुंसं वा, कण्हे त्ति जाव लुक्खे त्ति वा । एवं तावच्छरीरादन्यो नास्ति ॥ 649 / / कहं? - (mU0) जेसिं तं सुयक्खायं भवति 'अन्नो जीवो अन्नं सरीरं,' तम्हा ते णो एवं उवलभंति (1) से जहानामए केइ पुरिसे कोसीतो असिं अभिनिव्वट्टित्ताणं उवदंसेज्जा-अयमाउसो ! असी, 1. अन्नो भवति जीवो....मूले । 2. दोहे ति वा हस्से ति वा-मूले । 3. अट्ठसे ति वा आयते ति वा किण्हे ति वा-मूले। ॥ 33 ॥
Page #55
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 34 ॥ अयं कोसीए, एवमेव णत्थि केइ अभिनिव्वट्टित्ताणं उवदंसेति-अयमाउसो ! आता, अयं सरीरे । ( 2 ) से जहाणामए केइ पुरिसे मुंजाओ इसीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! मुंजो, अयं इसीया, एवामेव नत्थि केति उवदंसेत्तारो अयमाउसो ! आता, इदं सरीरं । अयं ( 3 ) से जहाणामए केति पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! मंसे, अट्ठी, एवामेव नत्थि केति उवदंसेत्तारो - अयमाउसो ! आया, इदं सरीरं । (4) से जहानामए केति पुरिसे करतलाओ आमलकं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! करतले, अयं आमलए, एवामेव णत्थि केति उवदंसेत्तारो - अयमाउसो ! आया, इदं सरीरं । ( 5 ) से जहानामए केइ पुरिसे दहीओ णवणीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! नवनीतं, अयं उदसी, एवामेव नत्थि केति उवदंसेत्तारो जाव सरीरं । (6) से जहानामए केति पुरिसे तिलेहिंतो तेल्लं अभिनिव्वट्टेत्ताणं उवदंसेज्जा - अयमाउसो ! तेल्ले, अयं द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ 34 ॥
Page #56
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 35 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् पिण्णाए, एवामेव जाव सरीरं । (7) से जहानामए केइ पुरिसे उक्खूतो खोतरसं अभिनिव्वट्टित्ताणं उवदंसेज्जा-अयमाउसो ! खोतरसे, अयं चोए, एवमेव जाव सरीरं । (8) से जहानामए केइ पुरिसे अरणीतो अग्गि अभिनिव्वदृत्ताणं उवदंसेज्जा-अयमाउसो ! अरणी, अयं अग्गी, एवामेव जाव सरीरं । एवं असतो अस्ण्विज्ज्मान्ने। जेसिं तं सयक्खातं भवति taM0-'अन्नो जीवो अन्नं सरीरं' तम्हा तं मिच्छा । (सूत्र 650) (cU0) से जहाणामए केइ पुरिसे कोसिओ असिं' इत्येवमादिभिर्दृष्टान्तैः शरीरदाहे सति छेदे वा को दोषः परात्मिकोऽस्ति ? अविद्यमाने जीवे । अथवा शरीरादूर्ध्वमविद्यमानो जेसिं तं सुअक्खातं । किमाख्यातं? यथाऽन्यो जीवोऽन्यच्छरीरं । तम्हा तं मिच्छा । / 650 / / यस्माच्चैवं तस्मात् - ॥ 35 ॥
Page #57
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 36 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (mU0) से हंता हणह खणह छणह दहह पयह आलुंपह विलुपह सहसक्कारेह विपरामुसह, एताव ताव जीवे, णत्थि परलोए, ते णो एवं विप्पडिवेदेति, taM0 किरिया इ वा अकिरिया इ वा सुक्कडे ति वा दुक्कडे |ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ति वा सिद्धी ति वा असिद्धी ति वा निरए ति वा अनिरए ति वा । एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाइं समारंभंति भोय्न्नाए। (सूत्र 651) (cU0) से हंता हणध पयध0 / ' उक्तञ्च-'लल मोदत साधु शोभने0!' तावं ते जीवा न भवंति । णत्थि परे लोए। ते एवंवादिणो णो विप्पडिवेदिति-विविधं प्रवेदयन्ति विप्रवेदयन्ति । 'किरिआइ वा अकिरियाइ वा|' यद्यात्मा मृतः परलोकं गच्छेत् सक्रियः । क्रिया कर्मबन्ध इत्यनर्थान्तरम् । ये चाक्रियावादिनः तेसु सुकडदुक्कडविवागो ण भवति । सुकडाणं कल्लाणफलविवागो, सुकडकारी च साहू, दुक्कडकारी असाधू, सुकृतकल्याणाच्च साधोः सिद्धिर्भवति, विपर्ययवदसिद्धिः, असिद्धस्स दुक्कडकारिस्स इतरस्स णिरयो । तेषामेते एवं प्रकाराः स्वकर्मजनिताः । 1. से हंता हणह खणह छणह दहह पयह - मूले । 2. उक्तं हि-पिब मोदत-J । 3. प्र्लोए-मूले।
Page #58
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 37 ॥ | सुकृताद्याः फलविपाका न भवन्ति । त एवं संसारं स्वकर्मविहितं अश्रद्दधानाः विरूवरूवेहिं कम्मसमारंभेहिं प्राणवधाः, अथवा स्वयं परेहिं उभयथा विरूवरूवाई सद्दाईणि कामभोगाई समारभंति अर्जयन्ति रक्षयन्ति । 'भुज पालनाभ्यवहारयोः (पाणिनीयधातुपाठः रुधादि 17 ) ' इति, भोजनार्थं भोजनायैव ॥ 651 ॥ (mU0 ) एवं पेगे पागब्भिया निक्खम्म मामगं धम्मं पण्णवेंति तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणे ति वा माहणे ति वा कामं खलु आउसो ! तुमं पूययामो, तं जहा - असणेण वा । पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा, तत्थेगे पूयणाए समाउट्टिसु, तत्थेगे पूयणाए निगामैंसु । ( सूत्र 652 ) (cU0 ) 'एवं 'एगे पागब्भि णि[क]( क्ख ) म्म' प्रागल्भीति धृष्टाः, अण्णं जीवं अण्णं शरीरं, जातिस्मरणथणाभिलासादिएहिं दिट्ठतेहिं एत्थ विदितं अन्यत्वं दरिसिज्जमाणं असद्दहमाणा, तथापि धृष्टाः णिल्लज्जा 'मामगं धम्मं पण्णवयंति' / कथमिति ? यथा नान्य: शरीरादात्मेति । 'तं सद्दहमाणा तं पत्तिअमाणा' / साधु 1. पेगे पागब्भिया निक्खम्म मूले । 2. pnnnnveNti-muule| 3. पत्तियमाणा तं रोएमाणा साधु सुयक्खाते मूले । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 37 ॥
Page #59
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 38 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् अक्खाता आख्यातीत्याख्याता । कामं 'कमु इच्छायां' 'इच्छामि देवाणुप्पिया ! जं तुमे अम्हाणं तज्जीवतस्सरीरको पक्खो अक्खातो, इहरहा वयं परलोगभएण हिंसादीणि सुहसाहणाणि परिहरमाणा दुक्खिता आसी। संपति णिस्संकितं पवत्तिस्सामो । इहरहा हि मज्जं मंसं परिहरामो उववासं करेमो णिरत्थयं चेव । अस्माच्च कारणात् वयं भवतां । | प्रत्युपकारं कुर्मः । आयुष्मन् ! पूजयामः । ' केण?, असणेण वा एक व[त्थं] (त्थेण)वा एक । 'तत्थ (एगे)| पूजणाए आउत्त्त्तिसु|' एतेहिं चेव असणाईहिं सयणासणवसहीहिं वा । 'तत्थ एगे (पूयणाए) णिकामैंसु । ' | णिकामं णाम पज्जत्तं । त एवं ताव पुव्वं जेहिं समणमाहणेहिं गाहिता ते ते पूएन्ति ॥ 652 ॥ (mU0) पुव्वामेव तेसिं णायं भवति-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मंणो करिस्सामो समुहाए ते अप्पणा अप्पडिविरया भवंति,सयमाइयंति । | अन्ने वि आदियाति अन्नं पि आतियंतं समणुजाणंति, एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिता अज्झोववन्ना लुद्धा रागदोसत्ता, ते णो अप्पाणं समुच्छेदेति, नो परं समुच्छेदेति, नो अण्णाइं पाणाई 1. तत्थेगे पूयणाए समाउट्टिसु-मूले । 2. तत्थेगे पूयणाए णिकामैंसु मूले। ॥ 38 ॥
Page #60
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 39 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् भूताई जीवाइं सत्ताई समुच्छेदेंति, पहीणा पुव्वसंयोगं, आयरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा, इति पढमे पुरिसज्जाते तज्जीव-तस्सरीरिए आहिते |(सूत्र् 653) (cU0) स्याद् बुद्धिः, यदि नास्ति परलोगो कि ते पव्वैता? उच्यते, तेसिं लोगायतियाणं पासंडो चेव णत्थि, ते पुण अण्णेसि केसि गेरुअलिंगमाईण सच्छंदमतिकप्पिअं धम्मं सोतुं भणंति-'तेसिं अंतिए पव्वैतुं समणा भविस्सामो, अणगारा जाव पावं कम्मं णो क्रिस्सामो|' एवं सम्प्रधार्य तदन्तिके प्रव्रजिता लोकायतं आढत्ता पढितुं सोतुं च पच्छा सिं तं चेव रुचितं । अथवा लोकपङ्क्तिनिमित्तं मुखमात्रपाषण्डमाश्रित्य विचरिष्यामः, | पुद्गलसातिपुत्रवत् । किञ्च-चरगादिलिङ्गमाश्रयन्ति, लोकपङ्क्तिनिमित्तं च प्रच्छादयन्त्यात्मानं पव्वयामो, पव्वैतुं समणा भविस्सामो अणगारा जाव पावकम्मंणो करिस्सामो, पव्वैयावि य सन्ता तमेव वादं वदंति यथा वयं अणगारा अकिंचणा जाव पावकम्मंणो करिस्सामो, उक्तञ्च-अतीतेसरहस्यं0'( ) इत्यादि। एवं ते कुकुडापाषण्डमाश्रित्य एमेव पचनपाचनमादिएसु हिंसाइसु पावकम्मेसु अप्पणा अप्पडिविरता सयमाइयंति, जं वंतं अगाराइं सचित्तकम्माई 1. पुच्चामेव तेसिं णायं भवति-समणा.........मूले । 2. मुद्गलासातिपुत्रवत् - आ । ॥ 39 ॥
Page #61
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 40 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् हिरण्णादी (आदि)यंति परेहि य अदत्तमादियंति, अण्णेहि य अदत्तमादियावंति, आदियंते समणुजाणंति । साताबहुला अजितदिआ जहा पयणादीणि तिविहकरणेणादिअंति एवमेव इत्थिकामा पवणा तेसु इत्थिकाईएसु कामेसु मुच्छिता। जहा मुच्छितो (ण) किंचण जाणइ एवं ते मुच्छिता इव न तत्र दोषान् पश्यन्ति । गृद्धास्तदभिलाषिणः । ग्रन्थिता बद्धा न तेभ्योऽपसर्पन्ति । अज्झोववातो तीव्राभिनिवेशः । 'कामस्य वित्तं च वपुर्वयश्चेति मूलम्' इति कृत्वा कामसाधनेष्वपि लुब्धा तेषु तासु च रक्तास्तत्प्रत्यनीकभूतेषु द्विष्टाः, मनसि चक्रुरुपकारं कृत्वा । ताभ्यामेव रागद्वेषाभ्यां । | बाधितमनस्त्वा[दधाणा] (d णो) अप्पाणं समुच्छेदिति । कुतः? कामभोगतृष्णापङ्कात्, परास्तच्छिष्याः, तव्वैरित्ताई । णो अण्णाई पाणाई एक समुच्छेदिति, अहवा तेसिं लोगाइतिगाणं संसारो चेव णत्थि, किं पुण मोक्खो? तेन न युक्तं वक्तुं [तो] (णो) अप्पाणं समुच्छेदिति ? उच्यते, केणापि प्रकारेणासद्भावनेनेत्यर्थः । स समुच्छेदो नाम विनाशः । अभावकरणमित्यर्थः । त एवं विप्रलम्पन्तोऽप्यात्मनः अभावं कर्तुमसमर्थाः । कथं ? ननूक्तं-'जातिस्मरणात् स्तनाभिलाषात् पूर्वापरगमनागमनादित्येवमादिभिः सरीरादन्यो जीवः । ' ते एवं महामोहमोहिताः 'पहीणा ॥ 40 ॥ 1. विप्रलम्भन्तो.....J1
Page #62
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 41 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् । पुव्वसंजोगं'-गृहावासं णातिसंयोगं वा, आरिओ समणाण धम्मो संसारी वा जीवा इति श्रद्धानं जह भट्टारएहिं भणितो । सद्भूतोऽन्योऽमूर्तः । इति उपप्रदर्शनार्थः । हव्वं गिहिवासो, जहा हव्विपि ताररूवा न [विघ्नः] (विद्मः), पारं प्रव्रज्या । फलं वा पारलौकिकं वा सग्गो मोक्षो वा, 'अंतरा कामभोगंसि' पंकंमि 'विसण्णा' णरगादिदुर्गतिसेयंसि वा। पढमे पुरिसज्जाते ॥ 653 / / / (mU0) अहावरे दोच्चे पुरिसज्जाते पंचमहब्भूतिए त्ति आहिज्जति । इह खलु पाईणं वा 4 संतेगतीया |मणुस्सा भवंति अणुपुव्वेणं लोयं उववण्णा, तं जहा-आरिया वेगे एवं जाव दुरूवा वेगे । तेसिं च णं महं। एगे राया भवती महया0 एवं चेव णिरवसेसं जाव सेणावतिपुत्ता । तेसिं च णं एगतीए सड्डी भवति, कामं तं समणा य माहणा य पहारिंसु गमणाए । tattha'NNayareNaM धम्मेणं पन्नत्तारो वयमिमेणं धम्मेणं पन्नवैस्सामो, से एवमायाणह भयंतारो ! जहा मे एस धम्मे सुअक्खाए सुपण्णत्ते भवति । (सूत्र 654) __ (cU0 ) अहावरे दोच्चे पुरिस्जाए|'ऽइः खलु पाइणं वा एक, संतेगतिया लुंजाव से एवमायाणह । 1. जहा-A.EJ । 2. कामभोगेसु-मूले । 3. पुरिसज्जाए-मूले । 4. पाईणं-मूले । 5. ल = 5 / ॥ 41 ॥
Page #63
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 42 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् भयंतारो जहा मे से धम्मे सुअक्खाते', कयरे धम्मे? पंचमहब्भूइए ॥ 654 ॥ (mU0) इह खलु पंच महब्भूता जेहिं नो कज्जति किरिया ति वा अकिरिया ति वा सुकडे ति वा दक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ति वा सिद्धी ति वा असिद्धी ति वा णिरए ति वा । अणिरए ति वा अवि यंतसो तणमातमवि । (सूत्र 655) (cU0) 'इह ख्लु0|' खल्विति विशेषणे । किं विशिनष्टि? साङ्ख्यसिद्धान्तो । जेहिं णो कज्जइ किरियाइ । वा अकिरियाइ वा। क्रिया कर्म परिस्पन्द इत्य्न्र्थान्त्र्म्। तद्विपर्ययः अक्रिया अनारम्भः अवीर्यं अपरिस्पन्द इत्य्न्र्थान्त्र्म्। | सुटु कडं सुकडं । दुट्ठ कडं दुक्कडं । सुकडमेव कल्लाणं पापमितरं । शोभनं-साधुमितरमसोभणं । ईप्सितार्थनिष्ठानं सिद्धिः विपर्ययः असिद्धिः । निर्वाणं वा सिद्धिः, असिद्धिः संसारः । संसारिणां णिरएत्ति वा अणिरयः तिर्यग्योनमनुष्यामराः । स्यात्कथं महाभूतान्यचेतनानि क्रियाकर्म कुर्वते ? उच्यते, सत्त्वरजस्तमोभिः प्रधानगुणैरधिष्ठितानि कर्म कुर्वते, उक्तञ्च-'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलंच रजः । गुरु वरणकमलमेव 1. मे एस्-मूले। ॥ 42
Page #64
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 43 ॥ तम0 / ' इत्यादि ( ) / सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । प्रकृतिः प्रधानमव्यक्तमित्यनर्थान्तरम् । तत्र द्वितीयरजोबाहुल्या क्रिया भवति, तमस्तु गुर्वावरणकं चेति कृत्वा अक्रिया भवति, सत्त्वबाहुल्या(t) सुकडं रजस्तमोबाहुल्यात् । श्रुतस्कन्धे । दुक्कडं । एवमन्यान्यपि कल्याणसाधुसिद्धिनरकादीणि (प्रशस्त)अप्रशस्तानि सत्त्वबाहुल्यात् र्ज्स्त्मो[n](भू)य्स्त्वात्। प्रथमावि अंतशो तृणस्य कुब्जीकरणेऽपि पुरुषोऽनीश्वरः, गुणकृतं तु फलं भुङ्क्ते, उक्तं हि-तस्मात्तत्संयोगादचेतनं मध्ययनम् चेतनावदैवभाति । लिङ्ग त्वप्रकृतिगुणं कर्तृत्वे च भवत्युदासीनः ॥ 1 ॥ '( ) ॥ 655 // (mU0) तं च पदुद्देसेणं पुढोभूतसमवातं जाणेज्जा, तं जहा-पुढवी एगे महब्भूते, AU दोच्चे महब्भूते, | तेऊ तच्चे महब्भूते, वाऊ चउत्थे महब्भूते, आगासे पंचमे महब्भूते । इच्चेते पंच महब्भूता अणिम्मिता अणिम्मेया अकडा णो कित्तिमा णो कडगा अणादिया अणिधणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा । (सूत्र 656) (cU0) तं च पदौद्देसेण पदानामुद्देशः पदैर्वा पञ्चभिरुद्देशात् वाच्यस्य समवायणं समवायः । स्यात्-कथं । 1.......प्रधान.....B.D । 2. अवियंतसो तणमातमवि मूले । 3. ....दवलिंग त्वकृतिगुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ 1॥ A.B.C,D.E.EGH.II // 43 //
Page #65
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 44 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् समवायः? प्रधानत्वात्, उक्तं हि-'प्रकृतेर्महान् महतोऽहंकारः0' ( ) प्रतिलोमं संहारः । प्रधानमेव स्म्वेति॥ अनिर्मिता न केनचिदीश्वरेणान्येन वा अभ्रेन्द्रधन्वादिवत् स्वयं प्रादुर्भूताः । अनि[मि](में)या न नि[मि](में)या न । निर्मितव्यं, येषां असत्कार्यं तेषामभूत एव काष्ठादग्निर्निर्मीयते मृत्पिण्डाच्च घट: पट इत्यादि। नैवं साङ्ख्यानां, कारणे कार्यसद्भावात् । न हि किञ्चिन्निर्मितव्यमिति, 'अकडा' णो कडा यथाऽन्येषामकृतकमाकाशं एवमकडा । यथा च घटः कृत्रिमः एवं नोअकेत्तिमा । अकृत्रिमत्वादेव च अनादी अणिधणा न भूता न भवंति । ततोऽवन्ध्या न शून्या । न तेषां कश्चित् स्वामी प्रवर्तते इत्यतः अपुरोहिता । पुरुषार्थे तु स्वतः प्रवृत्तिरेषा, आह हि-'वत्सविवृद्धिनिमित्तं क्षीरस्य य्था0|'( )अथवा नैवैषां कश्चिदेकं इन्द्रियाणामिव चक्षुः प्रधानं, स्वविषयबलवन्ति हि भूतानि । सकतंता नाम सासतत्ति स्वकान्तभावः स्वकतंतं । आयछ[8](ट्ठा) ॥ 656 / / (mU0) पुण एगे एवमाहु-सतो णत्थि विणासो, असतो णत्थि संभवो । एताव ताव जीवकाए, एताव ताव अस्थिकाए, एताव ताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवि यंतसो तणमातमवि । से किणं ॥ 44 ॥ 1. णो कित्तिमा-मूले । 2. स्वकंतभावः-I ।
Page #66
--------------------------------------------------------------------------
________________ चूर्णि: द्वितीयश्रुतस्कन्धे प्रथम ॥ 45 ॥ मध्ययनम् किणावेमाणे, हणं घातमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि विक्किणित्ता घायैत्ता, एत्थ वि श्रीसूत्रकृताङ्ग जाणाहि-णत्थि एत्थ दोसो । (सूत्र 657) __ (cU0) पुणेगे0 / ' उक्तानि भूतानि भूतकारणाणि च अव्यक्तमहदहङ्कारतन्मात्राणि । स्यात्-किमेषां प्रवृत्तिरिति ? | तदुच्यते, पुरुषार्थः स एवैषां षष्ठ यदर्थं नातिवर्त्तते । असावपि स्न्नेव्। सत्त्वेऽपि प्रधानवत् शाश्वतः । सतश्च नास्ति विनाशः परमाणुवत् । असतः सम्भवो नास्ति खरविषाणवत् । आह हि-'असदकरणादुपादाना0 / ' ( ) 'एताव ताव जीवकाएऽत्ति । किमिति ? न कश्चिदुत्पद्य[ति] ते वा विनश्यति वा, नापि संसरति सर्वगतत्वात्, कूत्त्स्थ्व्द्व्तिस्स्त्थ्ते। एताव अत्थि0 / ' कोऽस्ति ? यदस्ति तदेतावदेव, प्रधानपुरुषावित्यर्थः । एताव ताव सव्वलोगे', प्रधानपुरुषावेव च लोकः । एतं मुहं' लोकं मुहं कारणमित्यर्थः, कारणभाव: कारणता 'अवि अंतसो' प्रधानपुरुषौ व्यवस्य तृणाग्रादपि Plna किञ्चिदन्यतो जायत इति प्र्मात्मा। कारणात्मा तु करोति तत्फलं तु परमात्मा भुङ्क्ते । तद्यथा तत्प्रकृतिपुरुषान्तरं 1. पुण एगे-मूले । 2. सर्वगत्वात् । / 3. एताव ताव अस्थिकाए-मूले । 4. क्र्न्न्याए-मूले। ॥ 45 ॥
Page #67
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 46 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् जानीते। 'स किणं किन्नाविमान्नो|' जो किणाकिणावेति च सोऽनुक्तोऽपि ज्ञायते, अनुमोदतेऽपि । करणकारणाई पुणो भारियतराई तेण ताई गहिताई । उक्तञ्च-'जो खाइ माणुसं मांसं अण्णं कत्तो स मेल्लेति ? 0 / ( एवं प्य्न्न्घात्न्नाइण्पि। एतेहिं पुण तिहिवि णव कोडीओ घिताओ। 'अवि अंतसो पुरिसमवि विक्किणित्ता । एत्थवि जाणध णत्थेत्थ दोसो|' ॥ 657 ॥ (mU0) ते णो एतं विप्पडिवेदेति, तं जहा-किरिया ति वा जाव अणिरए ति वा । एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा पत्तियमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विस्न्न्न्ना। दोच्चे पुरिसज्जाए पंचमहब्भूतिए ति आहिते । (सूत्र 658) (cU0) ते णो विप्द्दिवेद्ण्ति|' सव्वे सिद्धते मोत्तुं अण्णत्थ किरिआदि वा अकिरिआइ वा जहा संखसिद्धते 1. से किणं किणावेमाणे-मूले । 2. हणं घातमाणे, पयं पयावेमाणे-मूले । 3. विक्किणित्ता घायित्ता-मूले। 4. जाणाहि णत्थि एत्थ-मूले । 5. विप्प्द्दिवेदेतिमूले। ॥ 46 ॥
Page #68
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 47 ॥ वुत्तं तहा किरिआ ति वा अकिरियाइ 2, तेषामुत्तरं-अत्यन्तानुपलब्धेः प्रधानमेव नास्ति । सत्कार्यमप्येकान्तेन नास्ति। कस्मात् ? यस्य च भवति उपलब्धेरनुपलब्धेश्च, तथा कारणात् कार्यस्यानन्यत्वात्, इत्येवमादिभिर्हेतुभिः द्वितीय श्रुतस्कन्धे साङ्ख्यसिद्धान्तस्योत्तरम् । 'एवं तेहिं विरूवरूवेहिं कम्मसमारंभेहिं जाव भोअणाए,' एवं पेगे मामगं धम्म प्रथमपण्णवेंति । आत्माप्यथैषामकर्ता । तथापि निर्लज्जा मामगं धम्मं पण्णवेंति । यद्यकर्ता तेन पण्णवणा ण जुज्जते । मध्ययनम् बुद्धेरप्यचेतनत्वात् घटस्येव प्रज्ञापनासामर्थ्यं नास्तीति । ततस्तदुपदेष्टुरभावात् । कामं च खलु परलोगणिमित्तं ते । सहायकाः साङ्ख्या तेण समणमाहणा पूएण्ति। न तु प्रत्युपकारार्थं, लोकायतिकवत् । जाव णिकामैंसु । पुव्वामेव तेसि । णातं भवति । धम्मसद्धाए पव्वयंति जाव पावकम्मं णो करेस्सामो । समुट्ठाए ते अप्पणा अचरंता उद्देसगादीनि आतियंति । एवं जाव कामभोगसेयंमि स्न्न्न्ना। दोच्चे पुरिसजाते ॥ 658 ॥ __ (mU0) अहावरे तच्चे पुरिसज्जाते ईसरकारणिए त्ति आहिज्जइ । इह खलु पादीणं वा 4 संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोयं उववन्ना, तं जहा-आरिया वेगे जाव तेसिं च णं महंते एगे राया भवति ॥ 47 ॥ 1. एवामेव ते विरूव...मूले । 2. खलु भो-C । 3. ग्रहावका:-A,B,C,D.E,F.GH.II
Page #69
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 48 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् जाव सेणावतिपुत्ता । तेसिं च णं एगतीए सड्डी भवति, कामं तं समणा य माहणा य पहारिंसुगमणाए जाव जहा मे एस धम्मे सुअक्खाए सुपण्णत्ते भवति । (सूत्र 659) इह खलु धम्मा पुरिसादीया पुरिसोत्तरिया पुरिसप्पणीया पुरिसपज्जोइता पुरिसाभिसमण्णागता पुरिसमेव अभिभूय चिटुंति । / आ [1] से जहानामए गंडे सिया सरीरे जाते सरीरे वुड्ढे सरीरे अभिसमण्णागते सरीरमेव अभिभूय चिट्ठति एवामेव धम्मा वि पुरिसादीया जाव पुरिसमेव अभिभूय चिटुंति । | [2] से जहाणामए अरई सिया सरीरे जाया सरीरे अभिसंवुड्डा सरीरे अभिसमण्णागता सरीरमेव अभिभूय चिट्ठति एवामेव धम्मा पुरिसादीया जाव पुरिसमेव अभिभूय चिटुंति । __ [3] से जहाणामए वम्मिए सिया पुढवीजाते पुढवीसंवुड्ढे पुढवीअभिसमण्णागते पुढवीमेव अभिभूय । चिट्ठति एवमेव धम्मा वि पुरिसादीया जाव अभिभूय चिट्ठति । ॥ 48 ॥
Page #70
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 49 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् [4] से जहाणामए रुक्खे सिया पुढवीजाते पुढविसंवुड्ढे पुढविअभिसमण्णागते पुढविमेव अभिभूय चिट्ठति एवामेव धम्मा वि पुरिसाइया जाव अभिभूय चिट्ठति । [5] से जहानामए पुक्खरणी सिया पुढविजाता जाव पुढविमेव अभिभूय चिट्ठति एवामेव धम्मा वि पुरिसादीया जाव पुरिसमेव अभिभूय चिटुंति । [6]से जहाणामए उदगपोक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति एवामेव धम्मा वि जाव पुरिसमेव अभिभूय चिट्ठति । / [7] से जहाणामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति एवमेव धम्मा वि पुरिसाईया जाव पुरिसमेव अभिभूय चिटुंति । ( सूत्र 660) __ (cU0) अहावरे तच्चे पुरिसे इस्स्र्कार्न्निए|' इध हि पुरिसाइया धम्मा-स्वभावाः । जीवानामजीवानां ॥ 49 ॥ 1. पुरिसज्जाते ईस्र्कार्न्निए-मूले।
Page #71
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 50 ॥ | च । तत्र जीवधर्म्मा जन्मव्याधिजरारोगशोकसुखदुःखजीवितमरणाद्याः । अजीवधर्म्मा अपि मूर्तिमताममूर्त्तिमताञ्च द्रव्याणाम् । मूर्त्तिमतां तावत् वर्णगन्धरसस्पर्शाः । अमूर्त्तिमतां आकाशदिक्कालादीनाम् । दिश्यन्त इति दिशः । | परापरत्वादि कालस्य । शब्दगुणमाकाशम् । कतरः पुरुषो योऽसौ परमेश्वरः विष्णुरीश्वरो वा ? आह हि - 'पुरुष: कर्मणां कर्त्ता0 / ' ( ), तथा चाहु: 'ईश्वरात् सम्प्रवर्त्तते0 / ' ( ) अपरे ह्याहु:-' एका मूर्त्तिः त्रिधा जाता0 / ' ( ) इत्यतः पुरुस्सादीया। 'पुरुषप्रणीताः पुरुषेण प्रणीयमानास्तान् प्रकारानापद्यन्ते क्षीरवत् । पुरुषोत्तमीयाः न स्त्री न नपुंसो, पुरुष: प्रधानः, पुरुषेण प्रदर्शिताः प्रद्योतिताः, यथा प्रदीपेनादित्येन वा घटः । पुरुषेणाभिसमन्वागताः । पुरुषेण आभिमुख्येन अणुगता सर्वगतत्वात् मृणालतन्तुवत्, न पुरुषमुदस्य वर्त्तन्ते, लयकालेऽपि पुरुषमेवाधितिष्ठन्ति । जलोम्मिवत्, आह हि - 'जह सलिलंमि तरंगा0 / ' ( ) दृष्टान्त: जहा गण्डे शरीरे जाए वुड्ढे जाव अभिभूय चिट्ठइ । यथा तं समनादिभिः क्रियाविशेषैः समितं सरीरमेव अभिभूय चिट्ठइ एवामेव धर्म्मा इस्सराईया0 / एवं सापि ॥ 659॥ ॥660॥ 1. पुरिसोत्तरिया परिसप्पणीया पुरिसपज्जोइता.... मूले । 2. एवामेव धम्मा वि पुरिसादिया- मूले । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 50 ॥
Page #72
--------------------------------------------------------------------------
________________ श्रीपत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (mU0) जंपि य इमं समणाणं णिग्गंथाणं उद्दिटुं वियंजियं दुवालसंगं गणिपिडगं, तं जहा-आयारो । जाव दिट्ठिवातो, सव्वमेयं मिच्छा,ण एतं तहितं,ण एयं आहत्तहितं । इमं सच्चं, इमं तहितं, इमं आहत्तहितं, ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति, तमेवं ते तज्जातियं दुक्खं णातिउटृति सौणी पंजरं जहा । (सूत्र 661) (cU0) जं पि य इमं दुवालसंगं गणिपिडगं, तं जहा-आयारो जाव दिट्ठीवाओ, सव्वमेतं मिच्छा, | अनीश्वरप्रणीतत्वात् । [ये](ते) हि ईश्वरं न प्रतिपद्यन्ते । तत: स्वच्छन्दविकल्पितानि शास्त्राणि प्रथयन्ते । वयं । तीर्थकरा इति मूढानां वचो, 'सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवद्' असत्यं, असत्यत्वात् अतथीयं अतथ्यमित्यर्थः । यथातथ्यं आहत्तधियं । एकार्थवाचकानि वा पदानि शक्रेन्द्रवत् व्यञ्जनविशिष्टानि । इमं सच्चं इमं । ईश्वरकारणीयं दरिसणं सच्चं अहत्तधियं । त एवं मोहा: मोहिताः सव्वकुव्वं कुर्वन्ति, काउं तत्थेव ठवेंति । सुटु ठवेंति, तेसिं एवं मोहमोहिताणं मोहा पुरस्सरो रागो भवति । तस्सिच्छाभावतो तद्विद्विष्टेषु च द्वेषः । 1. जं पि य इमं समणाणं णिग्गंथाणं उद्दिट्टुं वियंजियं दुवालसंग-मूले । 2. सव्वं-J, सण्णं-मूले । ॥ 51 ॥
Page #73
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 52 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् । रागद्वेषमोहाश्च कर्मबन्धहेतवः । कर्मणः संसारो तदुःखं च । तेनोच्यते-तमेव ते तज्जातीयं दुःखं नातिवर्तन्ते सउणं । पंजरं जहा ॥ 661 ॥ (mU0) ते णो[ एतं ] विप्पडिवेदेति तं जहा-किरिया इ वा जाव अणिरए ति वा एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभित्ता भोयणाए एवामेव ते अणारिया विप्पडिवण्णा, तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । तच्चे पुरिसज्जाते इस्सरकारणिए त्ति आहिते । (सूत्र 662) (cU0) ते णो विप्प्द्दिवेदेति0|' ईश्वरं मुक्त्वा अन्यतः किरिया इ वा करेति धम्मेणत्ति य वादो। इह खलु दुवे पुरिसजाता किरियाणं अकिरियाणं च हेतुः एवं ईश्वरस्योपरि भरं छोढुं विरूवरूवेहि भणंति, 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् |aakaashmiv पङ्केन, न स पापेन लिप्यते ॥ 1 ॥ ' ( ) एतेऽपि प्र्लोग्क्ण्खी। धर्मबुद्ध्या ईश्वरं भक्त्या पूजयन्ति जाव विस्न्न्न्ना। तच्चे पुरिसजाते ॥ 662 / / | 1. सौणी-मूले । 2. पुरिसज्जाते इस्सरकारणिए त्ति आहिते-मूले। ॥ 52 ॥
Page #74
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 53 ॥ (mU0 ) अहावरे चउत्थे पुरिसजाते णियतिवातिए ति आहिज्जति । इह खलु पाईणं वा 4 तहेव जाव । सेणावतिपुत्ता वा, तेसिं च णं एगतिए सड्डी भवति, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव जहा मे एस धम्मे सुअक्खाते सुपण्णत्ते भवति । (सूत्र 663 ) (cU0 ) 'अहावरे चउत्थे0 / ' 'णितिया जाव जहा जहा मे एस धम्मे सुअक्खाए । ' कयरे धम्मे ? णितियावादे ॥ 663 ॥ (mU0 ) इह खलु दुवे पुरिसा भवंति - एगे पुरिसे किरियमाइक्खति, एगे पुरिसे णोकिरियमाइक्खति । जे य पुरिसे किरियमाइक्खर्3a, जे य पुरिसे णोकिरियमाइक्खर्3a, दो वि ते पुरिसा तुल्ला एगट्ठा कारणमावन्ना । बाले पुण एवं विप्पडिवेदेति कारणमावन्ने, taM0 - जोऽहमंसी दुक्खामि वा सोयामि वा जूरामि वा । तिप्पामि वा पिड्डामि वा परितप्पामि वा अहं तमकासी, परो वा जं दुक्खति वा सोयै वा जूरै vA tippar3a 1. cautthe पुरिसजाते णियतिवातिए ..... जाव जहा मे एस धम्मे सुअक्खाते सुपण्णत्ते भवति-मूले । द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ 53 ॥
Page #75
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 54 ॥ वा पिड ( ड्ड ) इ वा परितप्पर्3a वा परो एतमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । मेधावी पुण एवं विप्पडिवेदेति कारणमावन्ने- अहमंसि दुक्खामि वा सोयामि वाजूराम वा तिप्प वा पिडा (DDA ) मि वा परितप्पामि वा णो अहमेतमकासि परो वा जं दुक्खति वा जाव परितप्पति वा नो परो एयमकासि । एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । ( सूत्र 664 ) (cU0 ) इह खलु दुवे पुरिसंजाता- एगे पुरिसे किरियामक्खाति । किरिया कर्म परिस्पन्द इत्यर्थः । कस्यासौ किरिया ? पुरुषस्य । पुरुष एव गमनादिषु क्रियासु स्वतो अनुसन्धाय प्रवर्त्तते, नान्येन चोद्यते नियत्या ईश्वरेण वा आह हि - 'पुरुषः कर्मणां कर्त्ता0 / ' 'एके णोकिरियामाएक्खति । न पुरुषः कर्त्ता । नियतिस्तु कर्मणां किरिआ । नियतिवसेन पुरुषो गमनादिषु क्रियासु प्रवर्त्तते । एवं भणतापि 'ते दोऽवि पुरिसा तुल्ला' णियतिवसेण । तत्र नियतिवादी आत्मीयं दर्शनं समर्थयन्निदमाह - यः खलु मन्यते 'अहं करोमि' इति असावपि नियत्या एव कार्यते । 1. पुरिसा भवंति-मूले । 2. किरियाइक्खति मूले । 3. एगे पुरिसे णोकिरियमाइक्खति मूले । 4. दो वि ते पुरिसा तुल्ला - मूले । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 54 ॥
Page #76
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 55 / / 'अहं करोमी' ति, तदायत्तत्वाच्चराचरस्य । अत्र चैव यत्र 2 मेधावीग्रहणं तत्र 2 नियतिवादिनः परामर्षः । एगो मण्णति - अहं करोमि, बितीओ मण्णइ-णियती करेइ । एगट्ठा, कतरोऽर्थः ? - करणार्थ: कारकार्थः इत्यर्थः । "तत्थ पुण बाले एवं पडिवज्जंति कारणमावन्ने, आ हंमहं (हमं ) सि दुःखामि वा । ' बाधनालक्षणं दुःखं शारीरम् । शोको इष्टदारापत्यादिविप्रयोगादिः । शोक: मानसः । शारीरेण मानसेन वा दुःखेन । शारीरेण जीर्यति । झूरामि त्रिभि: कायवाङ्मनोभिः [तस्यामिति ] | तिप्पामि बाह्यैरभ्यन्तरैश्च दुःखविशेषैः उभयथापि पीडयामि । सव्वतो तप्पामि परितप्पामि एतत्सर्वं दुःखोदयं कर्म अहमकार्षम् । परो वा यं दुःखति वा सोयति वा जाव परितप्पति वा परो एत[मा] (मका) सी नेश्वरो नियतिर्वेति । एवं खलु सकारणं परकारणं एवं विप्पडिवेदेंति कारणमावण्णा । 'मेधावी एवं विप्पडिवेदेइ, जं खलु दुःखामि जाव परितप्पामि वा णो एतमहमकासि । ' किन्तु णियती करेइ । न चाकृतं फलमस्तीत्यतः णियती करेति । जति पुरुसो करेज्ज तेन सर्वमीप्सितं कुर्यात् । न चेदमस्तीति ततो नियती करेइ । नियतिः कारिका । परोऽपि खलु जं दुःखति vA0 णो परो एतमकासी । णियतीए 1. नियतिवादिना - J, 2. बाले पुण एवं विप्पडिवेदेति कारणमावत्रे, taM0 जोऽहमंसी दुक्खामि vaa.....muule। 3. jN-muule| 4. एवं से बाले सकारणं परकारणं वा एवं विप्पडिवेदेति कारणमावत्रे मूले। 5. मेधावी पुण एवं विप्पडिवेदेति कारणमावत्रे अहमंसि दुक्खामि वा .......णो अहमेतमकासि मूले। 6. परो वा जं दुक्खति मूले। द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् । / 55 / /
Page #77
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 56 ॥ | तं कृतं । एवं खलु से[सं] (स)कारणं ॥ 664 / / द्वितीय(mU0) से बेमि-पाईणं वा 4 जे तसथावरा पाणा ते एवं संघायमावज्जंति, ते एवं परियागमावज्जंति, श्रुतस्कन्धे । ते एवं विवेगमावज्जंति, ते एवं विहाणमागच्छंति, ते एवं संगैयंति, उवेहाए णो एयं विप्पडिवेदेति, तंत्र प्रथम। जहा-किरिया ति वा जावणिरए ति वा अणिरए ति वा । एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई मध्ययनम् कामभोगाइं समारभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाते णियैवाइए त्ति आहिए । (सूत्र 665) (cU0) एवं विप्पडिवेदेति-इह खलु पाइणं वा एक जे तसा थावरा पाणा ते एवं संघातमागच्छंति । केण संघायमागच्छंति? सरीरेण, परिजातबालकौमारयौवनमध्यमस्थविरान्तः पर्यायभेदः परिअगः परिआगः, त एवंविधेणेव शरीरेण बालादिपज्जवे विवेगो पृथक्करणमित्यर्थः । त एवंविधा विधिविधानं, तच्चैवं-संघातपरियागवि[वा] (वे)गा 1. से बेमि पाइणं...-मूले । 2. तसथावरा-मूले । 3. स्ण्घाय्माव्ज्ज्ण्ति-मूले। 4. परिबाल.......A,B,C,D.E,FGH.II
Page #78
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 57 ॥ विधानं, स्वकृतं वा कर्म विधानं जन्मजरारोगशोकमरणानि वा । नरकतिर्यक्मनुष्यदेवेषु uttmaadhmmdhymvishessaaH|| विशेषेणाह-इन्द्रसामानिकत्रायस्त्रिंशत्पारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्च विधानं, तिर्यक्षु द्वितीय श्रुतस्कन्धे चैकेन्द्रियादयः, पण्णवणापदे जहा मणुस्सेसु संमुच्छिमा गब्भवक्कंतिआ य । ते एवं sNgtiaNuveNti। नित्यकालसंगता प्रथमहि पुरुषेण नियतिः, यथा रूपं स्पर्शेन, अग्निरौष्ण्येन, अथवा आपो द्रवा अस्थैर्यवती च, यथा गोः दक्षिणविषाणं - मध्ययनम् सव्वेण, एवं सव्वे जीवा णियतीए णिच्चं कालं संगता । तत्कृतानि विधानानि प्राप्नुवन्ति । उपेक्स्स्न्न्मुपेहा। नियतिः । करोति । पुरिसो उवेक्खए [व] साङ्ख्यपुरुषवत् । एवं उपेक्षा हि णियतीवादः । एवं तावज्जीवणिस्सिता णियती वुत्ता। इदाणि अजीवणिस्सिता, तं जधा-त एवं संघातमागच्छंति परमाण्वादयः । अभ्रेन्द्रधन्वादिकानां वा स्ण्घात्प्रियाग्ण्। तेसिं दोव्न्न्न्नादिप्ज्ज्या। विवेगः तेसिं चेव संघाताणं भेदो वण्णादिविवेगो य । विधाणं तेसिं भेदः प्रकार इति । तेसिपि णियतीकतः । त एवं संगतियं तेसिं अजीवाणं । णियती चेव णिच्चं संगता जाव संघाताईणि करेइ । एवं उवेक्खाहि पश्येत्यर्थः । ते णो विपडिवेदंति किरिया ति वा णियंतीमंतरेणं णत्थि अण्णतो अकिरिया इ वा जाव ॥ 57 ॥ स्त्र 1. संगैयंति-मूले । 2. सव्वजीवा-B.GII 3. विपडिवेदेति मूले।
Page #79
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः । / 58 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् अणिरए ति वा समाउद्देति सभावओ एव, ण पुण जहा लोगायतिया कारूपकारणिमित्तं जाव सेयंसि विसण्णा । ॥ 665 / / (mU0) इच्ते चत्तारि पुरिसजाता णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा । णाणज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा । कामभोगेसु विसण्णा । (सूत्र 666) (cU0) एते चेव चत्तारि पुरिसजाता णाणापण्णा सूक्ष्मसूक्ष्मतरमन्दबुद्ध्यादयः, णाणावण्णा वा ब्राह्मणादयः, | जातिकृता वर्णाः, शारीरा वा कृष्णश्यामादयः । छन्दोऽभिप्रायोऽभिलाष इत्यर्थः । anyasya anydroc[ti](te)| 'अण्णस्स पिया छासी0' गाहा ( ) / जहा दोहलए चेव, महिलाणं णाणाविहा दोहला उप्पज्जति जहा । मल्सिआमिस्स मातुं मेहकुमारस्स य । णाणासीला दारुणभद्रसीला । णाणादिट्ठी एते चेव चत्तारि लोगायतिगादयो, | एगग्गहणे गहणं तिण्णि वा तेसट्ठाइं पावातिय्स्ताई। णाणारंभा असिमसिकिसिवाणिज्जादयो आरंभा अण्णोण्णं 1. णाणादिट्ठी णाणारुई न्नान्नार्ण्भा-मूले। ॥ 58 ॥
Page #80
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 59 ॥ करेंति । णाणाअज्झवसाणा तीव्रमन्दमध्याध्यवसानाः । सव्वेऽपि पहीणपुव्व (संजो) गं 'आयरिया मग्गं अंतरा कामभोगेसु विसन्ना । उक्ताः पञ्च यथाभवास्तेऽपि किलापवर्गतो अण्णउत्थिया । संपति भिक्खू वुच्चै जो सो पोंडरीयमुप्पाडेति ॥ 666 ॥ (mU0) से बेमि पाईणं वा 4 संतेगतिया मणुस्सा भवंति, तं जहा आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसिं च णं खेत्तवत्थूणि परिग्गहियाणि भवंति, तं जहा - अप्पयरा वा भुज्जतरा वा । तेसिं च णं जणजाणवयाइं परिग्गहियाइं भवंति, तं जहा - अप्पयरा वा भुज्जयरा वा । तहप्पकारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता, सतो वा वि एगे णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता, असतो वा वि एगे नायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता । (सूत्र 667 ) (cU0 ) ' से बेमि0 / ' भिक्षोरुपोद्धातं विवक्षुः सोऽहं ब्रवीमि, 'पाइणं vA0' पण्णवगदिसाओ भावदिसाओ 1. आरियं मूले। - द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 59 ॥
Page #81
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 60 ॥ गहिताओ । 'संतेगतिया मणुस्सा,' सन्ति-विद्यन्ते, तं जहा- आयरिया वेगे जाव दुरूवा वेगे । अणारियावि । पव्वयंति, जहा अद्दयो वक्ष्यमाणः । णीयागोत्तावि जहा ह्रिएस्ब्लो। हुस्ववन्तो जहा अतिमुत्तो वामणा वा। दुवण्णरूवेसुध द्वितीय श्रुतस्कन्धे सो चेव हरिएसबलो, अण्णो वा जो कोइ दुव्वण्णरूवो । संपतंपि णियागोतवज्जा पव्वाविज्जंति । अण्णदेशे वा प्रथमहरिएसवज्जा, दुरूवदुवण्णा पुण अव्यंगसरीरा । सदोसावि पव्वाविज्जति, तेसिं चेव खेत्तवत्थुविभासा । अप्पाइ0' मध्ययनम् । दुग्गततणहारादीनां । भूयो बाहुल्ये, इदं च भूयः इदं च भूयः इदमनयोर्भूयस्तरं, अल्पेभ्यः बहुतराणि, भुज्जतरे वेगेसिं, तद्यथा-कुंटुबियराजमंडलियमहामंडलियबलदेववासुदेवा चक्कवट्टी य, ण य जहक्कम भुज्जतरो । 'तेसिं च णं जणजाणवताइं0 / ' जन: सर्व एव प्रजाः, जनपदस्यैतानि जानपदानि ग्रामनगरखेटकर्बटादीनि, अथवा जनः प्रजास्तत्प्रतिगृहीतानि द्विपदचतुष्पदादीनि जानपदानि । तहप्पगारेहितो भिक्खू भाणितव्वो जतो पव्वैतो उच्चणीयमज्झिमेहितो कुलेहितो । कश्चित्केचिद्वा साधुसमीपमागम्य धम्म सोच्चा तं सद्दहमाणा, अभिभूय, किं ? परीसहोवसग्गे, भिक्खायरियाए स्मुत्त्त्थिता। दुक्खं भिक्खं अटितुं, उक्तं हि-'पिंडवातपविट्ठस्स, पान्नीदुप्प्0|( ) ॥ 60 ॥ 1. आरिया-मूले । 2. अप्पयरा वा-मूले।
Page #82
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्थे प्रथममध्ययनम् तथा उक्तं 'चरणकरणस्स सारो भिक्खायरिया0 / '( ) संमं उट्ठिता समुट्ठिता । 'सतोवि एगे णातयो', पुव्वावरसंसट्ठा णातयो । कामभोगोवकारी उवकरणं, ताणि चेव खेत्तवत्थुहिरण्णसुवण्णादीणि च ॥ 667 ॥ (mU0) जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्टिता पुव्वामेव तेहिंणातं भवति, तं जहा-इह खलु पुरिसे अण्णमण्णं ममट्ठाए एवं विप्पडिवेदेति, तं जहा-खेत्तं मे, वत्थं मे, हिरण्णं मे, सुवण्णं मे, धणं मे, धण्णं मे, कंसं मे, दूसं मे, विपुल-धण-कणग-रयणमणि-मोत्तिय-संख-सिल-प्पवाल-रत्त-रयण-संतसार-सावतेयं मे, सद्दा मे, रूवा मे, गंधा मे, रसा मे, | फासा मे, एते खलु मे कामभोगा, अहमवि एतेसिं । (सूत्र 668) (ca0) जे ते सती वा असती वा|' सतित्ति अत्थि से णातयो जहा भरहस्स, असतित्ति णत्थि से न्नात्यो। अहवा नास्य नाताः सन्ति अणातयो-अणातगा से णत्थि, किंतु अण्णेसि उ परिचिन्तगा भिच्चा। अत्थि उवकरणं । / 1. सतो वा वि-मूले । 2. जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय-मूले । 3. नाती-J, ताता:-F, ततः-11 4. अस्थि-J15. अण्णे miuA.B.C.D.E.FGHII // 61 //
Page #83
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 62 ॥ उवकरणं चा [व] (नुप) करणं च । उपकरोतीत्युपकरणं घटपटशकटादि । नास्य उपकरणं विद्यते अनुपकरणः । अथवा नोपकारं करोतीत्यनुपकरणं यथा छिद्रबुध्नत्वात् घट: जीर्णत्वात्पटः । एवमन्यान्यप्युपकरणानि एकाङ्गविकलानि यानि यथा स्वं स्वं कार्यं न साधयन्ति तान्यनुपकारित्वादनुपकरणम् । समुट्ठिता । स्यात् कत्थ समुट्ठिता ? धम्मे पव्वज्जाए य समुट्ठिता । कथं समुट्ठिता ?' पुव्वमेव तेहिं णातं भवति' पुव्वं धम्मं सुर्णेति पच्छा जाणंति । एवं सोतुं णातं भवति । 'इह खलु पुरिसे अण्णमण्णं मम अट्ठाए' अण्णं च अण्णं च अण्णमण्णं, अनेकप्रकारमित्यर्थः, अन्यच्चान्यच्च अण्णमण्णं । एवमवधारणे विविधं प्रवेदयन्ति विप्पडिवेदयन्ति । किमिति विज्जा ? तं जहा खे[ यण्णे] तं मे जाव सद्दामे, कारणे कार्यवदुपचारात्, ताडकतोडकातोज्जआतसमुत्था सद्दा, एवं सर्वेषु कामगुणेषु विभाषा । एते ममाहीणा अहमवि एएसि स्वामी ॥ 668 ॥ (mU0) से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा, तं जहा - इह खलु मम अण्णयरे दुक्खे रोगायंके समुप्पज्जेज्जा अणिट्टे अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे, से हंता भयंतारो 1. नोप्क्रोतीत्य्नुप्क्र्न्न्ण्-1| 2. समुट्ठिता पुव्वमेव..... / 3. पुव्वामेव मूले। 4. म्म्त्त्त्थाए-मूले। 5. विप्प्द्दिवेदेति-मूले। द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 62 ॥
Page #84
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 63 ॥ श्रुतस्कन्धे प्रथममध्ययनम् कामभोगा ! इमं मम अण्णतरं दुक्खं रोगायकं परियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुण्णं द्वितीयामणामं दुक्खं णो सुहं, नाहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा, इमाओ मे अण्णतरातो दुक्खातो रोगायंकातो पडिमोयह अणिट्ठातो अकंतातो अप्पियाओ असुहाओ । अमणुन्नाओ अमणामाओ दुक्खाओ णो सुहातो । एवामेव नो लद्धपुव्वं भवति । (सूत्र 669) (cU0) 'मेधावी पुव्वमेव । ' किमिति समभिजाणेज्जा ? एते खलु कामभोगा मम अट्ठाए अज्जिज्जंति - परिवड्डिज्जंति परिवारिज्जंति, न चैकान्तेन सुखाय भवन्ति । कथमिति ? इह खलु मम अण्णतरे रोगातंके पुण विभासा, / सो पुण वातिओ वा पेत्तिअसिंभियसंणिवाइय । 'इषु इच्छायाम् । ' (पा.धा. तुदादि 71 ) न इष्टो अनिष्टः । अकमनीयः अकान्तः । न प्रीतिकरः अप्रियः । न शुभ: अशुभः अशोभन इत्यर्थः । सर्व्व एवाशुभो व्याधिः कुष्ठादिश्च vishesstH। मनसा ज्ञायते मनोज्ञः । मनसो मतः मनामः । दुक्खे णो [सहो] (सुहे) / दीर्घकालस्थायी रोगः सज्जोघाती आतंकः । इवि अहं । तेण रोगातङ्केणाभिभूय ते कामभोगे भणेज्ज-'से हंता0 / ' हंत sNpresse। भयात्रायन्त इति भयंतारो । इमं 1. से मेहावी पुव्वामेव-मूले । 2. अण्णयरे दुक्खे रोगायक-मूले । ॥ 63 ॥
Page #85
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 64 ॥ | दुक्खं परिआइयंतु । एतं मम अर्जनरक्षणादिसमुत्थं भवन्निमित्तमेव दुक्खं समुत्थितं मां बाधते । तं भवन्त एवैतं । प्रत्यापिबन्तु । स्याद् अचेतनत्वात्कामभोगानां आमन्त्रणं न विद्यते ? तत उच्यते, शुकशारिकामयूराश्वादीनां आमन्त्रणमिष्टं, तं जहा - 'अकतण्णओसि तुंडिय !0' ( ) तथा च ' भो ! हंस ! निर्मलनदीपुलिनार्दा0 / ' ( ) ) इत्येवम् । तेषां पुत्रेभ्योऽपि प्रियतराणां तथा च "बोहित्थ ! ते यतः कान्तां स्पृष्टामपि स्पृश्य0 / ( कामभोगानां पुरस्ताद्रुदद्भिरपि न लब्धपूर्वं भवति वा णं ॥ 669 ॥ ( mU0 ) इह खलु कामभोगा णो ताणाए वा सरणाए वा, पुरिसे वा एगता पुवि कामभोगे विप्पजहति, | कामभोगा वा एगता पुव्वि पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो ? इति संखाए णं वयं कामभोगे विप्पजहिस्सामो । (सूत्र 670 ) ( cU0 ) जम्हा एवं तम्हा कामभोगा तन्निमित्तेहिं तु दुक्खेहिं अण्णणिमित्तेहिं वा विज्जूवडतडितघातादीहिं, | णो ताणाए वा । न चात्यन्तं भवति । कहं ? पुरिसो वेगता पुव्विं कामभोगे विप्पहेज्ज, जहा संयोगविप्पयोगे, 1. शूकशारिकामयूरादीनां - A, B, C, D, E, F,GH, I / 2. पुलिनादि - J । 3. बोहिच - A, B, C, D, E, F,GH, I / 4. वा एग्ता-मूले। द्वितीय श्रुतस्कन्धे प्रथम मध्ययनम् ॥ 64 ॥
Page #86
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 65 ॥ कामभोगा वा पुरिसं पुव्वि विप्पजहाय । तं चेव पंडुमधुरवाणियपुत्तं । जम्हा ते णच्चंतिया भवंति ण चेवेग्ण्तिया। रोगितादीनां जहा kaalsoyriymi। तम्हा एवं णच्चा 'अण्णे खलु कामभोगा' jAva'aNNamaNNehiM मुच्छामो|' द्वितीय श्रुतस्कन्धे इति संखाए ज्ञात्वेत्यर्थः । वयं कामभोगे संबुज्झितुं विप्प्झिस्सामो। वुत्ता कामभोगा ॥ 670 ॥ प्रथम(mU0) से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीततरागं, तं जहा-माता मे, पिता मे, भाया मध्ययनम् मे, भज्जा मे, भगिणी मे, पुत्ता मे, धूता मे, नत्ता मे, सुण्हा मे, पेसा मे, सुही मे, सयण-संगंथ-संधुता । मे, एते खलु मे णायओ, अहमवि एतेसिं । (सूत्र 671) (cU0 ) से मेधावी जाणेज्जा बाहिरगमेतं । ' एते च उप सामीप्पे NI प्रापणे, आसन्नतरमित्यर्थः । तं जहामाता मे' जाव 'संथता मे|' एते मम अहमवि एतेर्सि। कथमिति? ममैष पिता अहमस्य पुत्रः । भार्या पतिः । एवमन्येष्वपि यथासम्भवं विभाषा ॥ 671 ॥ (mU0) से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा-इह खलु मम अण्णतरे दुक्खे रोगातंके 1. विष्पजहायै-॥ 2. अन्नमन्नेहि कामभोगेहि मुच्छामो-मूले । ॥ 65 ॥
Page #87
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: प्रथममध्ययनम् समुप्पज्जेज्जा अणिढे जाव दुक्खे नो सुहे, से हंता भयंतारो णायओ इमं mama'NNataraM दुक्खं रोगायंकं परिआदियध अणिटुंजाव नो सुहं, मा हं दुक्खामि वा जाव परितप्पामि वा, इमातो मं अन्नयरातो दुक्खातो द्वितीय श्रुतस्कन्धे रोगायंकातो पडिमोएह अणिट्ठाओ जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति । ( सूत्र 672) / (cU0) से मेधावी पुव्वमेव अप्पणा एवं स्म्भिजान्निज्जा|' इह खलु मम अन्यतरे दुःखे रोगातङ्के जाव्। / णो सुभे ॥ 672 ॥ ___ (mU0) तेसिं वा वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातंके समुप्पज्जेज्जा अणिढे जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं अण्णतरं दुक्खं रोगातंकं परियाइयामि अणिटुंजाव णो सुहं, मा मे दुक्खंतु वा जाव परितप्पंतु वा, इमाओ णं अण्णतरातो दुक्खातो रोगातंकातो परिमोएमि अणिट्ठातो जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति । (सूत्र 673) (cU0) 'तेसिं वा मम भयंताराणां' जाव 'एवामेव णो लद्धपुव्वं भवति । ' ॥ 673 / / | 1. पुव्वामेव-मूले । 2. वा वि-मूले । ॥ 66 ॥
Page #88
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 67 ॥ प्रथम (mU0) अण्णस्स दुक्खं अण्णो नो परियाइयति, अन्नेण कडं कम्मं अन्नो नो पडिसंवेदेति, पत्तेयं द्वितीयजायति, पत्तेयं मरै, पत्तेयं चयति, पत्तेयं उववज्जति, पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा, एवं श्रुतस्कन्धे विण्णू, वेदणा, इति खलु णातिसंयोगा णो ताणाए वा णो सरणाए वा, पुरिसो वा एगता पुचि णातिसंयोगे विप्पजहति, नातिसंयोगा वा एगता पट्विं परिसं विप्पजहंति, अन्ने खल णातिसंयोगा अन्नो अहमंसि, से। मध्ययनम् किमंग पुण वयं अन्नमन्नेहिं णातिसंयोगेहिं मुच्छामो ? इति संखाए णं वयं णातिसंजोगे विप्पजहिस्सामो |(सूत्र् 674) __ (cU0) अण्णस्स दुक्खं णो अण्णो प्रिआतिय्ति॥' अण्णेण कडं णो अण्णो संवेदयति दुक्खं । दुक्खं ता णियमा कृतं, कृतं दुःखं वा स्यात् सुखं वा । अहवा दुक्खोदयमपि कृतं यावन्नोदीर्यते न बाध्यत इत्यर्थः तावत् कृतमेव नाकृतम् । यस्मादेवं तस्मादन्येन कृतं अन्यो न प्रतिसंवेदयति । तम्हा पत्तेयं जाति, पत्तेयं मरति, ॥ 67 ॥ 1. अण्णो नो परियाइयति-मूले । 2. कडं कम्मं अन्नो नो पडिसंवेदेति-मूले । 3. जाय्ति-मूले।
Page #89
--------------------------------------------------------------------------
________________ चूर्णिः द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 68 ॥ पत्तेयं त्यजति, उपपद्यते, झंझा-कलहो, संजानातीति संज्ञा[तां], विज्ञमेव, वेद्यत इति वेदना, इति खलु एवं इत्येवं श्रीसूत्रकृताङ्ग । णातिसंयोगा णो ताणाए वा सरणाए वा, पुरिसो वेगता पुव्वि णातिसंजोगे विप्पजहति, जहा भरहो, पुरिसं वा एगता - णातिसंयोगा विप्पजहंति, जह अट्टणं ॥ 674 / / (mU0) से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीयतरागं, तं जहा-हत्था मे, पाया मे, बाहा मे, ऊरू मे, सीसं मे, उदरं मे, सीलं मे, आउं मे, बलं मे, वण्णो मे, तया मे, छाया मे, सोयं मे, चखं मे, घाणं मे, जिब्भा मे, फासा मे, ममाति । जंसि वयातो परिजूरति तं जहा-आऊओ बलाओ वण्णाओ तताओ छाताओ सोताओ जाव फासाओ,सुसंधीता संधी विसंधी भवति, वलितरंगे गाते भवति, किण्हा केसा पलिता भवंति, तं जहा-जं पि य इमं सरीरगं उरालं आहारोवचियं एतं पि य मे अणुपुव्वेणं - विप्पजहियव्वं भविस्सति । ( सूत्र 675) (cU0) बाहिरए ताव एस संजोगे, इमे उव्न्नीत्त्रिए। किमिति? शरीरं चेव, तदवयवा हस्तादयः, यथा मम 1. पत्तेयं सण्णा, पत्तेयं मण्णा, एवं विष्णू, वेदणा-मूले । 2. अदूणं-A,B,C,D.E.FGH.II // 68 //
Page #90
--------------------------------------------------------------------------
________________ पद्मतलकोमलौ लक्षणोपचितौ हस्तौ तथा कस्यान्यस्य ? 'इमौ करिकराकारौ, भुजौ परम्परजुतौ । प्रदान्तो श्रीसूत्रकृताङ्ग द्वितीयचूर्णिः गोसहस्राणां, जीवितान्तकरः करः ॥ 1 ॥ ' पादा मे कुम्मणिभा । आयु मे दीह्ण्। निरवधृतं च बलं उरसं बुद्धिबलं । श्रुतस्कन्धे ॥ 69 ॥ च । वण्णो अवदातादी । त्वक् स्निग्धा । छाया प्रभा । वर्णच्छाययोः को विशेषः ? वर्णः अनपायी, छाया तु प्रथमउत्तमपुरिसमनपायिनी, शेषाणां भवति च न भवति च । 'अनलानिलसलिलसमुद्भवा बुद्धिः पञ्चधा स्मृता छाया मध्ययनम् र अशुभशुभदा त्रिकार्य्ल्क्स्स्न्ना|' अथवा अवर्णनीयेऽपि ममीकारो भवति । शरीरे शरीरावयवेषु वा सडंतंपि कोइ णेच्छइ । |च्छेतुं । जति ण छविज्जति ण जीवति । सप्पगोणसखइताईणं सडै ण च सक्केति परिच्चैतुं । एवं अच्छीणि विशालरत्तुप्पलधवलाई । दिट्ठी मे ब्लिया। उज्जुतुंगायता न्नासा। जिब्भावि तणुइआ विस्दा। फासो क्क्क्द्द्मुओ॥ | इत्थीणं विप्रीतो। एवमन्येऽपि दंतोटकवोलभुमगणिडालगलखंधौरपट्टिकडिजाणुजंघादी, ममाति-ममीयते, जारिसं मम सरीरं सरीरावयवा वा तारिसा कस्स? से एवं ममीयमाणो जस्सि पढमे मज्झिमे पच्छिमे वा वये ममाति तस्सि |च वयातो झूरति । कथं? पढमे ताव वये परिझूरमाणो मज्झिमो भवति । मज्झिमेवि परिझूरमाणो पच्छिमो भवति, ॥ 69 ॥ 1. परपुरंजतो-A,B,C,D.E.EGH,II 2. उत्तिम.....J|3.त्रिकायलक्षणम्-A.C। 4. परिचैतुं-E।
Page #91
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 70 ॥ मध्ययनम् एवमेकैकस्मिन् वयसि परिझूरमाणो अन्यां वयोऽवस्थां प्राप्नोति । जहा वयतोऽसौ परिझूरति तथा बलतोवि, जं द्वितीयपढमवयस्स णत्थि, सणंकुमारदिटुंतो, उक्तञ्च - 'पण्णासगस्स चक्खू प्रिझूर्ति0|'( )परिझूरमाणे तु वयसि श्रुतस्कन्धे सुसंधिता संधी विसंधीभवति । सुणिगूढसामुग्गणिमुग्गसंठिता पाया उक्कडसंठिता हारुसंघातधरिणिज्जा भवंति । प्रथमवलितरंगे गाते। किण्हा केसा प्लिया। जंपि इमं सरीरं तदपि परायत्तं । ण विणा आधारेण । तेनोच्यते-आहारोप[च](चि)यं । / विणा आहारेण सुस्सति मरयति य । सतापि च आहारेण कालोपकेण णि ण मणुण्णेण पज्जत्तेण पदिज्जमाणेण - अणपव्वीए जाव तीसवरिसाणि var3इतं ताव तंपि अवदितं वा गमेऊणं । जंपि णिरुवक्कम आउसं भवति तंपि अणपव्वीए परिहाति, तं जहा-'पण्णासगस्स चक्खू हाय्ति0|'( )अथवा समए 2 आवीचियमरणेण मरमाणो 2 | जीर्णशकटवत् पतति ॥ 675 / / (mU0) एवं संखाए से भिक्खू भिक्खायरियाए समुट्टिते दुहतो लोगं जाणेज्जा, तं जहा-जीवा चेव अजीवा चेव, तसा चेव थावरा चेव । (सूत्र 676 ) | 1. वयो से-E,GI, 2. धरणिज्जा-CI ॥ 70 ॥
Page #92
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 71 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (cU0) एवं शरीरं अणिच्चं अधुवं संखाय भिक्खू। पव्वज्जपुरेक्खडे भिक्खू ceva vvhaariynnyss| णिच्छयणयस्स भिक्खु चेव भिक्खायरियसमुट्टिते । ण भिक्खायरियं विणा प्राणा, प्राणान्विना न ज्ञानादीनि, तेन भिक्खायरियग्रहणं । 'दहतो लोग्ण्जान्निज्जा|' किंदहतो? तं जहा-'जीवा चेव अजीवा चेव' जदत्थि लोए, अहिंसापालनार्थं । जीवा दुविधा, तं जहा0 ॥ 676 ॥ इमं च अण्णं जाणेज्जा (mU0)[1] इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा सारंभा सपरिग्गहा, जे इमे तसथावरा पाणा ते सयं समारंभंति, अण्णेण वि समारंभावेंति, अण्णं पि समारंभंतं स्म्न्नुजान्न्ण्ति॥ _[2] इह खलु गारत्था सारंभा सपरिग्गहा संतेगतिया समणमाहणा वि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं चेव परिगिण्हंति, अण्णेण वि परिगिण्हावेंति, अण्णं पि परिगिण्हतं समणुजाणंति । [3] इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा. अहं ॥ 71 ॥
Page #93
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 72 ॥ खल अणारंभे अपरिग्गहे । जे खल गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा वि सारंभा। सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरं चरिस्सामो, कस्स णं तं हेउं ? जहा पुव्वं तहा अवरं, जहा अवरं द्वितीय श्रुतस्कन्धे तहा पुव्वं । अंजू चेते अणुवरया अणुवट्ठिता पुणरवि तारिसगा चेव । (सूत्र 677) प्रथम(cU0) 'इह खलु गारत्था सारंभा सपरिग्गहा । ' आरंभो पचणपाचणादिहिंसाप्रवृत्तिः । परिग्गहो मध्ययनम् खेत्तवत्थुहिरण्णादी । संतेगतिया समणा पंच । माहणा द्विजा । आह-णणु गारत्थगहणेण द्विजातयो गहिता ? | उच्यते-केचिदिद्वजा घरदारं पयहिऊण लोइआई तित्थतवोवणाई आहिंडंति मिगचारियादी चरंति. स्म्न्नोवास्गा। | वा । ते तु अविरतत्वात् 'जे इमे तसथावरा पाणा' ते केइ सई पयणपायणादिसु वट्टमाणा समारंभंति, अण्णेहिं । समारंभावेंति, उद्देसियभोयणा पुण अण्णे समारभंते समणुजाणंति । किञ्चान्यत्, जे इमे कामभोगा सद्दरूवा कामा गंधरसफासा भोगा । तदुपकारिषु द्रव्येषु कामभोगोपचारं कृत्वाऽपदिश्यन्ते । ते[सिं] (सई) परिगिण्हंति । वणियकरिसादयो इस्सरपुरिसा परिगेण्हावेंति परिगिण्हन्ते य समणुजाणंति । एवं समणमाहणेसु विभासा। तिविहं। 1. द्विजातयो गहिताओ-EJI ॥ 72 ॥
Page #94
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 73 ॥ तिविहेण सारंभे सपावए णातुं गारत्थे समणमाहणे य, संसारभया अहं खलु अणारंभे अपरिग्गहे भविस्सामि । स्याद बुद्धि:-अणारंभो अपरिग्गहो य कथं शरीरं धारयिष्यति ? उच्यते, जे खलु गारत्था सारंभा । संतेगतिया समणा दव्वारंभं प्रति जै णाम केइ अणारंभा अपरिग्रहा भावारंभं प्रति असंयतत्वात् सारंभा सपरिग्गहा चेव । तत्थ जे ते दव्वारंभं प्रति सारंभा सपरिग्गहा भिक्खुगमादी ते चेव णिस्साए आहारोवहिसेज्जादी जायमाणा बंभचेरं व सिस्सामो चारित्रमित्यर्थः । 'कस्स णं तं हेतुं ?' कस्माद्धेतोः भवांस्तानुत्सृज्य तानेवाश्रयति ? उच्यते, 'जहा पुव्वं तहा अवरं' अथावरं तहा पुव्वं । आह-जुत्तं, गिहत्थे णिस्साए ण जुत्तं, किं वा तेसिं अत्थि जं दाहंति ? उच्यते, पुव्वं पेगे सारंभा सपरिग्गहा एव आसी, इदाणिपि पव्वैता संता पचमाणगा गामादिपरिग्गहेण य सपरिग्गहा । जेवि दुग्गता आसी तेवि कामादीणि सेवंति, केवलं तेहिं फणिहा परिचत्ता, kNktto। उक्तञ्च जस्सारंभो य घ्र्वास्पायोग्ग्ण्0|' ) अंजू वेता rijubhAveNa'Nuvarato भाविकं धम्ममनुपस्थिताः, पुणरवि तारिसगा असंजता चेव असंजतत्वात्संसारिणः ॥ 677 / / (mU0) जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा सारंभा सपरिग्गहा, दुहतो ॥ 73 ॥
Page #95
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ चूर्णिः ॥ 74 ॥ श्रुतस्कन्धे मध्ययनम् पावाई इति संखाए दोहिं वि अंतेहिं अदिस्समाणे इति भिक्खू रीएज्जा । से बेमि-पाईणं वा 4 / एवं से । द्वितीयपरिण्णातकम्मे, एवं से विवेयकम्मे, एवं से वियंतकारए भवतीति मक्खातं । ( सूत्र 678) (cU0) जे खलु गारत्था सारंभा सपरिग्गहा0 / ' पासंडत्थावि सारंभा, दुहतोवि ते दोवि ते । अथवा पुट्वि प्रथमपच्छा य । अहवा सयं परेहि य । (ग्रन्थाग्रं-8000) अहवा रागेण दोसेण य । इति संखाए ज्ञ्यात्वा। दोहिं अंतेहिं । अदिस्समाणेहिं । ' तो गारत्थावृत्ते पासंडवृत्ते ऽइति भिक्खू रीएज्ज्ति|' इति परिसमाप्तौ उपप्रदर्शने वा, भिक्खू । |रीएज्जइ । तत्थ पण्णवगदिसं पडुच्च 'से बेमि पाईणं वा एक । ' एवं दुविधाए परिण्णाए परिण्णातकम्मे, परिज्ञातकर्मत्वात् व्यपेतकर्मा अबन्धक इत्यर्थः । अबन्धकत्वात् पूर्वोपचितकर्मणः वियंतिकारए । अन्तं । करोत्येवमाख्यातं भगवता ॥ 678 ॥ कथं अन्तं करोतीति? अत्रोच्यते (mU0)तत्थ खलु भगवता छज्जीवणिकाया हेऊ पण्णत्ता,तं जहा-पुढविकायिया जाव त्स्कायिया। 1. दुहतो पावाई इति संखाए-मूले । 2. दोहिंवि अंतेहिं अदिस्समाणे इति-मूले । 3. रोएज्जा-मूले । 4. विवेयकम्मे-मूले । 5. viyNtkaare-muule| // 74 //
Page #96
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 75 / / से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउडिज्जमाणस्स वा हम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिज्जमाणस्स वा परिताविज्जमाणस्स वा किलामिज्जमाणस्स वा उद्दविज्जमाणस्स वा जाव लोमुक्खणणमातमवि हिंसाकरं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जाव सत्ता दंडेण वा जाव कवालेण वा आउडिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा ताडिज्जमाणा वा परियाविज्जमाणा वा किलामिज्जमाणा वा उद्दविज्जमाणा वा जाव लोमुक्खणणमातमवि हिंसाकरं दुक्खं भयं पडिसंवेदेति । एवं णच्चा सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण परिघेत्तव्वा, न परितावेयव्वा ण उद्दवेयव्वा । ( सूत्र 679 ) (cU0 ) 'तत्थ भगवता छज्जीवणिकाय0 / उक्तं च- 'पुव्वभणितं तु जं भणति तत्थ0 / ' ( ) ते कहं रक्खितव्वा ? अंतोधम्मेण । कहं अंतोधम्मं भवति ? से जहाणामए मम अस्सातं दण्डेण आउडिज्जमाणस्स । आउडिज्जइ खीलओ । जहा सीसे हम्मै खीलगो तहा सकण्णे आउडिज्जति, हम्मति । तज्जणं वायाए । आउडिज्जति 1. तत्थ खलु भगवता छ्ज्जीव्न्निकाया-मूले। 2. वायणाए मूले। 2 द्वितीय श्रुतस्कन्धे प्रथम मध्ययनम् । / 75 / /
Page #97
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 76 ॥ हमै तालिज्जइ एगट्ठा । देसि वा आसज्ज अण्णमण्णत्थ वुच्चति । जहा ओयणो कूरो भत्तं ददाति । एक एवार्थः अण्णण्णधाऽभिलवेति । एवमाहननक्रियायां केइ आउडत्ति भणंति, केइ हम्मतित्ति भणंति, केइ तालिन्तित्ति भणंति, द्वितीय श्रुतस्कन्धे । केइ पुण तिहिवि पगारेहिं । नातिगाढं दुक्खं परितावणा, जेण वा मरणसंदेहे ण भवति । किलावणं पुण मुच्छा। प्रथममुच्छकरणं जाव लोमुक्ख्न्न्न्न्। लूयते लुनन्ति वा तमिति लोमं । दुक्खाविज्जंतो अंगाई अक्खिवंतो हिंसंति क्रोति॥ मध्ययनम् । इच्चेवं जाण सव्वे पाणा जाव दुक्खं पडिसंवेदेति । एवं अंतोधम्मेण जाणित्ता सव्वे पाणा ण हंतव्वा ॥ 679 ॥ ____ आह-किमयं धर्मो वर्धमानस्वामिनैव प्रणीतः आहोस्वित् वृषभाद्यैरपि तीर्थकरैरन्यैश्च ततः परेणातिकान्तैः ? | किमिति ? जमुत्तं सव्वे पाणा0 / एवं शिष्येण चोदिते आचार्यवाक्यं___(mU0) से बेमि-जे य अतीता जे य पडुप्पण्णा जे य आगमेस्सा अरहंता भगवंता सव्वे ते एवमाइक्खंति, एवं भासेंति, एवं पण्णवेंति, एवं परूवेंति-सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण, परिघेतव्वा, ण परितावेयव्वा, ण उद्दवेयव्वा, एस धम्मे धुवे णितिए सासते, समेच्च लोगं खेतन्नेहिं । प्वेदिते। (सूत्र 680) ॥ 76 ॥
Page #98
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 77 ॥ (cU0) से बेमि0 / ' जे अतीता अणंता जे अ पडुप्पन्ना साम्प्रतं वर्धमानस्वामिकाले पण्णरससु कम्मभूमीसु जे आगमेस्सा अणंता अरहंता भगवंतो सव्वे ते एवमाख्यातवन्तः एवमाख्यास्यन्ति अर्थतः । अतीतानागतकालग्रहणं द्वितीय श्रुतस्कन्धे । सूत्रेण तु वर्तमानकालो गृहीतः । सर्वे ते एवमाइक्खंति । आकारकथनं आख्यानं । यथा 'अवलोअणं दिसाणं । ' प्रथमनत्वेवमाकारेण भगवन्तो अरहन्तः धम्ममाइक्खंति, किन्तु भाषया आख्यान्ति । भाषमाणा अपि भृशं ज्ञापयन्ति प्रज्ञापयन्ति । मध्ययनम् ॥ भृशं रूपयन्ति प्ररूपयन्ति । स्याद्वादतो वा रूपयन्ति । उक्तं हि-'नानामार्गप्रगममहती0 / '( ) किं तं । प्ररूपयन्ति ? सव्वे पाणा ण हंतव्वा । 'हन हिंसागत्योः' (पा.धा. अदादि 2) / आज्ञापनं प्रसह्याभियोगः तद्यथा कुरु याहीत्येवं । 'ण परितावेयव्वा, ण उद्दवेयव्वा, एस धम्मे धुवे|' ध्रुवः नित्यं तिष्ठति सर्वकर्मभूमिषु । नितिओ । नित्यः । शश्वद्भवतीति शाश्वतः । एगट्ठाई वा । / 680 ॥ ___ (mU0) एवं से भिक्खू विरते पाणातिवातातो जाव विरते परिग्गहातो । णो दंतपक्खालणेणं दंते पक्खालेज्जा, णो अंजणं, णो वमणं, णो धूमं तं (णो धूमणेत्तं ) पि आविए । (सूत्र 681) 1. सव्वे पाणा जाव सव्वे सत्ता न हंतव्वा-मूले । 2. ण अज्जावेयव्वा ण प्रिघेत्त्व्वा-मूले। ॥ 77 ॥
Page #99
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 78 ॥ (cU0 ) एवं मंता अंतोधम्मेण से भिक्खू विरते पाणातिवायाओ जाव परिग्गहाओ । तत्परिपालनार्थमेव उत्तरगुणेवि रक्ख । तं जहा - णो दंतवणेणं दंते धोवेज्जा गिलाणो अगिलाणो वा विभूसावडिए । आया वा णो अंजणं गिलाणो वा रोगा पडिक्कमं णो वमणविरेयणं वा कुज्जा, (णो) धूवर्णेतमवि धूमं पिव्वति कासादिप्रतिघातार्थम् ॥ 681॥ (mU0) से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोभे उवसंते परिनिव्वुडे । णो आसंसं पुरतो करेज्जा - इमेण मे दिवेण वा सुएण वा मुएण वा विण्णाएण वा इमेण वा सुचरिय-तव-नियमबंभचेरवासेणं इमेण वा जायामातावुत्तिएणं धम्मेणं इतो चुते पेच्चा देवे सिया, कामभोगा वसवत्ती, सिद्धे वा अदुक्खमसुभे, एत्थ वि सिया, एत्थ वि णो सिया । ( सूत्र 682 ) (0) एवं मूलगुणोत्तरगुणेसु सुसंवृतात्मा' से भिक्खू अकिरिए0 / ' नास्य क्रिया विद्यते सोऽयमकर्म्मबन्धक इत्यर्थ: / 'लूष हिंसायां । ' (पा.धा. भ्वादि 678) अहिंसक इत्यर्थः । अकसायाणं णेव्वाणंति का अकोहे जाव 1. दंतपक्खालणेणं दंते पक्खालेज्जा- मूले । 2. णो वमणं णो धूमं मूले । 3. णो धूमं तं पि आविए-मूले । 4. काउं-CI द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् 1192 11
Page #100
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि ॥ 79 ॥ अलोभे । स एवं मूलगुणउत्तरगुणसंवुडो भवति जति कसायग्रहं करेइ । कसाइतो पुण मूलगुणे उत्तरगुणे य खिप्पं । अतिचरति । जो पुण अकोहो जाव अलोभो सो चेव उवसंतो भवति । सकसायी अणुवसंतो चेव । परिणिव्वुडोत्ति । जहा उन्होदगं उण्हाणं समाणं परिणिव्वुडेत्ति वुच्चै । एवं कसायोवि उसिणो । तदुवसमे परिनिव्वुडे वुच्चति । एवं ताव इहलोइएसु विरतो । अथवा पारलोइया कामभोगा किमासंसितव्वा ? णेति उच्यते, परलोइएसु कामभोगेसु 'णो 'आसंसा पुरतो' काउं विहरेज्जा । कथमिति ? 'इमेण मे दिवेण वा । ' दिट्ठ धम्मफलमिहेव, तं जहाआमोसही विप्पोसही अक्खीणमहाणसिआ चारणविउव्विणिड्ढिपत्ताणि । परलोए सग्गं सुकुलपच्चायादिमादी । सुतं अद्दक्खाणएसु धम्मिलबंभदत्तादी । 'मन ज्ञाने । ' (पा.धा. दिवादि 70) मुतं सयमेव जातीस्सरणादिएहिं । तेहिं । चेव दिट्ठसुतमुतेहिं विविधं विसिद्धं वा णातं विण्णातं, इमेण वा 'सुचरिततवणियम0 / ' सुट्टु चरितं सुचरितं । तवो बारसविधो । नियमो इंदियनोइंदिय0 / ब्रह्मणश्चरणं बंभचेरं चारित्रमित्यर्थः । 'इमेण वा जातामातावुत्तिएण धम्मेण' यात्रा मात्रा यस्य वृत्तिः स भवति यात्रामात्रावृत्तिकः, यात्रा नाम मोक्षयात्रा । मात्राऽल्पपरिमाणा या 1. आसंसं पुरतो करेज्जा - मूले। I द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ 79 ॥
Page #101
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 80 ॥ | वृत्तिराहारादी, उक्तञ्च - ' यात्रामात्राशनो भिक्षुः, परिशुद्धमलाशयः । विविक्तनियताचारः, स्मृतिदोषैर्न बाध्यते ॥ 1 ॥ ' ( ) इतो चुतो देवे सिया । 'कामकामी 'ति यानीप्सितान् कामान् कामयते तान् लभते । वसवत्ति ति वसे इंदियाणि जस्स चिट्ठति । कामकामीवसवत्तिगहणेण अट्ठविधं लोइयं इस्सरियं सूइतं । तं जहा अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यं ईशित्वं वशित्वं यत्रकामावसायित्वम्, 'सिद्धे वा अदुक्खमशुभे ऽत्ति । एते चेव अट्ठविधा सिद्धा । ते इच्छाए सुहं वा दुक्खं वा भवति । 'एत्थवि सिया एत्थवि णो siya'tti । एरिसओ भवामि । एरिसमिति एरिसओ देवो भवामि, एरिसओ वा पुरिसो, इत्थिरूवैस्सरिउववेदो वा । एरिसया च मे सद्दादयो विसया भ्व्ण्तु। एवमादिआसंसप्पयोगं पुरतो काउं णो विहरेज्जा ॥ 682 ॥ / (mU0) से भिक्खू सद्देहिं अमुच्छिए, रूवेहिं अमुच्छिए, गंधेहिं अमुच्छिए, रसेहिं अमुच्छिए, फासेहिं । अमुच्छिए, विरए कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायातो अरतीरतीओ मायामोसाओ मिच्छादंसणसल्लाओ, इति से महता आदाणातो 1. चुते पेच्चा देवे - मूले । 2. काम्भोगा-मूले। द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ 80 ॥
Page #102
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 81 ॥ उवसंते उवट्ठिते पडिविरते । (सूत्र 683) द्वितीय(cU0) स एवं भिक्खू सद्देहिं अमुच्छितो जाव फासेहिं । विरतो कोहातो जाव मिच्छादसणसल्लाओ । जहा श्रुतस्कन्धे । अमुच्छितो सद्दादिएसु विसएसु सुभेसु, असुभेसुवि अदुढे । विरतो कोहातोत्ति णिग्गहपरो । णिक्खीणा सव्वसो । प्रथमचेव, उत्तरगुणा एते जे मुत्ता अमुच्छितेत्ति । 'इति से महता आदान्नातो|' इतिः परिसमाप्तौ upapradarzane vA / kss| madhyayanam आदाणं? कोहादी एक, अथवा आरंभो पयणादी परिग्गहो वा सचित्तादी कामभोगा सण्णातगा सरीरं वा । महंति। महंतं एतं कम्मादाणं । सद्दाणं अमुच्छितेऽद्वेषो वा । यथाऽग्निः क्षीणेन्धन उवसंतो ण डहति । उवसंतो मोक्खं तु । | धम्ममुट्ठितो उपसृत्य उप्र्तो। हिंसादिकर्मसु आयरियसगासे वा अविरतिप्रतिविरतो पडिविरतो ॥ 683॥ ___(mU0) से भिक्खूजे इमे तस-थावरा पाणा भवंति ते णो सयं समारभति, णो va'NNehiM समारभावेति, अण्णे समारभंते वि न समणुजाणइ, इति से महता आदाणातो उवसंते उवट्टिते पडिविरते । (सूत्र 684) ॥ 81 ॥ | 1. से भिक्खू सद्देहि.....फासेहिं अमुच्छिए, विरए कोहाओ.....मिच्छाद्स्न्न्स्ल्लाओ-मूले। 2. सद्दा णंदि अमुच्छिते....A.B.C.D.E.EGH.II
Page #103
--------------------------------------------------------------------------
________________ चूर्णिः मध्ययनम् (cU0) से भिक्खू भवति, जे इमे तसथावरा विषयार्थम् । अचिन्त्यत्वादुपदेशकत्वाच्च पूर्वं च तसा उपात्ता, ते श्रीसूत्रकृताङ्गमा द्वितीयविषयार्थं ण सई समारभति पचै योगत्रिककरणत्रिकेण । अहिंसा गता ॥ 684॥ श्रुतस्कन्धे ॥ 82 ॥ (mU0 ) से भिक्खू जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हति, नेवण्णेण । प्रथम परिगिण्हावेति, अण्णं परिगिण्हंतं पिण समणुजाणइ, इति से महया आदाणातो उवसंते उवट्ठिते pddivirte॥ (सूत्र 685) (cU0) से भिक्खू जे इमे सचित्ता अचित्ता मीसा सद्दा रूवा कामा गंधरसफासा भोगा। सचित्ता दुप्दादी। दुपदेसु सद्दादी इत्थीपुरिसगीतहसितभणितसद्दा कोइलसुयमयणसलागाहंसाण वा । (रूवं) एतेसिं चेव अण्णेसि । चालंकिताणलंकिताणं मणुआणं तिरियाणं च हंसमयूराणां । रुतसंपण्णे णामेगे णो रूवसंपण्णे0 चतुब्भंगो । चउप्पदसद्दा हयहेसितहत्थिगुलुगुलाईयं व्स्भ्द्ध्क्कितादी। रूवं एतेसिं चेव अण्णेसिं c। अपयसद्दा पासवणपवादादी । वातेरियाण वा सालीणं रुक्खाणं तणाणं वा अचित्ताणं । 'तेसि णं भंते ! तणाणं मणीण य केरीसए सद्दे 1. णो सयं-मूले । 2. से भिक्खू जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो....मूले । 3. भ्न्निति-E। ॥ 82 ॥
Page #104
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 83 ॥ | किण्णरवरे ऽत्यादि विभासा । वीणादीणं वा मीसाणंपि भासितव्वा, सद्दे वेणुसद्दो रूवे अलंकिताणं । वुत्ता का[मे](मा) / भोगा सचित्ता गंधा दुपदाणं पद्मोच्छ्वासा मणुआ, रसो तत्थेव, फासो इत्थीणं, चउप्पदे वि दाणगंधो, रसोवि तत्थेव, फासो आसपट्ठादीणं । रसेसु पुप्फफलाणं च र्सो। अचित्ते गंधो कत्थूरियादीणं गंधदव्वाणं वा संजोइमाणं असंजोइमाणं । वा, रसे सक्करादीणं, फासे हंसतूलादीणं । एते कामभोगे योगत्रिककरणत्रिकेण णेव सयं परिगिण्हेज्जा 3 ॥ 685 ॥ (mU0) से भिक्खू जंपि य इमं संपराइयं कम्मं कज्जइ णो तं सयं करेति, neva'nneNaM कारवेति, अन्नं पि करेंतं णाणुजाणति, इति से महता आदाणातो उवसंते उवट्ठिते पडिविरते । ( सूत्र 686 ) (cU0 ) ' से भिक्खू जं इमं संपराइयं कम्मं कज्जइ । ' सम्पराए भवं संपराईयं संपरेंति वा जेण तासु तासु । गतिसु संपराइयं । अवरक्षणादिषु न कृतमात्रं संवेद्यते । तच्च तत्प्रदोषनिह्नवमात्सर्यान्तरायासातनोपघातैर्बध्यते जाव अन्तरायं । ते कर्म्महेतवः नापि स्वयं करोति 3 ॥687॥ (mU0) से भिक्खू जं पुण जाणेज्जा असणं वा 4 अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाइं 1. किण्णरवरित्यादि - E । 2. णो सयं परिगिण्हति मूले। 3. जंपि य इमं मूले। द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 83 ॥
Page #105
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 84 ॥ भूयाइं जीवाई सत्ताई समारंभ समुद्दिस्स कीतं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्टदेसियं चेतियं सिता तं णो सयं भुंजइ, णो va'nneNaM भुंजावेति, अन्नं पि भुंजंतं ण समणुजाणइ, इति से महता आदाणातो उवसंते उवट्ठिते पडिविरते से भिक्खू । ( सूत्र 687) ___ (cU0) से भिक्खू जं पुण जाणेज्जा असणं वा 4 / ' आहारो इदाणिं यस्मादुक्तं 'नाशरीरश्चरेत् धर्म, नाशरीरस्तपश्चरेत् । तस्मात्सर्वप्रयत्नेन, कर्त्तव्यं देहरक्षणम् ॥ 1 ॥ '( ) उक्तञ्च 'धम्मं णं चरमाणस्स । पंच णिस्साठाणा पण्णत्ता इत्यादि । ' ( ) कण्ठ्यम् ॥ 687 / / __(mU0) अह पुणेवं जाणेज्जा, taM0-विज्जति तेसिं परक्कमे जस्सट्ठाते चेतितं सिया, तं जहा-अप्पणो से, पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, णाईणं, राईणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, | आदेसाए, पुढो पहेणाए, सामासाए, पातरासाए, सण्णिधिसंणिचए कज्जति इहमेगेसिं माणवाणं भोय्न्नाए। | तत्थ भिक्खू परकड-परणिट्ठितं उग्गमुप्पायणेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिसितं एसियं वेसियं सामुदाणियं पण्णमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजातामातावुत्तियं ॥ 84 ॥
Page #106
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 85 ॥ श्रुतस्कन्धे बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा, तं जहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं । द्वितीयवत्थकाले, लेणं लेणकाले, सयणं सयणकाले । ( सूत्र 688) / (cU0) अह पुणेवं जाणेज्जा विज्जति तेसिं परक्कमे0 / ' हिंसादिप्रवृत्तिः पराक्रमः प्रकरणमित्यर्थः, प्रथमआतपरौभयपराक्रमः स्वभावः धर्मः जस्स अट्ठाए अप्पणो परस्स य भंगा 4 / चेतितं कृतं करिष्यमाणं वा । मध्ययनम् तत्किमर्थं ? उच्यते-अप्पणो से पुत्ताईणं भोजणाएत्ति । 'भुज पालनाभ्यवहारयोः । ' (पा.धा. रुधादि 17) यत्पालनीयं अभ्यवहरणीयं च वस्त्राभरणादि आहारश्च । एवं तस्स साट्ठाए णिट्ठिते । तत्थ भिक्खू परकडपरणिट्टितं तस्स कडं तस्स णिट्ठितं भंगा 4 / उग्गमोप्पादणाए 16 (-16) एसणा 10 / सत्था, 'शसु हिंसायाम् । ' (पा.धा. | भ्वादि 728) शसति तेनेति शस्त्रं-अग्न्यादि, सत्थेण झामितं जीवभावात् । सत्थादीतं सत्थेण अजीवभावपरिणमितं । जीविता वा पारणामितं वण्णादीहिं । अवहिसितं उग्गमदोसादी, तं एसणिज्जं एसियं वेसियं न दूत्यादि । अहवा जहा वेसीयाणि रूपादि जोएति तंपि सामुदाणियं । एतत्प्रज्ञस्यासणं पिण्डकप्पियस्सेत्यर्थः । अहवा पण्णग्गह(णे)णं 1. जाणेज्जा taM0 विज्ज्ति-मूले।
Page #107
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 86 ॥ कुसणं घेप्पेति असणग्गहणा [उदाणो अवबवबादि] (ओदणो अवयवादी) वा । कारणट्ठा वेदणादी । पमाणं बत्तीसं । बिलमिव जहा बिले पण्णओ पविसति ण य तं बिलं आसातेमित्ति काउं सम्मिलावेति तडाई । जहा वा किंचि बिले छुब्भति ण तं बिलं संमिलावेंति आसादेन्ति वा । पण्णउत्ति जहा पण्णओ किंचि मंडुक्कादि अणासार्दितो ग्रसति । भूतेण तुल्लेणं । एवं साधूवि णो वामातो हणुवातो दाहिणं हणुवातं दाहिणओ वा वामं । अण्णं अण्णकाले । कालो । दुविधो-गहणकालो परिभोगकालो y। 'छुहितो भिक्खावेलाए0 / ' ( ) 'अकाले चरसि0 / ' (द.वै.164) तिसितो पाणं पिवति । पुव्वं व भुंजति मज्झे पाणगं पिबति । वत्थं जम्मि काले परिभुज्जति उदुवासेसु वा । वासे वासत्ताणं । सीते वा लेणं । लयति लीयतेऽस्मिन्निति लेणं सेज्जा गहिता जहा य सोतव्वं । पडिमापडिवण्णए ण विणण विणा वि सेज्जाए वसति सुसाणादिसु उडुबद्धे । वासारत्ते सेज्जं उवलीयति । सेसा णिच्चं सेज्जं syNti। 'सयणं सयणकाले ऽत्ति संथारसेज्जा गहिता । जेण य विहिणा सुप्पति ॥ 688 ॥ (mU0) से भिक्खू मातणे अण्णतरं दिसं वा अणुदिसं वा पडिवण्णे धम्मं आइक्खे विभए किट्टे 1. भुंजेति - I । 2. वासासु - J द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ॥ 86 ॥
Page #108
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग- चूर्णि: 1129 11 उवट्ठितेसुं वा अणुवट्ठितेसु वा सुस्सूसमाणेसु पवेदए संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं । मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवीइ किट्टए धम्मं । (सूत्र 689 ) (0) से भिक्खू मात्रज्ञः आहारोवधिसयणस्वाध्यायध्यानादीनां मात्रां जानातीति, अण्णतरं दिसं वा रीयमाणे । आइक्खेज्ज धम्ममाइक्खे जहा धुते ॥ 689 ॥ (mU0) से भिक्खू धम्मं किट्टमाणे णो अन्नस्स हेउं धम्मं आइक्खेज्जा, णो पाणस्स हेउं धम्मं आइक्खेज्जा, णो वत्थस्स हेडं धम्मं आइक्खेज्जा, णो लेणस्स हेडं धम्मं आइक्खेज्जा, णो सयणस्स हेउं धम्मं आइक्खेज्जा, | णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खिज्जा, गण्णत्थ कम्मणिज्जरट्ठताए धम्मं आइक्खेज्जा । ( सूत्र 690 ) (cU0) से भिक्खू धम्मं कहेमाणो णो अण्णस्स हेतुं पाणवत्थलेणसयण0 णो अण्णेसिं विरूवरूवाणं द्वितीय श्रुतस्कन्धे प्रथम मध्ययनम् ॥ 87 ॥
Page #109
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 88 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् । पूयासक्कारसद्दरूवगंधादिकामभोगाणं, णण्णत्थ धम्मं णिज्जरट्ठताए ॥ 690 ॥ __ (mU0) इह खलु तस्स भिक्खुस्स अंतियं धम्मं सोच्चा णिसम्म उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, जे ते तस्स भिक्खुस्स अंतियं धम्म सोच्चा णिसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, ते एवं सव्वोवगता, ते एवं सव्वोवरता, ते एवं सव्वोवसंता, ते एवं सव्वत्ताए परिनिव्वुडत्ति बेमि । (सूत्र 691) (cU0) इति खलु हेतुं । एवं णिरुवधं णिरासंसं धम्मं । तस्स भिक्खुस्स अंतियं जो सो उड्ढदिसमागतो तीरट्ठी । तस्स अंतिए धम्म सोच्चा तं सद्दहमाणा उट्ठाए धीरा अस्सि धम्मे सुट्ठिता । ते एवं सव्वोवगता सर्वात्मना उवगता इत्यर्थः । बाहिरेण अभितरकरणेण य आचार्यसमीपं गत्वा उपेत्य संता, सर्वतो सव्वमेव संता, उण्होदगं वा उसिणं होऊण पच्छा कमेण सर्वात्मतया णिव्वुडा परिणिव्वुडा ॥ 691 ॥ ___(mU0) एवं से भिक्खू धम्मट्ठी धम्मविदू नियागपडिवण्णे, से जहेयं बुतियं, अदुवा पत्ते पउमवरपोंडरीयं । अदुवा अपत्ते पउमवरपोंडरीयं । (सूत्र 392) 1. कम्मणिज्जरट्ठताए धम्म आइक्खेज्जा-मूले । 2. इह खलु तस्स-मूले । 3. उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, जे ते तस्स भिक्खुस्स अंतियं धर्म । सोच्चा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्ठिता, ते एवं.......मूले । 4. ते एवं सव्वोवरता, ते एवं स्व्वोव्स्ण्ता-मूले। ॥ 88 ॥
Page #110
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : ॥ 89 ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् (cU0) एवं सो भिक्खू धम्मट्टी0 / ' से बेमि पाईणं वा 6 / एत्तो आरंभेऊण जाव परिणिव्वुडे बेमित्ति, एवमवधारणे से इति स भिक्खू एवंगुणजाईओ धम्मेण वा जस्स अट्ठो [3](2) / धर्मं वा वेत्तीति धम्मविदुः । णियागं णाणादी 3 चरित्तं वा । से जहा से तं बुइयं ति से इति निर्देशः । येन प्रकारेण य्था। जं एत्थ अज्झयणे किंचि वुत्तं तं सव्वं बुइतं । अदुवा पत्ते पोंडरीयं तं सव्वं बुइतं केवलणाणं जहा पत्ते तहा वुत्तं, अदुवा अपत्ते अण्णउत्थिया तंपि - वुत्तं ॥ 692 ॥ | (mU0) एवं से भिक्खू परिण्णातकम्मे परिण्णायसंगे परिण्णायगिहवासे उवसंते समिते सहिए सदा जते । सेयं वयणिज्जे तं जहा-समणे ति वा माहणे ति वा खंते ति वा दंते ति वा गुत्ते ति वा मुत्ते ति वा इसी ति वा मुणी ति वा कती ति वा विदू ति वा भिक्खू ति वा लूहे ति वा तीरट्ठी ति वा चरणकरणपारविदु त्ति बेमि । ( सूत्र 693) ॥ बितियसुयक्खंधस्स पोंडरीयं पढमं अज्झयणं सम्मत्तं ॥ | 1. से-मूले । 2. मूले नास्ति । 3. मे-B.I. से जहेयं बुतियं-मूले । 4. पउमवरपोंडरीयं-मूले । ॥ 89 ॥
Page #111
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 90 ॥ (0) ' एवं से भिक्खू0 / ' कतरो ? जो तिण्णि णाणादीणि उप्पाडेति सो वत्तो, स एव परिण्णायकम्मे भवति । दुविधा परिण्णाए पावाई कम्माई जस्स प्रिन्न्न्नाताईं। एवमेव तु बाहिरब्भन्तरेसु वत्थुसु रागदोसादिलक्खणो संगो । गृहं समृद्धं सकुड्डकवाडादिलक्खणं कलत्रमित्रपुत्रादी । एयंपि दुविधाएं परिण्णाए परिण्णातं । कोधादिउवसंते । एतेहिं तिहिं कम्मसंगेहिं गिहिवासेहिं असज्जमाणे ऽउवसंते भवति । रियादिसमितो णाणादिसहितो सदा सव्वकालं जतेत्ति जतेज्जाहि जा जतिया जतो (?) अहवा को उवसंतो ? जो समितो । को समितो ? णाणादिसहितो । को सहितो ? जो सदा जतेत्ति । सेत्ति णिसे स एवंगुणजातीयो वक्तव्यः । तस्सेवंगुणजातीयस्स भिक्खुस्स इन्द्रशक्रपुरन्दरवत् नामानि भवंति । तद्यथा-समणेत्ति वा माहणेत्ति वा सर्वाणि । 'श्रमु तपसि खेदे च । ' (पा.धा. दिवादि 98 ) श्रमणा । अथवा तो समणो0 / ब्रह्म अणतीति ब्राह्मणः, अथवा माहणा ण हणतीति 2 / खमतीति । खंतो । दंतो इन्द्रियणोइन्द्रिय0 इति । त्रिभिर्गुप्तः । बाह्याभ्यन्तरग्रन्थमुक्तत्वात् मुक्त[त्वात्तीति](:), मोक्षं ऋषियातीत्यर्थः । करोतीति क्रतुः यज्ञः, 'यती प्रयत्ने । ' (पा.धा. भ्वादि 30 ) यतत इति यति: / 'विद ज्ञाने । ' 1. उवसंता - I । 2. सेयं मूले। 3. मुणी ति वा कती ति वा विदूति वा मूले । द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 90 ॥
Page #112
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 91 ॥ (पा.धा. अदादि 54 ) विद्वान् विदुः मुणितं गमितमित्येकोऽर्थः । मुनतीति मुनिः । भिक्षणशीलो भिक्षुः । रागद्वेषविमुक्तत्वात् लूहे । संसारतीरेण जस्स अट्ठो स भवति तीरट्ठी । चरन्ति तदिति चरणं व्रताभ्युपगमं कुर्वन्तीति । | तदिति करणं पडिलेहणादी । पारमन्तगमनमित्येकोऽर्थः । चरणकरणपारं विदन्तीति चरणकरणपारविदुत्ति बेमि । एवं ब्रवीमि तीर्थकरवचनात् । अज्जसुहम्मो जंबुणामस्स कहेति ॥ 693 ॥ पौण्डरीकाध्ययनं समाप्तम् ॥ 1. समाप्तमिति - C । सम्मत्तं - GI स्वभावलाभसंस्कार - कारणं ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ॥ वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ 91 ॥
Page #113
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 92 ॥ बीयं अज्झणं 'किरियाठाणं' (cU0 ) किरियट्ठाणस्स अभिसंबंधो-एवं तेण चरणकरणपारगेण विदुणा भिक्खुणा कम्माणं खवणट्ठमब्भुट्ठितेण कम्मबंधणद्वाणाणि वज्जेतव्वाणि तव्विवरीताणि य मोक्खबन्धट्ठाणाणि aasetvvaati। esa sNbNdho| अहवा ते अण्णउत्थिया कहं संसारं अणुपरियट्टंति ? कम्मणा, ते कम्मबंधं बज्झति इमेहिं बारसहिं किरियट्ठाणेहिं मुच्वंति तेरसमेणं । एतेणाभिसंबंधेणं किरियद्वाणं णाम अज्झयणं आगतं । तस्स चत्तारि अणुओगद्दारा वण्णेतव्वा । अहिगारो पुणाई से बंधे तह बंधमोक्खे अ । आह-अस्तु ताव मोक्खेणाधिकारो, बन्धेन किं प्रयोजनं ? उच्यते - नाबन्धे मोक्खो भवतीति अतो बन्धेनाप्यधिकारो भवति । तच्च क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु । ते च क्रियावन्तः केचिद् बध्यन्ते । केचिन्मुच्यन्ते । तेण इमस्स अज्झयणस्स बंधेणाहिगारो बंधमोक्खेण य । वृत्त अधिकारो । इदाणि णामणिप्फण्णे किरियाठाणं । किरियाओ णिक्खिवियव्वाओ ठाणं च । (ni0 ) किरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं । अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य ॥ 165 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 92 ॥
Page #114
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 93 ॥ (cU0) किरियाओ पुव्व्भ्न्निताओ। कत्थ भणिताओ? पडिक्कमणए पडिक्कमामि पंचहिं किरियाहिण्|' ॥ 165 ॥ द्वितीयकिरिआ णिक्खिवितव्वा णामादि - श्रुतस्कन्धे (ni0) दव्वे किरिएजणया य पयोगुवायकरणिज्जसमुदाणे । द्वितीयैरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ॥ 166 ॥ मध्ययनम् (cU0) 'दव्वे किरिएज्ञ्न्या0|' गाहा । जीवस्स अजीवस्स वा जा किरिया सा द्व्व्किरिया। ez2a क्म्प्ने|' (पा.धा. भ्वादि 179) / एजते इत्यर्थः । एजनं कम्पनं गमनं क्रियेत्यनर्थान्तरम् । तत्र जीवनोदना कर्मणा गुरुत्वात् विश्रसायोगाद्वा या गतिः सा सव्वा अनुपयोग इति कृत्वा द्रव्यक्रिया । द्रव्यजीवस्येह प्रयत्नपूर्वकत्वेऽपि सति या परप्रयोगादनुपयोगाद्वा ईषदपि कम्पनं अप्यक्ष्णोनिमेषमात्रमपि सा द्व्व्किरिया। भावकिरिया तु पयोगुपायकरणिज्जसमुदाणे । इरियावधसम्मत्ते मिच्छत्ते सम्ममिच्छत्ते । पयोगो तिविधो मणप्पयोगादी 3 / नास्फुरद्भिर्मनोद्रव्यैरात्मनो योगो भवतीति मणप्पयोगा किरिया । एवं वाक्कायद्रव्यैरपि । उक्तं हि 'गेण्हर्3a य काइएणं0 / ' ( ) कायकिरिया गमणादी । ॥ 93 ॥ 1. कर्मणो-C । 2. '......संमते सम्मामिच्छा य मिच्छत्ते' इति मुद्रितनियुक्ती पाठः ।
Page #115
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 94 ॥ उवायकिरिया द्रव्यं येनोपायेन क्रिय्ते। यथा पटं वेमनलिकांछणितुरिविलेखनादिभिः पटसाधनोपायैः शिक्षितप्रयत्नपूर्वकं । पटकार: करोति, एवं घटादिष्वपि आयोज्यम् । करणं णाम यद्येनोपायेन करणीयं द्रव्यं तत्तेनैव क्रियते नान्यथा । | करणे हितं करणीयान्मृत्पिण्डात् घटः क्रियते नाकरणीयात् उषदग्धाच्छक्यते पाषाणसिकताभ्यो वा । समुदाणकिरिया । णाम समित्येकीभावे जं कम्मं पयोगगहीतं तं पसिडापऊण समुदयसमुत्थं पुट्ठणिधत्तणिकाचितं स्थित्युपायापेक्षं करोति सा समुदाणकिरिया । उक्तं हि - 'कम्मं जोगणिमित्तं बज्झति0 / ' ( ) साय पुण समुदाणकिरिया असंजतस्स संजतासंजतस्साऽप्पमत्तसंजतस्सवि जाव सकसायया ताव कीरति । इरियावधिया पुण छउमत्थवीतरागस्स । केवलियम्स जाव सजोगित्ति ताव कीरति । किरियाट्ठाणं पुण एक्कं चेव सयोगी । सम्मत्तकिरिया णाम जावतियाओ । सम्मदिट्ठी कम्मपयडीओ बंधति, प्रायेण अपसत्थाओ ण बंधति । इदाणि मिच्छदिट्ठी सव्वासि कम्मपगडीणं मिच्छादिट्ठीओ । | बंधओ होइ आहारगतित्थगरत्तं च मोत्तूणं । सम्मामिच्छदिट्ठी इदाणि जाओ कम्मपगडीओ बंधति [ये] (य) न बंधति य ताओ विभासितव्वाओ । तं जहा - सम्मामिच्छद्दिट्ठी मिच्छत्तं पंचगं आहारगं तित्थकर विभासा । 'णिद्दाणिद्दा । पयलापयला थीणद्धि ण बंधतु एवं tu0 / ' ( ) एवमादि ॥ 166 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 94 ॥
Page #116
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 95 ॥ इदाणि ठाणं (ni0) नामं ठवणा दविए खेत्तेऽद्धा उड्ड उवरती vshii। संजमपग्गहजोहे अचलगणण संधणा भावे ॥ 167 ॥ (cU0) णामं ठवणा दविए वि खेत्तद्धा0 / ' गाहा । जहा लोगविजये भाणिताओ किरियाओ ट्ठाणं च । / 167 / / एत्थ कतराहि कतरेण वा ट्ठाणेणं अधिकारो? तत उच्यते (ni0) समुदाणियाणिह तओ संमपौत्ते य भावठाणमि । किरियाहिं पुरिस पावाइए उ सव्वे परिक्खेज्जा ॥ 168 ॥ (cU0) समुदाणियाणिहणयोगाद्वा( ? ) / ' समुदाणकिरियाहिं अधिकारो इधं णिधणयो (?) अधिगारो 1. दविए खेत्तेऽद्धा-मूले। ॥ 95 ॥
Page #117
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूणिः ॥ 96 ॥ श्रुतस्कन्धे सम्मपयुत्तेण ठाणेण । आह-किं इरियावहियाकिरियाए णो अधिकारो? उच्यते, सा सम्मपयुत्ते टाणे वट्टमाणस्स द्वितीयभवत्येव, ताई पुण सम्मपयुत्ताइं भावठाणाइं विरती संजमट्ठाणं लोगोत्तरियो परिग्गहो पसत्थभावसंधणा य त्ति । एतेसु वट्टमाणो इरियावहियाबंधओ वा अबन्धओ होज्जा । जो पुण अप्पसत्थेसु भावट्ठाणेसु वदृति सो णियमा । द्वितीय। पायोगियं वा सामुदाणियं वा संपराइयं वा बंधति । अर्थापत्तिश्चात्र द्रष्टव्या । समुदाणीयग्रहणात् इरियावहियावि मध्ययनम् घिता। पसत्थभावट्ठाणगहणा अपसत्थट्ठाणमवि गहितं । एताहिं पुण किरियाहिं किं कज्जति ? उच्यते, किरियाहिं । पुरिसा पावातियाओ सव्वे परिक्खिज्जा, तं जहा-धम्मेति लोयाणुगामियभावं पडिसंधाय । तथा च से भवति । महेच्छे महारंभे । तहा धम्मपक्खेवि णातओ उवकरणं च विप्पजहाय भिक्खायरियाए समुद्रुत्ता इति वक्ष्यति । तत्थ । धम्मिया धम्मिट्ठा से जहाणामए अणगारा भगवन्तो तिधा पावातिया परिक्खिज्जंति मंडलबाहिं ट्ठिता अगणिकायपाती । y। णिज्जुत्ती समत्ता ॥ 168॥ ___सुत्ताणुगमे सुत्तमुच्चारेतव्वं ॥ 96 ॥ स्त्र 1. समुदायियं-B,G|2. ओयाणु.....A,B,C,D.EEGH.II
Page #118
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 97 / / (mU0) सुतं मे आउसंतेणं भगवता एवमक्खातं - इह खलु किरियाठाणे णाम अज्झयणे, तस्स णं अयमट्ठे-इह खलु संजूहेणं दुवे ठाणा एवमाहिज्जंति, तं जहा-धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे तस्स णं अयमट्ठे-इह खलु पाईणं वा 4 संतेगैया मणुस्सा भवंति, तं जहा - आरिया वेगे अणारिया वेगे, उच्चागोता वेगे णीयागोता वेगे, कायमंता वेगे ह्रस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे 1 तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए, तं जहा-णेरइएसु तिरिक्खजोणिएसु माणुसेसु देवेसु । यावन्ने तहप्पगारा पाणा विष्णू वेयणं वेदेंति तेसिं पि य णं इमाई तेरस किरियाठाणाइं भवतीति अक्खाताई, तं जहा - अट्ठादंडे 1 अणट्ठादंडे 2 हिंसादंडे 3 अकम्हादंडे 4 दिट्ठिविपरियासियादंडे 5 मोसवत्तिए 6 | अदिन्नादाणवत्तिए 7 अज्झत्थिए 8 माणवत्तिए 9 मित्तदोसवत्तिए 10 मायावत्तिए 11 लोभवत्तिए 12 इरियावहिए 13 / ( सूत्र 694 ) (cU0) 'सुतं मे आउसंतेणं भगवता0 / ' इह खलु (सं) जूहेणं दुवे । संजूहः सङ्क्षेपः समास इत्यनर्थान्तरम् । द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 97 ॥
Page #119
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 98 ॥ ये ते क्रियावन्तः ते सव्वेवि एतेसु दोसु ठाणेसु वटुंति, तं जहा-धम्मे अधम्मे च उवसमे अणुवसमे । धर्म द्वितीयएवोपशमः उपशम एव च धर्मः । उभयावधारणं क्रियते । अथवा उपशमाद्धर्मो भवतीति तेन धर्मग्रहणे कृतेऽपि । श्रुतस्कन्धे उपशमग्रहणं क्रियते । एवं अधर्मे अनुपशमे च विभाषा । अचितत्वात् पूर्वं धर्मस्योपशमस्य च ग्रहणं कृतम् । द्वितीयैतरथा हि पूर्वमधर्मोऽनुपशमश्च भवति पच्छा धम्मं उवसमं च पडिवज्जति । तेण एते दो चेव पक्खा भवंति, मध्ययनम् तं जहा-धम्मपक्खो अधम्मपक्खो य । त[स्स] (त्थ) पढमस्स ट्ठाणस्स अधम्मपक्खस्स विभंगो विभाग इत्यर्थः । / इह च खलु पाईणं वा 4 संतेगतिया मणुस्सा' जाव [सु दु )रूवा वेगे|' तत्र घातो हिंसा मारणं दण्डः अधर्म इत्य्न्र्थान्त्र्म्। तेसिं पुण सव्वेसिं अधम्मपक्खे वट्टमाणाणं इमेतारूवं दंडसमादाणं संपेहाए जथेह साप्र्ध्स्स्। दंडः क्रियते एवं अधम्मपक्खे अणुवसमे य वट्टमाणस्स दंडस्स समादाणं ग्रहणमित्यर्थः । 'संपेहाए ऽत्ति समं पेहाए दट्टणं, तं जहा-णेरइएसु तिरिक्ख0 मणुस्सेसु देवगतीए य एतावं तावाऽऽपाणादिकातुं जाव वेमाणिएसुत्ति । / मणुस्साणं दंडसमादाणं समीक्षितुं आह-यदि मणुस्साणं चउगतिसु दंडसमादाणं सेसाणं णेरइयतिरियदेवाणं तेर्सि ॥ 98 ॥ 1. एसु-G। 2. उपशमस्य क्रियते ग्र्ह्न्न्ण्-J। 3. धर्मपक्खो अधपक्खो y-G। 4. इह खलु........-मूले । 5. तेसिं च णं इमं एतारूवं दंडसमादाणं स्ण्पेहाएमूले।
Page #120
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 99 ॥ णाम किरियाट्ठाणेसु वट्टमाणाणं दंडो णत्थि ? उच्यते, अस्ति । कथं ? 'जे यावण्णे तहप्पगारा । ' अण्णे । मणुअवज्जासु तिसु गतिसु । प्रकार इति सादृश्ये शरीरेन्द्रियादि । णेरइयदेवाणं [प] (पाण्यादिलक्षणत्वात् शरीरसादृश्यमस्ति । तिरिक्खजोणिया तु ओरालिकशरीरसादृश्यं इन्द्रियसादृश्यम् । 'विन्नू वेदणं वेदिन्ति । '' विण्णू' सञ्ज्ञानग्रहणं इन्द्रियाणाञ्च । तानि केषाञ्चित् सगलाणि । इंदियणिमित्तं चेव वेदणं वेदेंति । उक्तं हि - 'भवपच्चैयं देहं0 ॥ ' ( ऊ ) गाहाओ तिण्णि । अहवा विन्नू वेदेंति य भंगा 4 / सण्णिणो वेदणं विजाणंति य वेर्दैति y। सिद्धा विजाणंति ण वेदन्ति । असण्णिणो ण जाणंति वेदंति । अजीवा न जाणंति ण वेदन्ति । एत्थ पुण पढमततिएहिं । भंगेहिं अहिगारो । बितियचउत्था अवत्थू । ' "तेसि पि याइं 'ति जहा मणुस्साणं तधा तेसिंपि तेरस किरियाठाणाई भवन्ति अक्खाताई, तं जहा - अत्थादंडे जाव इरियावहियाए ॥ 694 ॥ (mU0 ) पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे आतहेउं वा । णाइहेडं वा अगारहेडं वा परिवारहेडं वा मित्तहेउं वा णागहेडं वा भूतहेडं वा जक्खहेउं वा तं दंडं तसथावरेहिं 1. पुण्णा...... - A,B,C,D,E, EGH, I 2. वेदयंति - G । 3. वेदेंति - B, C I 4. तेसि पि य णं इमाई-मूले। द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 99 ॥
Page #121
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 100 ॥ पाणेहिं सयमेव णिसिरति, अण्णेण वि णिसिरावेति, अण्णं पि णिसिरंतं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जे ति आहिज्जति, पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिते । ( सूत्र 695) (cU0) तत्थ पढमे दंडसमादाणे अट्ठादाणे आहिज्जति0 |'त्ति आख्यात इत्यर्थः । से जहाणामए केइ पुरिसे आतहेतुं वा|' आतहेतुंति आत्मार्थं । णातहेतुंति पुत्तदारादीणं अत्त्त्थाए। अगारहेतुति घरस्स खंभे इट्टकादी वा । क्रोति। परियारोत्ति daasbhtgcaarbhttttaashtthimaadiprivaaro| अहवा घरस्सेव वाडिमादिपरिवारं करोति । एवमादीणि अट्ठाए दंडं । तसथावरेहिं पाणेहिं तं च सयमेव णिसिरति । तसे ताव अण्णे अहिउंजति, अण्णे वाहेति, अण्णे मंसादीणं अटाए उद्दवेइ । थावरेवि अण्णे वाहेति अ अण्णे छिंदति अण्णे तच्छेति अण्णे आहारहेतं खाति वा। एवं अण्णेहिवि कार्वेण्ति। कीरंतंपि समणुजाणाति । योगत्रिककरणत्रिकेण विभासा। एवं खलु तस्स तप्पत्तियं तत्प्रतिकं सावद्यकर्म । पढमे दंडसमादाणे 1 ॥ 695 ॥ __ (mU0)[1]अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे 1. पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जति-मूले । 2. परिवारहेउं वा-मूले। ॥ 100 ॥
Page #122
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 101 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् । जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए हारुणीए अट्ठीए अट्ठिर्मिजाए, णो हिसिंसु मे त्ति, णो हिंसंति मे त्ति, णो हिंसिस्संति मे त्ति, णो पुत्तपोसणयाए णो पसुपोसणयाए णो अगारपरिवूहणताए णो समणमाहणवत्तियहेडं, णो तस्स सरीरगस्स किंचि वि परियादित्ता भवति, से हंता छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता उद्दवैत्ता उज्झिउं बाले वेरस्स आभागी भवति, अन्न्त्त्त्थाद्ण्द्दे। [2] से जहाणामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तं जहा-इक्कडा इ वा कढिणा इ वा जंतुगा इ वा परगा इ वा मोरका इ वा तणा इ वा कुसा इ वा कुच्चक्का इ वा पव्वगा ति वा पलालए इ वा, ते णो पुत्तपोसणयाए णो पसुपोसणयाए णो अगारपोसणयाए णो समणमाहणपोसणयाए, णो तस्स सरीरगस्स किंचि वि परियादित्ता भवति, से हंता छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता उद्दवैत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे । __[3] से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा दगंसि वा दवियंसि वा वलयंसि वा णूमंसि वा ॥ 101 ॥
Page #123
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 102 ॥ मध्ययनम् गहणंसि वा गहणविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा तणाइं ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति, अण्णेण वि अगणिकायं णिसिरावेति, अण्णं पि अगणिकायं णिसिरंतं समणुजाणति, द्वितीय श्रुतस्कन्धे अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दोच्चे दंडसमादाणे अणट्ठादंडवत्तिए त्ति द्वितीयआहिते । (सूत्र 696) | (cU0) अहावरे दोच्चे अणत्थदंडेत्ति से जहाणामए केइ पुरिसे जे इमे तसथावरा पाणा ते णो । अच्चाए0 / ' अर्चयन्ति तामिति अर्चा-शरीरम् । तस्य मार्यमाणस्य शरीरमुपयुज्यते यथा मृगं एणं हणंति । एवं 'णो ऐणाएऽत्ति ऐणं णाम चर्म तं वग्घदीवगादीणं । एवं जाव णो अट्ठ](ट्ठि)मिंजाएत्ति । हिसिंसु मे त्ति एतेण मम पिता अण्णो वा कोइ मारितो जहा क्त्त्विरियाव्राहा|'( ) गाहा । सो ममं चेव अण्णं वा मारेहित्ति जहा दसारेहिं जरासिंधो हिंसिस्सतित्ति । गब्भत्थं वा बालं वा मारेति जहा कंसो देवैपुत्ते । णो पुत्तपोसणं मारयित्वा । पुत्रादीनां मांसानि दास्य्ति। पसुपोसणताएऽत्ति गवां गवात्राय आसहत्थीणवि ओदणमंसादीणि दीय्ते। अगार[हित्तूणहेण] / ॥ 102 ॥ | 1. दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिज्जति-मूले । 2. तसा पाणा भ्व्ण्ति-मूले।
Page #124
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 103 ॥ (परिवूहणताएं) वा अगारं गृहं तं बृहयन्ति इष्टककाष्ठादिभिर्वर्द्धयन्तीत्यर्थः । णो समणमाह [ हिं ] (णहे) तुं । समणाणं चरगादीणं पंचण्हं भत्तमावसधं वा करेति । एवं माहणाणवि । सव्वत्थ वा सरीरादीणि किंविपन्ति । से हंता छेत्ता जाव उद्दवेडं उज्झितुं बाले वेरस्स आभागी भवति । थावराणि वि इमेक्कडादीणं एमेव । जहा पंथं वच्चंतो रुक्खस्स । पत्तं छेत्तूणं छड्डेइ, लट्ठीए वा मोडंतो पाणाई वच्चति, कुहाडिं वा आयुधं वा रुक्खखंधेसु रुक्खडालेसु वा णिवाडेंतो वच्चति । से बाले न किंची तत्तो पत्तं वा पुप्फं वा फलं वा आजीवति, केवलमेव वेरं-कम्मं तस्साभागी भवति, | अणदंडे । से जधाणामए केइ पुरिसे कच्छंसि वा जाव पव्वतदुग्गंसि वा तणाणि-सेडियभंगियादीणि ताणि पुण सुक्खाणि उस्सविय 2 जाव ण दवोवावतुत्ति ? अगणिकायं णिसरति 3, योगत्रिककरणत्रिक 3 / एवं खलु तस्स 'तप्पत्तियंति सावज्जेत्ति । दोच्चे दंडसमादाणे 2 ॥696 ॥ ( mU0 ) अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिज्जति । से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिंसु वा हिंसइ वा हिंसिस्सइ वा तं दंडं तस - थावरेहिं पाणेहिं सयमेव 1. उद्दवैत्ता - मूले । 2. माणाई - A, B, D 3. तस्स भागी - G । 4. अणट्ठादंडे मूले । 5. तप्पत्तियं सावज्जे ति आहिज्जति-मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 103 ॥
Page #125
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 104 ॥ णिसिरति, अण्णेण वि णिसिरावेति, अन्नं पि णिसिरंतं समणुजाणति, हिंसादंडे, एवं खलु तस्स तप्पत्तियं द्वितीयसावज्जे त्ति आहिज्जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिते । ( सूत्र 697) श्रुतस्कन्धे (cU0) अहावरे तच्चे दंडसमादाणे0 / ' हिंसा[3] (व)त्तिएत्ति अधिज्ज्ति। 'से जहाणामए केइ पुरिसे|' द्वितीयसे इति निर्देशे । येन प्रकारेण यथा । नाम परोक्षस्तवादिषु । केइ अणिद्दिट्ठणिद्देसो कीरती । ममं ति मामेव मीयते । मध्ययनम् तं[त्रं] तदीयं पुत्रं भ्रातरं वा दुहितरं वा । अण्णं णाम अणिएल्लयं । अणि वेति अणिएल्लियं । जहा कुप्पिसप्पेण खइतो अमतो अणोसहो मरति । तेण च सो सप्पो गहितो । तेण चिंतितं-अहं ताव खइओ मतो य, मा एस जीवंतो अण्णंपि लोगं खाहित्ति तेण मारेमि । एवं सो अण्णस्स अट्ठाए तं सप्पं मारेति । अथवा अन्य इति परः पराक्यः । अण्णियं हिंसिंसुति । एतेण कोइ मम मारतो आसि । हिंसंति उद्यतायुधः । एवं जधा सुरायादी। हिसिस्सतित्ति जहा आसग्रीवो तिविट्ठ मा मे मारेसतित्ति मारितुमिच्छति, रायाणे वाऽद्दाणाए खुडलए चेव मारेंति । एवं ममं वा अण्णं वा अणि वा एक्केकं हिंसिंसु हिंसतित्ति त्रिकालो भाषितव्यः । तसेसु दुपदचतुष्पदापदादिषु जाव थावरेसु ॥ 104 ॥ | 1. हिण्साद्ण्द्द्व्त्तिएत्ति-मूले। 2. कप्पिसोप्पेण-A,B,C,D.E.E.GH,II 3. अमच्चो-JI
Page #126
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 105 ॥ | हिंसिंसुत्ति रुक्खसालियं अजाणतो आवडतो रोसेण छिंदति । उक्तं हि ' एत्तो कि कट्ठतरं जं mU0 / ' ( हिंसतित्ति रुक्खसालं पडतं अणागतं चेव आयुधेण छिंदति । हिंसतित्ति दब्भसूइमादीकंटए मलेति । यथा वा शाक्यभिक्षुः पलं पत्रं छिन्नं वा, योगत्रिककरणत्रिकेण णिसिरति । तच्चे दंडसमादाणे 3 ॥697॥ (mU0 ) [ 1 ] अहावरे चउत्थे दंडसमादाणे अकस्माद्दंडवत्तिए त्ति आहिज्जति, से जहाणामए के पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मिय । त्ति काउं अन्नयरस्स मियस्स वधाए उसुं आयामेत्ता णं णिसिरेज्जा, से मियं वहिस्सामित्ति कट्टु तित्तिरं वा वट्टगं वा चडगं वा लावगं वा कवोतगं वा कविं वा कविंजलं वा विधित्ता भवति, इति खलु से अण्णस्स अट्ठाए अण्णं फुसइ, अकस्माद्दंडे । [2] से हाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि वा । रालाणि वा णिलिज्जमाणे अन्नयरस्स तणस्स वहाए सत्थं णिसिरेज्जा, से सामगं मयणगं मुकुंदगं । वीहिरूसितं कालेसुतं तणं छिंदिस्सामि त्ति कट्टु सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालयं वा द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 105 ॥
Page #127
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 106 ॥ | छिंदित्ता भवै, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति, अकस्मात् दंडे, एवं खलु तस्स तप्पत्तियं सावज्जे । त्ति आहिज्जति, चउत्थे दंडसमादाणे अकस्मात् दंडवत्तिए त्ति आहिते । ( सूत्र 698 ) 1 (cU0 )' 'अहावरे चउत्थे अकम्हावत्तिएत्ति आहिज्जइ0 / ' अकस्मात् नाम हेत्वर्था पञ्चमी अकस्मात् । से जहाणामए केइ [ता] (जा) व पव्वतविदुग्गंसि वा । मिगवुत्तीए मृगा एव यस्य वृत्तिः । सङ्कल्पो नामाभिप्रायः मृगान् । मारयिष्यामीति कृत्वा गृहान्निर्गच्छति, तदेवास्य प्रणिधानं बुद्धिरभिप्राय इत्यनर्थान्तरम् । अथवा प्रणिधानं वीतं संगमादीहिं अप्पाणं णिवेन्ति, उक्तं हि - 'वीतं सयणो सरणो0 / ' ( ) ' मिगवधाए गंता' एते मिगात्ति कट्टु जाव णिसिरति से मिगं वस्सामि त्ति कट्टु । तित्तरंति वा जाव कविजलं वा विधित्ता भवै । जहा मृगं तहा अण्णं दुपदचतुष्पदं सिरीसिवं वा विधित्ता भवति । इति खलु से अण्णस्स अट्ठाए जाव से जधाणामए केइ पुरिसे सालिमाती णिलिज्जमाणेत्ति णिद्देमाणे अन्नतरं अन्नतरस्स हत्थं निसिरति । सत्थं वा असिगमादी । से समागमे वा मदणकाले सुगंधी तणजातिसालिमाई छिंदित्ता भवति । 'इति ( खलु) से अण्णस्स अट्ठाए अण्णं फुसति' 1. अहावरे चउत्थे दंडसमादाणे अकस्माद्दंडवत्तिए त्ति आहिज्जइ-मूले । 2. वणविदुग्गंसि वा मियवित्तिए-मूले । 3. वधिस्सामि मूले । 4. तित्तिरं वा मूले। द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 106 ॥
Page #128
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 107 ॥ / फुसति णाम छिंदति । अथवा फुसति फुसमाणो चेव दुक्खं उप्पादेति, किं पुण छिज्जमाणे ? चउत्थे दंडे 4 ॥ 698 ॥ द्वितीय(mU0)[1] अहावरे पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडे त्ति आहिज्जति, से जहाणामए केइ । श्रुतस्कन्धे पुरिसे माईहिं वा पिईहिं वा भातीहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहिं वा सद्धि । द्वितीयसंवसमाणे मित्तं अमित्तमिति मन्नमाणे मित्ते हयपुव्वे भवति, दित्त्त्थीविस्स्प्रियासियाद्ण्द्दे। मध्ययनम् [2] से जहा वा केइ पुरिसे गामघायंसि वा णगरघायंसि वा खेड0 कब्बड0 मडंबघातंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघातंसि वा सन्निवेसघायंसि वा निगमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुव्वे भवै, दिट्ठीविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं । सावज्जे त्ति आहिज्जति, पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडे त्ति आहिते । ( सूत्र 699) (cU0) अहावरे पंचमे दंडे0 / ' से जहाणामए केइ पुरिसे मादीहिं वा पितीहिं वा, नित्यमात्मनि गुरुषु ॥ 107 ॥ 1. अहावरे पंचमे दंडसमादाणे....मूले । 2. माईहि-मूले।
Page #129
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 108 ॥ च बहुवचनम्' अहवा माईहिंति मातिसवत्तीणीओ मातुसियातो पितुस्सिताओ गिहिताओ, पितीहिंति पितृव्यादयः द्वितीयपितवयंसा वा । सेसाणि भातिमादीणि । मित्तं अमित्तंति ग्गहणा एते चेव पव्वहिदा मायादीया गहिता. तेसिं एगतरं । / श्रुतस्कन्धे वा, रातो वा खण्णखणौ त्ति काउं घरं अतितं वा नितं वा मित्तं वा अमित्तमिति । मित्ते वधितपुव्वेत्ति । सांदृष्टकं - दितीय। क्रियते । अत्थि केइ वधितपुव्वे भवति । अजाणतो दृष्टेविपर्यासः । दिट्ठिविप्परियासिया । से जधा केइ पुरिसे मध्ययनम् Ri गामघातंसि वा रातो वा वियालंसि वा दिवसतो वा तावद्भ्रान्तलोचनः अतेणं तेणंति अतेणे हतपुव्वे भवति । आसण्णे वा असिमादिन्नो। जति दिट्ठीविपज्जासो ण होतो ण मार्ण्तो। तस्स तं सावज्जेत्ति पंचमा किरिया । दण्डो घात इत्यनर्थान्तरम् । स तु पराश्रयं दण्डं समादियति एभिरिति दंडसमादाणे । इदाणि प्रायेण आत्माश्रयाणि । ण च एकान्तेन तेसु परस्स ववरोवणं भवति, तधावि कम्मबंधो भवति त्ति काउं किरियाट्ठाणाणि वुच्चंति । आदिल्लाइं पुण। किरियाट्राणत्तेवि सति दंडसमादाणे त्ति वि सति दंडसमादाणा वच्चंति 5 ॥ 699 ॥ | (mU0) अहावरे छ? किरियाठाणे मोसवत्तिए त्ति आहिज्जति, से जहानामए केइ पुरिसे आयहेउं वा ॥ 108 ॥ नायहेउं वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति, अण्णेण वि मुसं वदावेति, मुसं वयंतं पि
Page #130
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 109 ॥ अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, छटे किरियाटाणे मोसवत्तिए त्ति आहिते । (सूत्र 700) (cU0) अहावरे छटे किरियट्ठाणे मोसवत्तिएत्ति0 / ' से जहाणामए मोसवत्तिए आतहेतुं वा सहेतुं वा सहोढोवि कोइ चोरो गहितो अवलवति णाहं चोरोत्ति । णायहेतुंति पुत्तो वा से अण्णो वा से कोइ ण एस चोरो णो पारदारिओ दासभत्तगादीपरिवारो । सई मुसं । अण्णेणं ति मोसोवदेसं करेइ एवं तुम भणेज्जासि । कूडसक्खी वा करेति । अण्णं वा अणुजाणंति तं चेव, भणति-सुट्ठ तुज्झेहिं अवलत्तं । योगत्रिककरणत्रिकेण 3 सावज्जेति छ? | किरि[e](yA0) 6 ॥ 700|| (mU0) अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिज्जति, से जहाणामए केइ पुरिसे आयहेउं वा जाव परिवारहेडं वा सयमेव अदिण्णं आदियति, अण्णेण वि अदिण्णं आदियावेति, अदिण्णं आदियंतं अण्णं समणजाणति, एवं खल तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, सत्तमे किरियाठाणे । 1. किरियात्त्त्थान्ने-मूले। ॥ 109 ॥
Page #131
--------------------------------------------------------------------------
________________ Ri अदिण्णादाणवत्तिए त्ति आहिते । (सूत्र 701) श्रीसूत्रकृताङ्ग द्वितीयचूर्णिः । (cU0) अहावरे सत्तमे किरियाठाणे अदिन्नादाणवत्तिएत्ति0 / ' से जधाणामए आतहेतुं अहमे तुं] (तं) श्रुतस्कन्धे ॥ 110 ॥ हरितं [इस्सामि] परि जिस्सामि इति एवंणेति । अगारपरिवारहेतुं वा हरति । योगत्रिककरणत्रिकेण सावज्जेत्ति सत्तमे द्वितीयकिरि0 7 ॥ 701 ॥ मध्ययनम् । (mU0) अहावरे अट्ठमे किरियाठाणे अज्झत्थिए त्ति आहिज्जति, से जहाणामए केइ पुरिसे, से णत्थि । णं केइ किंचि विसंवादेति, सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविटे करतलपल्हत्थमुहे अट्टन्झाणोवगते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया असंसइया चत्तारि ठाणा एवमाहिज्जंति, taM0-कोहे माणे माया लोभे, अज्झत्थमेव कोह-माण-माया-लोहा, एवं खलु त्स्स्। तप्पत्तियं सावज्जे ति आहिज्जति, अट्ठमे किरियाठाणे अज्झथिए त्ति आहिते । (सूत्र 702) | (cU0) अहावरे अट्ठमे अज्झथिए । ' से जधा0 केइ पुरिसे णत्थि णं विसंवादेति । यो हि यद्विवक्षुश्चिकीर्षुर्वा ॥ 110 ॥ 1. अहावरे अट्ठमे किरियाठाणे अज्झत्थिए त्ति आहिज्जति, से.....-मूले ।
Page #132
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 111 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् दित्सुर्वा कस्यचित् किञ्चित् स यदा अन्येन अपदिश्यते एवं कुरु ब्रूहि वा असंवादेहि । स एवं विसंवादितो संतो - दिज्जंतो पुण कोइ रुस्सति कोइ तुस्सति । ण एवं कोइ विसंवादेति । सयमेव अज्झत्थि[एत] (यत्ते)ण हीणे दीणे । अथवा समित्येकीभावे सम्यग्वादः । विसंवादः क्षेपः प्रपञ्चः, अन्यद् वा किञ्चिदप्रियं वचनं, काममप्रियमुक्तस्य कोपः । स एवं (a)विसंवादितोवि अकस्मादेव हीणेत्ति हीणे सरीरातो ओयातो छायातो वपूउवचयातो, दीणो णाम अकृपणोऽपि सन् कृपणवत् संहृतोऽवतिष्ठते । दुट्ठोत्ति अकृतापकारस्यापि प्रदुष्यते । दुष्टमनाः इष्टविषयप्रार्थनाभिमुखं हि मनः तदलाभे अपहतं भवति, अभिहतमित्यर्थः । मनसा च सङ्कल्पः मनःसङ्कल्प: चिन्ता जाव [ज्झं](झि)(या)ति तस्स णं आत्मानमधिकृत्य वर्तते आध्यात्मिका अध्यात्मे संश्रिताः अज्झत्थसंसइया । अथवा मुक्तसंसयमेव समानदीर्घत्वे कृते अज्झत्थिया असंसइया, अहवा संशयः अज्ञाने भये च । संशयं कुर्वन्तीति संशयिता । कसाएहिं कषायावृत्तमतिर्न किञ्चिज्जानीते, भयं चास्य इह परत्र च भवति । चत्तारि, तं जधा-क्रोधं 4 / अप्पणो कुज्झति । अगम्मं वा गंतुं । वाया दुरुत्तरं वा कातुं अप्पणो चेव रुस्सति । रुट्टो ओहतमणसंकप्पो ॥ 111 ॥ 1. अस्सवादेहि-A,B,C,D.EE.GH,II 2. क्रोधे-मूले।
Page #133
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 112 / / | अज्झत्थमेव कोहमाणा । सिस्सो पुच्छति - एते कोधादी अज्झत्था जाता किं अज्झत्थं भवति ? उप्पतिमाणं भावाणं उभयथा दृष्टत्वात्संशय: / तत्र तावत् तन्तुभ्यः पटो जात: न तन्तुप्रत्याख्यानाय भवति । गोलोमाविलोमभ्यो दूर्वा । जाता कारणविलक्षणा भवति । एवमध्यात्मा क्रोधाद्या जाता किमध्यात्मं भवति पटवत्स्वकारणादनन्यत्वे आहोश्चि(d) दूर्वा यथा स्वकारणेभ्योऽन्या । एवमध्यात्मं कषाया अध्यात्मव्यतिरिक्ता वा भवन्तीति संदेह: ? उच्यतेकषायास्तावन्नियमादध्यात्मं (अध्यात्मं) तु स्यात् कषायाः स्यादन्यत् खदिरवनस्पतिवत् च । कथं ? येनाकषायस्यापि अध्यात्मं भवतीति । कथं ? 'काए विदु अज्झप्पं' अकषायस्यापि कायवाङ्मनोयोगा भवन्तीति कृत्वा । तेनाध्यात्मं भज्यते इति । निराश्रयकषायवतो हि कषायिणश्च । एवं खलु तस्स तप्पत्तियं0 अट्ठमे कोवपत्तिएत्ति आहिते 8 ॥ 702 ॥ ( mU0 ) अहावरे णवमे किरियाठाणे माणवत्तिए त्ति आहिज्जइ, से जहाणामए केइ पुरिसे जातिमदेण । वा कुलमदेण वा बलमदेण वा रूवमएण वा तवमएण वा सुयमदेण वा लाभमदेण वा इस्सरियमदेण वा 1. अज्झथिए- मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 112 ॥
Page #134
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 113 ॥ पण्णामदेण वा अन्नतरेण वा मदट्ठाणेणं मत्ते समाणे परं हीलेति निंदति खिसति गरहति परिभवै । अवमण्णेति, इत्तरिए अयमंसि अप्पाणं समुक्कसे, देहा चुए कम्मबितिए अवसे पयाति, तं जहा-गब्भातो द्वितीय श्रुतस्कन्धे । गब्भं, जम्मातो जम्मं, मारातो मारं, णरगाओ णरगं, चंडे थद्धे चवले माणी यावि भवति, एवं खलु त्स्स्। द्वितीयतप्पत्तियं सावज्जे त्ति आहिज्जति, णवमे किरियाठाणे माणवत्तिए त्ति आहिते । (सूत्र 703) मध्ययनम् __ (cU0) अहावरेणवमे किरियाणे मान्न्व्त्तिएत्तिः|' से जधा केइ पुरिसे जातिमएण वा अहं जात्यादिविशिष्टः । असङ्कीर्णवर्ण उत्तमजातीयताऽन्येष्वपि विभाषा, 'अण्णतरेण mateNaM'ti, णत्थि एतेहितो अट्ठहितो मदट्ठाणेहितो । - अण्णं मयट्ठाणं । चरित्तं अत्थि । किंतु संजोगा कायव्वा, तं जधा-जायमयमत्ते णामेगे (णोकुलमयमत्ते कुलमयमत्ते णामेगे णो जाइमयमत्ते.) जातिमदमत्तेवि कलमदमत्तेवि एगे, णो जातिमदमत्ते णो कलमदमत्ते सोवि अवत्थं । आदिल्ला । तिण्णि भंगा घेप्पंति । एवंजातीए सेसावि पदा भयितव्वा । दुगसंजोगो गतो । तिगतिगसंजोगो एगो जातिमदमत्तोवि । कुलमदमत्तोवि बलमदमत्तोवि । एवं चउक्कगपंचगछक्कगसत्तगाट्ठगसंजोगा कायव्वा बुद्धिविभवेण जाव ॥ 113 ॥ | 1. किरियाठाणे-मूले । 2. जहाणामए-मूले । 3. मदट्ठाणेणं मूले । 4. अठेहितो-B,DI
Page #135
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 114 ॥ परं हिलति । परो णाम यो जात्यादिहीन: अतुल्यजातीयस्तं हीलयति लज्जावेति । एवं जाव अणिस्सरं दुर्गतं । हील्य्ति। निन्दितो नाम परजात्यादिन्यूनसमुत्थः आत्मसमुत्थो मनस्ताप: / जहा इमो वराओ हीणजातिओ दुग्गतओ । वेत्ति । मा मेरिसओ कोइ कुलो [भो] (हो)ज्जा । जोवि केणै मदेण विसिट्ठो तंपि णं जिंदति । सव्वगं णाम मेहितो। | सो बलिओ रूविओ अ तथावि दुजातीओत्ति कात् श्मशानसुमना इव वर्म्यः । एवं सव्वे संजोगा भान्नित्व्वा। गरहा णाम परेसिं पागडीकरणं, एस दुज्जातीओ चंडालो डुबो चम्मारादि वा। परिभवो णाम आत्मनो जात्यादिमदावष्टम्भात् तद्धीनेषु परेषु अवज्ञां करोति, वृद्धेष्वपि अनभ्युत्थानं न्यूनमासनं असक्कारिताहारादिप्रदानमित्यादि । इत्तरिओ अल्पप्रत्ययः । इत्वरमित्यल्पतरोऽयमस्मात् जात्यादिभिः अस्मादहं जात्यादिभिर्महत्तर इति । अप्पाणं विउक्कसेइ । विविधं विशिष्टं वा आत्मानं विउक्कसतीति अप्पाणं विउक्कस्से । सो पुण किं जाणइ वराओ? एतानि जात्यादीनि मदस्थानानि इहैव भवन्ति नान्यत्रेति । अथवा बलरूपतपःश्रुतलाभैश्वर्येभ्य इहापि कदाचिद् भ्रश्यते, किं पुनः परत्र? तद्यदि अत्यन्तं जातिमदादीनि भवन्ति तो किं त्थ मज्जितव्वं? इतो पुण देहतो चुतो कम्मवितिओ अवसो प्याति। | 1. हीलेति-मूले । 2. निंदति खिसति गरहति-मूले । 3. समुक्कसे-मूले । 4. देहा चुए कम्मबितिए अवसे पयाति-मूले । 114 ॥
Page #136
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 115 ॥ | तासु तासु उच्चनियतासु गतिसु उपपद्यत इत्यर्थः । रंगनट इव, सो चेव राया भवति, सो चेव राया भवित्ता सो च्चेव दासः, सो च्चेव इत्थीवि, को वा तस्स माणो? एवं जीवोवि एगता ख्त्तिओ। अथवा यत्र परवशता तत्र को मानः? स च कर्मवशेन एवं गब्भातो गब्भं गब्भातो अगभं अगब्भाओ गब्भं अगब्भातो अगभं, मणुस्सपंचेंदियाणं गब्भो सेसाणं अगब्भो । 'जम्मातो जम्मं' एवं एक्क्भ्ण्गो। 'णरगाओ णरगं' चतुब्भंगो । यावत्स्वकर्मवशादेव सुखी । | भवति दुःखी वा । मृतश्च कर्मभिरेव शोभनामशोभनां गति नीयते, उक्तं हि-'आकडणं कर्म, कर्मणं विकड्डति0' ( ) इति । एतदभावे उत्कर्षापकर्षों को नाम ? जो पुण मानी तस्स अवमाणितस्स रोसो भवति । तेनोच्यतेऽचंडे थ्द्धे|' चंडो कोधीत्यर्थः । जात्यादिधर्मस्तब्धः । अवमाणितो णियमा रुस्सति । रुट्ठोऽपि माणंपि करोति । तेन क्रोधमानयोनित्यमन्योऽन्यसाचिव्यता । चवले नाम अगंभीरे । मुहत्तेण अवमाणितो रुस्सति थरथरेति अक्कोसति । | जात्यादिभिरात्मानं प्रशंसति मानी यावि भवति । चशब्दः पूरणे । अपिः स्म्भाव्ने। माणी अवमाणितो चंडो चवलो च भवति । एवं तस्स माणदोसा सावज्जे ति । णवमे किरियाटाणे 9 ॥ 703 / / प्र्॥115 ॥ | 1. एतद्भावे-11
Page #137
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 116 ॥ (mU0 ) अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिज्जति, से जहाणामए केइ पुरिसे । मातीहिं वा पितीहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूयाहिं वा सुण्हाहिं वा सद्धि संवसमाणे तेसिं अन्नतरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं वत्तेति, तं जहा- सीतोदगवियडंसि वा कार्य ओबोलित्ता भवति, उसिणोदगवियडेण वा कार्य ओसिंचित्ता भवति, अगणिकाएण वा कायं उड्डहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तयाइ वा कसेण वा छिवाए वा लयाए वा पासाइं उद्दात्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य आउट्टित्ता भवति, तहप्पकारे पुरिसजाते संवसमाणे दुम्मणा भवंति, पवसमाणे सुमणा भवंति, तहप्पकारे पुरिसजाते दंडपासी दंडगुरुए दंडपुरक्खडे अहिए इमंसि लोगंसि अहिते परंसि लोगंसि संजलणे कोहणे पिट्ठिमंसि । यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिते । (सूत्र 704 ) द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 116 ॥
Page #138
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 117 ॥ ( cU0 )' `अहावरे दसमे मित्तदोसवत्तिएत्ति आहिए । से जहाणामए केइ पुरिसे मातीहिं वा पितीहिं वा' जाव 'सुहाहिं वा' संवसमाणे तेसिं अण्णतरेत्ति (अवराध) वाइए वा, अवराधवाइए ताव अक्कोसो वा पच्चूसरो । वा प्रतीपभणनं संदिट्ठो वा भणति वधमित्तं वा वग्घादिआउ वाकरेति हिकारेति वा धिक्कारेति वा कारण हत्थेण वा संघट्टेत्ता उवकरणे वा कम्हियी भिण्णे वा एवमादि लहुसओ-अल्प इत्यर्थः । सीतोदगे वा कार्य उवलेत्ता भवति । हेमंतरातीसु । उसिणोदगवियडेण वा कायं उस्सिचित्ता भवति । वियडग्रहणा उसिणतेल्लेण वा उसिणकंजिएण वा । अगणिकाएण वा उम्मुएण वा तत्तलोहेण वा कार्य उड्डहित्ता भवति । कडएण वा वेढेतुं पलीवेति । सो चेव कडग्गत्ति वुच्चति । आह - 'हिंसास्त्रवा केशव ! मायया वा, विषेण गोविन्द ! दिवाग्निना वा छिज्जति सेसओ क्सो|' ( ) सेसं कंठ्यं । उद्दालेतित्ति चम्माई लंबावेति । दंडोत्ति लौडओ । अट्ठित्ति कोप्परं । | तेन खीलं देति । अंगुट्टंगुलितलसंघातो मुत्त्त्थी। लेलू लेडुओ लोलावयति प्रहारेणेति लेलू । कवालं vNskpprmityrthH| 1. अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिज्जति मूले । 2. सुहाहि वा सद्धि संवसमाणे मूले । 3. अण्णतरंसि-मूले । 4. वग्घाहिआउ-C । 5. उद्दालेत्ता - मूले । द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 117 ॥
Page #139
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 118 ॥ 'कुटुयतीति आउट्टेति । तधप्पगारे पुरिसे संवसमाणे दुहिता भ्व्ण्ति। त एव यथा माजर प्रोषिते मूषिकादी सत्था सुहं । सुहेण विहरंति एवं तंमि पवसिते वीसत्था घरेविया पाडिवेसिया वा णागरगा गामेल्लगा वा, सव्वो वा जाणवतो । वीसत्थो स्वकर्म्मधर्म्मानुष्ठायी भवति । तधप्पगारे ऽदंडगरुओ ऽत्ति वधति वारंभति वा सव्वस्सहरणं वा करेइ हत्थच्छिन्नाती व करेति णिव्विसयं वा करेति । 'दंडपुरक्खडे ऽत्ति वा दण्डं पुरस्कृत्य राया अयोइल्ला एगट्ठावेति, | आउइल्लगावि दण्डमेव पुरस्कृत्य करणे णिवेसेन्ति । सव्वालिए ववहरंति, अप्पणो चेव अहिते अस्स लोगंमि । कथं ? किंची दंडेति सो णं मारेति, अहवा पुत्तं अण्णं वा से णिएल्लगं मारेइ वा अवहरति वा अण्णं वा किंची अप्पियं करेति तस्स घरं वा से डहति सस्साणि वा चतुप्पदं वा से किंची गोणं वा अस्सं वा हत्थि वा घूरेति । अवहरेति वा 2 / अह ते परलोगंमि एवमादिएहिं पावेहिं कम्मेहिं सुबहुं पावं कम्मं कलिकलुसं समज्जिणित्ता । णरगतिरिक्खजोणीसु वा सुबहुं कालं सारीरमाणसाई पच्चणुभवंति । संजलणेत्ति संजलति यथाऽग्निः, | भस्मोपधायीत्वानुयोगादेवं सोऽपि लहुसएवि अवराधे खणे 2 संजलतीति स्ण्ज्ल्न्नो। परं च संजालयति दुक्खसमुत्थेण 1. कुद्द्द्द्य्तीति-J|, 2. तहप्पकारे पुरिसजाते संवसमाणे दुम्मणा भवंति - मूले । 3. दंडगुरुए-मूले । 4. अहिए इमंसि लोगंसि-मूले । द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 118 ॥
Page #140
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 119 ॥ रोसेण, संजलण एव य कोधणो वुच्चति, एगट्ठिता दोवि, परं च अवगारसमुत्थेण दुक्खुप्पादेण कोपयति, एवं ताव । उरंउरेण सयं करोति कारवेइ वा। अण्णो पुणो सयं असमत्थो रुट्ठोवि संतो परस्स दुक्खं उप्पाएतुं पच्छा से रायकुले द्वितीय श्रुतस्कन्धे वा अण्णत्थ वा पट्ठीमंसं खायति चोपनयतीत्यर्थः । पृष्ठिमांसं खादतीति पित्त्त्थिम्ण्सिओ। एवं ताव अधालहूसए अवराधे द्वितीयजो एरिसं दंडं वत्तयति सो महंते अवराधे दारुणतरं दंडं वत्तेति । कहं ? पुत्तदारस्सेव यथोक्तानि दंडस्थापनानि । मध्ययनम् शीतोदकादीनि अवि रोसेण सयं करोति वा कारवेति वा । एवं पुण केयी दोसवत्तियं अट्ठमं किरियट्ठाणं भाणितुं पच्छा है। भणंति परदोसवत्तियं णवमं किरियाणं पच्छा माणवत्तियं दसमं किरियवाणं । एवं खलु तस्स सावज्जेत्ति दसमे किरियट्ठाणे ॥ 704 ॥ | (mU0) अहावरे एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिज्जति, जे इमे भवंति-गूढायारा मतमोकासिया उलूगपत्तलहुया पव्वयगुरुया, ते आरिया वि संता अणारियाओ भासाओ विउज्जंति, अन्नहा । संतं अप्पाणं अन्नहा मन्नंति, अन्नं पट्टा अन्नं वागरेंति, अन्नं आइक्खियव्वं अन्नं आइक्खंति । से जहाणामए ॥ 119 ॥ 1. पिट्ठिमंसि-मूले । 2. तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति दसमे किरियाठाणे....मूले ।
Page #141
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 120 ॥ केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं णीहरति, णो अन्नेण णीहरावेति, णो पडिविद्धंसेति, एवामेव । द्वितीयनिण्हवेति, अविउट्टमाणे अंतो अंतो रियाति, एवामेव माई मायं कट्ट णो आलोएति णो पडिक्कमति णो । श्रुतस्कन्धे जिंदति णो गरहति णो विउति णो विसोहति णो अकरणयाए अब्भुट्ठति णो अहारिहं तवोकम्मं पायच्छित्तं । द्वितीयपडिवज्जति,मायी अस्सि लोए पच्चायाड,मायी परंसिलोए पच्चायाति, निंदं गहाय पसंसते, णिच्चरति, मध्ययनम् ण नियमृति, णिसिरिय दंडं छाएति, मायी असमाहडसुहलेसे यावि भवति, एवं खलु तस्स तप्पत्तियं । सावज्जे त्ति आहिज्जइ, एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिते । ( सूत्र 705) (cU0) से जे इमे भवंति गूढायारा 'गुहू संवरणे' (पा.धा. भ्वादि 921) गूढो आचारो जेसिं ते गूढायारा, यथा गलगत सोद्धिलचारो वा णाणाविधेहिं उवाएहिं वीसंभं जणयितुं पच्छा मुसंति वा मारेंति वा, जधा पज्जोएण । अभयो दासीहिं ह्रावितो। तमो तिमिरमन्धकार इत्यनर्थान्तरम्, यथा नक्तञ्चराः पक्षिणः रत्तिं चरंति अदृश्यमानाः केनचित् एवं तेवि चोरपारदारिया तमसि कायचेष्टां कुर्वन्तीति त्मोकाइया। उलूगपत्तलहुएत्ति उलुका:-पक्षिणः, 120 ॥ | 1. हारावितो-D। 2. तमोकासिया-मूले । 3. उलूग्प्त्त्ल्हुया-मूले।
Page #142
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 121 ॥ पात्यतेऽनेनात्मानमिति पत्रं पिच्छमित्यर्थः, जहा तं उलुगपत्तं तणुएणावि वातेण चालिज्जति वा उच्छिल्लिज्जति वा । द्वितीयउक्खिप्पति वा एवं लहुगधम्मो जेणकेणै लंचेण गुरुएवि कज्जे उच्छिल्लिज्जति । पव्वतगरुएत्ति जहा पव्वतो । श्रुतस्कन्धे । गाढावगाढबद्धमूलो संवट्टगवातेणावि ण सक्केति चालेउं वा उम्मूलेउं वा एवं सोऽपि मायावी मुसावओ जत्थाणेण द्वितीयलंबो गहितो जं वा असंतेणवि अभियोगेण विणासेतुकामो तत्थ अण्णेहिं अब्भत्थिज्जमाणो वा अवि पादपडणेहिं । मध्ययनम् ण सक्कति उच्छल्लेतुं । आरियावि संता अणारियाहि विउंटंति । आयरिया खेत्तारियादी, आरियभासाहिं गच्छ भण भुंज एवमादिएहिं । एते चेवत्थ कलादतालाचरचोरादी आत्मीयपरिभाषाछम्मएहि भणंति । मा परो जाणीहीति । / अजाणतो सुहं vNcijji। अण्णं पुट्ठा आम्रान् पृष्टः कोवि चारान् कथयति । एवं कोइ सोद्धिलाए गावीओ पंथे हिरंतो कुढिएहिं णाहं चोरोत्ति [वि] (व)दमाणो गहितो । राउलं नीतो । कारणिएहिं पुच्छिओ भणति-णाहं चोरो, पहिओत्ति । अमुगत्थ पट्ठितो । कधवि समावत्तीए गावीणं पिट्ठतो संपत्तमेत्तो चेव गहितो । अधवा कस्सइ किंची । | आसिआडितं । पच्छा सो तं चोरं किंची भणति-अवस्सं एतं अमगेण हितं भविस्सति । सो य तं जाणंतोवि जधा तेण ॥ 121 ॥ 1. उच्छल्लिज्जति-J32. उच्छ्ल्लिज्ज्ति-J। 3. पव्वयगुरुया-मूले । 4. मुसावाई-J15. अणारियाओ भासाओ विउज्ज्ति-मूले।
Page #143
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि : ॥ 122 ॥ हितंति भणइ - अमुगेण हितं अण्णेण वा एवमादि अण्णं वागरेति । अण्णहा संतं अप्पाणं अण्णधा दंसेतित्ति । जहा गलागर्त्ता णाणाविहेहिं पासंडवेसेहिं अपरं वंचेति । एवं चारिगावि चारेंति, अण्णधा आइक्खति । जहा पुट्ठो केणै कोसि तुमं ? मोढेरगातो आगतो भवान् ? सो भणति - णाहं मोढेरगातो । भ्व्द्ग्रामादायातो। विक्कंतो वा पुच्छइ कोति अज्जो ! ऊणं भणति । किणंतो अधियंतो । एवं कूडकरिसावणं च्छेयं कूडगंति । से जहा वा केइ पुरिसे अंतोसल्ले मा मे दुक्खाविज्जिहित्ति कंटं णो सयं णीहरति विज्जेण अण्णेण वा ण णीहरावेति । णो पलिविद्धं अण्णेणं ति नान्येन । केनचित् ओसण कोसेति । केणै वा पुट्ठे दुब्बलो ? ण एतेण एस वणे पौणतित्ति । मा ससल्लो अज्जवि होज्जा पच्छा एव्मेव्ण्ति। जहा से सयं णो उद्धरति एवमेव अण्णेणवि पुट्ठो वेदणाभीतो णत्थि सल्लोत्ति [गि] (णि) न्न्हाइ। अविउट्टमाणेत्ति परेण पुट्ठो अपुट्ठो वा अणालोएमाणो । तेनान्तर्गतेन दुःखेन पोल्लरुक्खो विव अन्तर्गतदावाग्निना अंतो अंतो ज्झोसियाति । एवं एत्थ णं पारदारिगादिविरहेणं तप्पंति । अलब्भमाणो पोल्लरुक्खो विव अन्तर्गतपातक: अंतो अंतो झियाति, आह हि - 'तं मित्रमन्तर्गतमूढमन्मथं0 / ' ( ) एष दृष्टान्तोऽयमर्थोपनय:-एवमेव मायी मायां कट्टु चोरो वा अचोरो अण्णो 1. आइक्खितव्वं ति - GII 2. जहाणामए मूले । द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 122 ॥
Page #144
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 123 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् । वा पुच्छिज्जंतोवि णो आलोएति । लउत्तरिओवि किंचि मूलगुणातिचारं वा उत्तरगुणातिचारं वा कट्ट णो आलोएति । / आलोचना आख्यानं । प्रतीपं क्रमणं प्रतिक्रमणं । निन्दा आत्मसन्तापे । गरहा परेसि वा । तस्मात् स्थानात् निर्वर्त्तनं विउट्टणं णो आधा[व]रिहं । जं जस्स अवराहस्स अणुरूवं पायच्छित्तं लोगे वेदे वा । लोके तावत् अगम्यं गत्वा । अमद्यपो वा मद्यं पीत्वा, णिव्विसओ वा, मांसं व खाइत्ता माणवधम्मकोविताणं उवढेति जाव पच्छित्तं । वेदे वि किञ्चित् । अतिचारं पलंडुभक्खणादि कृत्वा मद्यं वा पीत्वा सद्यः पतति माण्सेन्0|'( ) अध्यापकानामालोचयति । जाव पच्छितं । समये वि स्वाम्नायविरुद्धं कृत्वा सयाणं सयाणं गुरूणं आलोएति । लोगुत्तरेवि एवं चेव णो आधारिधं । मायी अस्सि लोये मणुस्सलोए, जो ताव गृहस्थो मायी सो कदाई उस्सण्णवादो सो वा इमं लोगं ण चेव लभति, परलोगे णरगतिरिक्खजोणिएसु A[प्पणो] (णे)गसो पच्चायाति । जै कोइ उस्सण्णदोषत्वात् अस्सि चेव लोगे पच्चायाति, देवलोगंपि णो लभति, कुतो मोक्खो ? अणालोइए अपडिक्कंतो वा सम्मदिट्ठी जाव णो सिज्झति । परलोए। पच्चायाति, देवलोक इत्यर्थः । किं पुण? स एवं मायी । निंदागरहा निंदनीया मिथ्या । उक्तं हि-'अमायमेव 1. णो अप्पणो आलोएति-मूले। ॥ 123 ॥
Page #145
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 124 ॥ | सेव्ते|'( )मायी च निन्द्यते लोकेन इत्यर्थः । आत्मानं प्रशंसतीति, सेविता च मए असुद्धं वंचेति अप्पणो तुस्सति, द्वितीयआह हि-'येनापत्रपते साधुरसाधुस्तेन तुस्स्य्ति|'( )णिगरति यदा मायिना परो वंचितो भवति तदा लब्धपसरो श्रुतस्कन्धे अधियं चरतीति णियरतीति, णो णियट्टति-न निवर्त्तते तस्मात् प्रसङ्गात् । उक्तं हि-'करोत्यादौ तावत् । '( ) द्वितीयणिसिरियदंडो नाम हरणे माहणाणं वा तं कातुं छादेति, ण करेमित्ति, अण्णस्स वा उवरिं छुभति । मायी असमाहडलेस्से । मध्ययनम् हेट्ठिल्लाओ तिण्णि असमाहडलेस्साओ, सम्यग्भिः त्रियोगैरात्मन्याहता असमाहडाओ, उवरिल्लाओ तिण्णि सुसमाहडाओ, | एवं खलु तस्स मायिस्स असमाहडलेसस्स सावज्जेत्ति आहिते । एक्कारसमं किरियट्ठाणं 11 / / 705 ॥ (mU0) अहावरे बारसमे किरियाठाणे लोभवत्तिए त्ति आहिज्जति, तं जहा-जे इमे भवंति आरणिया । आवसहिया गामंतिया कण्हुईराहस्सिया, णो बहुसंजया, णो बहुपडिविरया सव्वपाण-भूत-जीव-सत्तेहिं, ते अप्पणा सच्चामोसाइं एवं विउंजंति-अहं ण हंतव्वो अन्ने हंतव्वा, अहंण अज्जावेतव्वो अन्ने अज्जावेयव्वा, अहं ण परिघेत्तव्वो अन्ने परिघेत्तव्वा, अहं ण परितावेयव्वो अन्ने परितावेयव्वा, अहं ण उद्दवेयव्वो अन्ने 1. णिच्चरति-मूले । 2. ण-मूले । 3. असमाहडसुहलेस्से-मूले । ॥ 124 ॥
Page #146
--------------------------------------------------------------------------
________________ उद्दवेयव्वा, एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिता गरहिता अज्झोववण्णा जाव वासाइं चौपंचमाई श्रीसूत्रकृताङ्ग द्वितीयछद्दसमाइं अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नतरेसु आसुरिएसु। चूर्णिः श्रुतस्कन्धे ॥ 125 ॥ | किब्बिसिएस ठाणेस उववत्तारो भवंति, ततो विप्पमच्चमाणा भज्जो भज्जो एलमयत्ताए तमयत्ताए द्वितीयजाइमूयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दुवालसमे किरियाठाणे मध्ययनम् लोभवत्तिए त्ति आहिते । इच्चेताई दुवालस किरियाठाणाई दविएणं समणेणं वा माहणेणं वा सम्म । सुपरिजाणियव्वाइं भवंति । ( सूत्र 706) Ra (cU0) अधावरे दुवाल्स्मे|' एताणि प्रायेण गृहस्थानां गतानि एक्कारस किरियात्त्त्थान्नान्नि। इमं पुण पासंडत्थाणं बारसमं किरिया0 / तेनोच्यते-'जे इमे भवंति आरण्णिया । ' अरण्णेसु वसंतीत्यारण्णिया तावसा, ते पुण केइ रुक्खमूलेसु वसंति । केइ उदएसु । आवसधेसु व्स्ण्तीत्याव्स्धिगा। अन्तिकमभ्यासे ग्रामस्य ग्रामयोर्वा ग्रामाणां वा अंतिए वसंतीति [ग्रामाणियं] (ग्राम)तिया, ग्राममुपजीवन्तीत्यर्थः । कण्हुयिरहस्सिरत्ति, 'रह त्यागे' (पा.धा. ॥ 125 ॥ 1. बारसमे-मूले । 2. क्न्न्हुईराह्स्सिया-मूले।
Page #147
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 126 / / | भ्वादि 732), किञ्चिद्रहस्यं एषां भवति यथा होमं मन्त्राश्च आरण्यगं वा इत्यादि सर्वे वेदा। एषां रहस्यं येनाब्राह्मणाय न दीयते । 'णो बहुसंजता' णो बहएस जीवेस संजता । पंचिदिए जीवे ण मारेंति । एगिदियमूलकन्दादिउदयं द्वितीय श्रुतस्कन्धे अगणिकायं च वधेति । संयमो नाम यत्नः । विरती वेरमणं जहा मए अमुओ ण हंतव्वोत्ति । पच्छा तेसिं चेव जेसु विरतो द्वितीयतेसु जतणं करेति, मा ते मारेस्सामित्ति, अथवा संजमो विरती एगट्ठा । सव्वपाण जाव सत्तेहिं । ते अप्पणो सच्चामोसाइंस मध्ययनम् पखंजंति । सच्चं मोसं कतं, तं जधा-अहं न हंतव्वो अण्णे हंतव्वा । ब्राह्मणा न हन्तव्याः । ब्राह्मणघातकस्य हि न सन्ति । लोकाः । शूद्रो हन्तव्यः । शूद्रं मारयित्वा प्राणायाम जपेत विहमितिकां(?) वा कुर्यात् किञ्चिद्वा दद्यात् । अनस्थिकानां सत्त्वानां शकटभरं मारयित्वा ब्राह्मणं भोजयेत् । हणणं-पिट्टणं । आज्ञापनं अमुगं कुरु अमुगं देहि चेत्येवमादि । | परितावणं-दुक्खावणं, परिघेत्तव्वंति दासमादी परिगेण्हति । उद्दवणं-मारणं । जहाऽतिवातातो अणियत्ता तधा । मुसावादादिण्ण0 3 / जधा एतेसु आसवदारेसु अणियत्ता । एमेव इत्थिकामेसु। अण्णे सद्दादयो कामा। तेहि सव्वेहितो वि इत्थिकामा भारिया, उक्तञ्च -'मूलमेयमहम्मस्स0 / ' ( द.वै.225) आह च-'शिश्नोदरकृते पार्थ0 / ' ( ) ॥ 126 // 1. एवं विउंजंति-मूले । 2. अहं ण परिघेत्तव्यो अन्ने परिघेत्तव्वा, अहं ण परितावेयव्वो अन्ने प्रितावेय्व्वा-मूले।
Page #148
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 127 ॥ अधवा इत्थियासु सद्दादयो पंचवि कामा विज्जते इति । उक्तं च-'पुष्फफलाणंच rso0|'( ) मुच्छिता गिद्धा द्वितीयजाव अज्झोववण्णा जाव वासाइं चतुःपंच । चतुःपंचग्रहणं छसत्त जाव छद्दसमाई मज्झिमो कालो घितो। परेण श्रुतस्कन्धे कम्हा ण गहितो जाव वीस तीस सयंति वा? उच्यते, एते प्रायेण अण्णउत्थिया भुक्तभोगा अवच्चोपादानाई काऊणं द्वितीयपव्वयंति, भोगपिवासाए वा भोगे किच्चा हरंति जीवंति त्ति गतवया जाव अवच्चाई उप्पादेति । थोवंतियं ताव चेव । मध्ययनम् से वयो भवति । आह हि - 'या गतिः kleshdgdhaanaaN0|( ) तेन चत:पंचग्रहणं । उक्तं च-'सो घोररणमहा ( ) एवं ताव तेसिं थेरपव्वैताणं एस कालो उस्सग्गेण भ्न्नितो। पच्छा सत्तेण cev'vdisti॥ एतस्माद् यथोद्दिष्टात् अप्पतरो वा भुज्जतरो वा । एकं वा दो वा तिण्णि वा वासाइं घिताई। भुज्जतरो भवति दसण्हं परेण जाव सतं बाल्प्व्वितान्न्ण्। जहा सुगल(सु)तस्स, जणो णासि जाणा जा तो (?) एवं ताव ते पव्वैता अणियत्तभोगा, यथा शास्त्रोक्ताः, आधाकम्मं आहारो आवसधसयणाच्छादणस्नानगन्धमाल्यादिभोगा भुंजंति । त एवं अणियत्तकामा कालमासे कालं किच्चा अण्णतरेसु आसुरिएसु किब्विसिएसु जेसु सूरो णत्थि ट्ठाणेसु, ताणि पुण । अधे लोए सूरो णत्थि, तत्थ भवणवैवाणमंतरा देवा तेसूववज्जंति । किव्विसं कलुसं कल्मषं पाप्मित्य्न्र्थान्त्र्म्। ॥ 127 ॥
Page #149
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 128 ॥ किव्विसबहुला किदिवसिया, ततोवि किब्विसियातो विमुच्चमाणा जै किधवि अणंतरं परंपरं वा माणुस्सं लब्भंति तधवि dvitIya'elamUyattAe', एलओ जहा बुब्बुएति एवंविधा तस्स भासा भवति । तमोकाइयत्ताएऽत्ति जात्यन्धो भवति बालंधो श्रुतस्कन्धे वा। एवं खलु तस्स0 दुवालसमो 12 / इच्चेताणि दुवालसकिरि0 संसारियाणि प्रायेण मिथ्यादर्शनमाश्रित्य । दविओ द्वितीयरागदोसविप्पमुक्को समणेत्ति वा माहणेत्ति वा एग्त्तुण्। सम्मं पडिलेहितव्वाणि भवंति, ज्ञात्वा न कर्त्तव्यानीत्यर्थः ॥ 706 ॥ मध्ययनम् __(mU0 ) अहावरे तेरसमे किरियाठाणे इरियावहिए त्ति आहिज्जति, इहखलु अत्तत्ताए संवुडस्स अन्न्गार्स्स्। इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चार-पासवणखेल-सिंघाण-जल्लपारिट्ठावणियासमियस्स मणसमियस्स वैसमियस्स कायसमियस्स मणगुत्तस्स वैगुत्तस्स कायगुत्तस्स गुत्तस्स गुत्तिदियस्स गुत्तबंभचारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवातमवि अस्थि वेमाया सुहुमा किरिया 1. विप्पमुच्चमाणा भुज्जो भुज्जो-मूले । 2. तमूयत्ताए जाइमूयत्ताए-मूले । 3. इच्चेताई-मूले । 4. सुपरिजाणियव्वाई-मूले । ॥ 128 ॥
Page #150
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् - इरियावहिया नामं कज्जति, सा पढमसमए बद्धा पुट्ठा, बितीयसमए वेदिता, ततियसमए णिज्जिण्णा, सा श्रीसूत्रकृताङ्ग बद्धा पुट्ठा उदीरिया वेदिया णिज्जिण्णा सेयकाले अकम्मं चावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जे चूर्णि: ॥ 129 ॥ त्ति आहिज्जति, तेरसमे किरियाठाणे इरियावहिए त्ति आहिते । से बेमि-जे य अतीता जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंता सव्वे ते एताई चेव तेरस किरियाठाणाइं भासिंसु वा भासंति वा भासिस्संति वा पण्णविंसु वा पण्णवेंति वा पण्णविस्संति वा, एवं चेव तेरसमं किरियाठाणं सेविंसु वा सेवंति वा सेविस्संति वा । (सूत्र 707) (cU0) 'अहावरे तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिए|' ईरणं-ईर्या, ईर्यायाः पथश्च, तत्र जातं ईर्याप्थिक्म्। तत् कत्र भवति? उच्यते-'इहखल' इहेति इह प्रवचने खलु विशेषणे, नान्यत्र भवति । कस्य बध्यते? अत्तत्ताए आत्मभावः आत्मत्वं । आह-सर्व एवायं लोक आत्मार्थं प्रवर्तते? उच्यते, येनात्मनो निश्चयेनाहितं भवति । तद्ध्यनात्मवतां कर्म अशोभनश्चात्मा अनात्मैव लोकेनापदिश्यते । यो हि दुर्विहितो भवति स अनात्मैवापदिश्यते । | 1. किरियाठाणे-मूले । 2. आहिज्जति-मूले । 3. अशोभनात्मा -DI ॥ 129 ॥
Page #151
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 130 ॥ आह हि - 'अनात्मना वेष दुरात्मवृत्तिः 0 / ( ) यस्य च नित्यो जीवस्तस्यात्मार्था प्रवृत्तिरयुक्ता । येषां चात्माऽनित्यः कर्मफलं च भुङ्क्ते, तेषामन्यः करोति अन्यः प्रतिसंवेदयते । इन्द्रियानिन्द्रियसंवुडे अणगारः । ईरियासमियस्स जाव उच्चार0 मणसमितस्स vai0 काय0 / सम्यग्योगप्रवृत्तिः समितिरितिकृत्वा अट्ठ समीओ गहिताओ । 'मणोगुत्तस्स 'इकायगुत्तस्स 'त्ति तिणि गुत्तीओ गहिताओ, एते पुण तिण्णिवि कायवायमणो सम्यक् प्रवर्त्तमानस्य समितीओ भवंति । त्रयोऽपि योगाः 'सम्यग्योगनिग्रहो गुप्तिः ' ( तत्त्वार्थ0 9 / 4 ) इति कृत्वा गुप्तयो भवंति । पुनर्गुप्तिग्रहणं एतावान् गुप्तिगोचरः, नातः परं गुप्तिरन्याऽपि दृश्यते । 'guttabaMbhacArissa'tti जस्स णवहिं बंभचेरगुत्तीहिं गुत्तं बंभचेरं भवति सो गुत्तबंभचारी । 'AuttaM'ti णिच्चमेव संजमे उवयुत्तो, मा मे सुहुमा विराहणा होज्जत्ति अप्रमत्त इत्यर्थः, बाहिरतो वा तस्स आणणं करेति, माणस्य आणवमाणस्य कोष्ठस्य वा तस्य प्राणनं कुर्वतः पाणनमानस्स, चिट्ठमाणस्स णिसीयमाणस्स तुअट्टमाणस्स वा आउत्तं वत्थं णिक्खिवमाणस्स वा पडिलेहेतुं पमज्जितुमित्यर्थः, जाव चक्षुः पम्हं यावत्परिमाणावधारणयोः, पश्यतीति चक्षुः, चक्षुषः पक्ष्माणि अक्षिरोमाणीत्यर्थः, 'णिवातमवित्ति उम्मेसणिमेसं करेमाणे इत्युक्तं भवति । एवमादी अण्णोवि कोइ सुहुमोवि गायसंचारो भवति, तं जधा - जाव जीवो सजोगी ताव । 1. वैगुत्तस्स काय्गुत्त्स्स्-मूले। द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 130 ॥
Page #152
--------------------------------------------------------------------------
________________ मध्ययनम् णिच्चलो ण सक्केइ हौं, उक्तञ्च-'केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु 0 / ' ( ) सव्वो । श्रीसूत्रकृताङ्ग द्वितीयआलावगो भाणितव्यो । एवं सजोगिकेवलीणो सुहुमा गत्तादिसंचारा भवंति । कम्मयसरीराणुगतो य जीवो तत्तमिव । चूर्णिः श्रुतस्कन्धे च उखास्थमुदकं परियत्तति, तेण केवलिणो अस्थि सुहमा गात्रसंचारा । विषमा मात्रा वेमाता कदाचिच्छरीरस्य द्वितीय। महती क्रिया भवति स्थानगमनादि कदाचित् उस्सासणिस्साससुहुमंगसंचालादी अप्पा भ्व्ति। स पुनर्महत्यामल्पायां वा चेष्टायां तुल्यो भवति । कालतो द्रव्योपचयतश्च, कालतस्तावत् सा पढमसमए बज्झमाणा चेव पुट्ठा भवति, न तु PAHI संपराईयस्सेव जोगनिमित्तं गहणं जीवे। अज्झत्तं बज्झमाणं चेव परस्परतः पुष्टं भवति, संश्लिष्टमित्यर्थः । बज्झमाणं चेव उदिज्जति । बितिए समए वेदिज्जति । ततिए समए न्निज्ज्रिज्जि। प्रकृतिस्थित्यनुभावप्रदेशक्रमश्च वक्तव्योऽत्र । तस्स पगडिबंधो वेदणिज्ज । ठितीए दुसमयठितिसमयियं, पदेसतो बादरं थुल्ला पोग्गला, अणुभावतो सुभाणुभावं, परं सातं अणुत्तरोववातिगसुहातो, प्रदेशतो बहुप्रदेशं, अथिरबंधं, उक्तं च-'अप्पं बादरमउअं0 / '( ) अप्पं ठितीए, बादरं पदेसेहिं, अणुभावतो मउअणुभावं, बहुपदेसतो, सुक्किल्लं वण्णतो, सुगंधं गंधओ, फासतो मउअं, ॥ 131 ॥ | 1. दुसमयतिसमयियं-A,B,C,D.E,EGH,II 2. shubhannubhaavN-J|
Page #153
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 132 ॥ | मंदलेवं थुल्लकुड्डुलेववत्, महव्वयं बहुअं एगसमएण अवेति, साताबहुलं अणुत्तराणवि तारिसं सातं णत्थि, बंधो फुसणा य अत्थि । संपराइयस्सेव बद्धपुट्ठणिधत्तणिकायणा य णत्थि । 'सेयकाले अकम्मं चावि भवति । ' 'सेयकालो' त्ति एस्सो कालो । 'सेत्ति णिद्देसे । से ईरियावधियाए कम्मे अकालो । तस्स दोण्हं समयाणं परेणं अकम्मं वावि भवति, | चशब्दोऽधिकवचनादिषु, तथा वेदनं पडुच्च अकर्म्म । तीतभावपण्णवणं पडुच्च कम्मं गुडघटदृष्टान्तो । दुविधा । कम्मसरीरा बद्धेल्ला य मुक्केल्ला य । मुक्केल्लए पडुच्च कम्मं । एवं चग्रहणेन संभावनासद्देण च लब्भति । एवं खलु तस्स । असावज्जेति आहिज्जति । एवं ताव वीतरागस्स । जे पुण सरागसंजता तेसिं संपराइया । ते पुण जाई एताई ईरियावहियवज्जाइं बारस किरियाणाई तेसु वट्टंतित्ति काउं ते tattha'NuvvattA / तेसिं प्रमादकषाययोगनिमित्तो संपराइयबंधो होइ । जत्थ प्रमाद[त]: तत्थ कषाया य जोगा य णियमा जोगे पुण पुव्विल्ला भ्जिता। पमादपच्चइयो णातिदीहकालट्ठितीओ होति । ततो कसायपच्चइयो वा ऊणतरो अंतोमुहुत्तिओ वा अट्ठसंवच्छरिओ वा। जो पुण कसायविरहितेण जोगेण बज्झति सो ईरियावहिओ । हेट्ठिल्ला पुण सावज्जा चेव बारस किरियट्टाणाइं भवंति । पंचपच्चइओ vA cauppaccaio vA एवं 1. तस्स तप्पत्तियं सावज्जे ति-मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 132 ॥
Page #154
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 133 ॥ | सरागसंयतस्स बंधो, (वीतरागसंजतस्स) असावज्जो चेव । एताइं पुण तेरस वद्धमाणसामिणा वुत्ताई तहा किमण्णेहिं । वुत्ताइं ? आगमेस्सी वा भणितिर्हिति ? उच्यते-' से बेमि जे अतीता 3' एताइं तेरस किरियट्ठाणाइं पगासिंसु वा 3 | जहा जंबुद्दीवे दुवे सूरिया तुल्लं उज्जोवेंति, यथा वा तुल्यस्नेहोपादानात्प्रदीपास्तुल्यं प्रकाशयन्ति, वीतरागत्वात् सर्वज्ञत्वाच्च । तुल्यमेवार्हन्तो भगवन्त: तीतानागतसंपता भासिंसु वा 3 ॥707॥ द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ( mU0 ) अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि । इह खलु नाणापण्णाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीणं नाणारुईणं नाणारंभाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहं पावसुयज्झयणं । एवं भवति, तं जहा - भोम्मं उप्पायं सुविणं अंतलिक्खं अंगं सरलक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वट्टगलक्खणं लावगलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं सुभगाकरं दुब्भगाकरं गब्भकरं मोहणकरं आहव्वणि पागसासणि दव्वहोमं खत्तियविज्जं ॥ 133 ॥ 1. जे य अतीता.........मूले।
Page #155
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 134 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् चंदचरियं सूरचरियं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसीदाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं । केसवुद्धिं मंसवुढेइ रुहिरवुद्धिं वेतालिं अद्भवेतालिं ओसोवणि तालुग्घाडणिं सोवागिं साबरिं दामिलिं कालिंगि। गोरिं गंधारिं ओवतणि उप्पतणि जंभणि थंभणि लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्धाणिं । आयमणिं एवमादिआओ विज्जाओ अन्नस्स हेउं पौंजंति, पाणस्स हेउं पौंजंति, वत्थस्स हेउं पौंजंति, लेणस्स हेउं पौंजंति, सयणस्स हेउं पौंजंति, अन्नेसि वा विरूवरूवाणं कामभोगाण हेउं पौंजंति, तेरिच्छं ते । विज्जं सेवंति, अणारिया विप्पडिवन्ना ते कालमासे कालं किच्चा अण्णतराई आसुरियाई किब्बिसियाई ठाणाई उववत्तारो भवंति, ततो वि विप्पमुच्चमाणा भुज्जो एलमूयताए तमांधयाए पच्चायति । (सूत्र 708) (cU0) अदुत्तरं च NaM0 / ' तेभ्यः क्रियास्थानेभ्यः अथ उत्तरं अदुत्तरं । यथा वैद्यसंहितानां उत्तरं जं मूलसंहितासु श्लोकस्थाननिदानशारीरचिकित्साकल्पेषु च यथोपदिष्टं तदुत्तरोऽभिधीयते, रामायणछन्दोपदितमादीणंपि उत्तरं अस्थि, | एवमिहापि तेरससु किरियट्ठाणेसु जं वुत्तं अधम्मवक्कस्स अणुवसमपुव्वकं उत्तरं उवेति । विजयो नाम मार्ग्न्ना। विविधो ॥ 134 ॥
Page #156
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 135 / / विशिष्टो वा विभागो विभङ्गः । तं पुरिसजातविभंगं आइक्खिस्सामि । केसिं सो विभंगो ? उच्यतेणाणापण्णाणं, नानाऽर्थान्तरत्वे, प्रज्ञायते अनयेति प्रज्ञा, सा य उत्तमाधमा पण्णा, लोके दृष्टत्वात्, छट्ठाणपडिता वा पण्णा । छन्दोऽभिलाष इत्यनर्थान्तरम्, कोइ उच्चच्छन्दो भवति कोइ NI अच्छंदो भवति, उत्तमाधमप्रकृतिरित्यर्थः । उच्चे णामेगे ऽउच्चच्छन्दे उच्चे णामेगे0 भंगा चत्तारि । 'णाणासीलाणं' सुसीलो दुस्सीलो इति । सुखभावभद्रा सुशीला । ' णाणादिद्वीणं' तिन्नि तिसद्वाणि पावातियसयाणि दिट्ठीणं' णाणारुयीणं' आहारविहारसयणासनाच्छादना। भरणयानवाहनगीतवादित्रादिषु अण्णमण्णस्स रुच्चति । 'णाणारंभाणं' कृषिपाशुपाल्यपाणिकविपणिशिल्प। कर्म्मसेवादिषु णाणारंभो जाव णाणाज्झवसाणसंजुत्ता ( णं ) ' शुभाशुभाध्यवसानानि तीव्रमन्दमध्यमानि । इहलोकपडिबद्धाणं परलोगणिप्पिवासाणं विसयतिसियाणं इणं णाणाविधं पावसुत्तपसंगं वण्णइस्सामि, तं जधाऽभोम्मं उप्पायं0 / ' ( ) इत्थिलक्खणं जहा साति तणुई त्ति तन्वी । पुरिसलक्खणंति मानोन्मानप्रमाणानि यथा 'त्वचि भोगाः सुखं मांसे0 / ' ( ) हिनोति हीयते हयः तस्य मानोन्मानप्रमाणवर्णजात्यादिलक्षणम् । गच्छतीति 1. उच्चच्छन्दो - आ । 2. पणिक-B,C । 3. संजुत्ताउ - AJI द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् । / 135 / /
Page #157
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 136 / / 1 गजः, तस्य लक्षणं 'सत्तंगपतिट्ठिते0 ' ( ) त्ति व्न्न्न्नो। गोणमानोन्मानप्रमाणवपुर्वर्णस्वरादिलक्षणम् । एवं चेव जाव लोगोत्ति । चक्कच्छत्तस्स दण्डमणिकाकिणि0 चक्कवट्टिस्स, तस्स लक्खणं सारप्रभादीणा लक्षणानि । एतानि स्वमूर्तिनिष्पन्नानि लक्षणानि । इदाणि विज्ञानं तक्कम्मं वुच्चति, तं जधा - सुभगं दुभगं दुभगं सुभगं करेति विज्जाए । गब्भो जेण संभवति । मोहं मेहुणे वाजीकरणं । अथर्वणा वेदमन्त्रा हिदयौड्डियपक्खंसदोषैः । पाकान् शास्तीति पाकशासनः इन्द्रस्तस्येन्द्रजालविद्या । दव्वाई घयमधुतंदुलादीनि दव्वाणि तेहिं होमं करेति दव्वहोमं । एवं सव्वविज्जाकम्मं । खत्तियाणं विज्जा खत्तविज्जा । इसत्थं धणुवेदादी । तत्थ विज्जाओ जधा अस्त्रशस्त्राणि । इदाणि जोतिसं वुच्चति, तं जधा - चंदचरितं वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहग्रहणादि चन्द्रचरितं । सूर्यस्य वर्णप्रभाराहुग्रहनक्षत्रयोगादि । सुक्कचरितं सुक्कचारो पढमे होति सुभिक्खं0 / ' ( ) बहस्सती संवच्छरट्ठाई एक्वेक्कं रासि वरिसेण चरति । तत्थ केसुयी संवच्छरेसु सुभो केसुई असुभो केसुई मज्झिमो । उक्कावाया दिसादाहा वा यथा-' अत्थेया वारुणा माहिन्दा तेजसा सत्थग्गिबुहा भावा दिव्वायवादीया । ' ( ) एवं वारुणमाहिंदावि 1. लावगलक्खणं- मूले । 2. मोहणकरं मूले । 3. इन्द्रस्येन्द्रजालं विद्या - A, B, C, D, E, F,GH, I / 4. पढमो - AI 4 द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 136 ॥
Page #158
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूणिः ॥ 137 ॥ द्वितीय भाणितव्वा, मृगा हरिणा शुगालादय आरण्या । तेर्सि रुतं । दरिसणं ग्रामनगरप्रवेशादि । जधा-'खेमा वामा घातेति, द्वितीयदाहिणा वायसाणं प्ण्ती|स्रुद्दाइण् परिमंडलत्ति, काकाई उडका धई करेंति । '( ) पंसुवुट्ठि जाव रुहिरवुट्ठित्ति, श्रुतस्कन्धे । कण्ठ्यम् । पुणो विज्जातो वेताली दंडो उतुति दिसाकालादिसित्त्त्थो। अद्धवेताली य वेड्डतो जाति, पच्छा पुच्छिज्जति, सुभासुभं तोलति । कवाडं मंतेण विहाडेति जहा पभवो । सोवाई मायंगविज्जा । सवरी सवराणं सबरभासाए वा । मध्ययनम् दामिली दमिलभासाए । कालिंगी गौरी गंधारी कंठोक्ता । जाए उप्पतति सयं अण्णं वा उप्पतावेति सा उप्पाद्न्नी। जाए अभिमंतितो णिवडति सयं अण्णं वा णिवडावेति सा न्निव्द्द्न्नी। जाते विजृम्भति जाए कंपावेति पासादं रुक्खं पुरिसंवा । सा जंभिणी । जाए थंभिज्जति सा थंभणी जधा वैराडए अज्जुणेण कोरवा थंभिता । जाए जंघा उरुगा य लेसिज्जंति । आसणे वा तत्थेव लाइज्जति सा लेस्न्नी। आमयो णाम वाधी जरगादी ग्रहो वा लाएति आमयंकरणी । सल्लं पविटुं णीहरावेति सा पुण विज्जा ओसधी वा, जधा सो वाणरजूहवती0 / अदिस्सो जाए भवति सा अंतद्धाणी अंजणं वा । एवमादिआओ विज्जामंतं जोगे य सावज्जे य अण्णस्स हेतुं जाव सयणस्स हेतुं । अण्णेसिं वा विविधाइं ॥ 137 ॥ | 1. ओवतणि, उप्पतणि-मूले । 2. जंभणि-मूले । 3. आमयकरणी-मूले । 4. आयमणि एवमादिआओ-मूले ।
Page #159
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 138 ॥ - विसिट्ठाई रूवाई सेसिताइं विरूवरूवाई स्य्न्नास्न्न्च्छाद्न्न्व्त्थाल्ण्कारादीन्न्त्त्त्था। अधवा समासेण सद्दादीणं पंचण्हं विसयाणं पयुंजंति । ते पुण पासंडत्था गिहत्था वा । जे ताव पासंडत्था पौंजंति तिरिच्छं ते । तिरिच्छं नाम अननुलोममित्यर्थः । जधा गलए ar3अगं अद्रिं वा कटुं वा लग्गं ण णीणेति एवं ते जैवि मोक्खकंखिया तधावि ण - मोक्खं गच्छंति । ते अणारिया । जैवि खेत्तारिया तहावि णाणदंसणचरित्ताइं पडुच्च अणारिया । कालमासे कालं किच्चा अण्णतरेसु वा जाव एलमूअत्ताए पच्चायति । पासंडत्था । जे पुण गिहत्था एते लक्खणविज्जामंते पौंजंति t। तिरिच्छ नाम अननुकूलं, ते जधाकम्मा णिचिट्ठा उ चत्तारि वि गच्छंति । / 708 / / एवं ताव अणुवसमयपुव्वोपाएसु पासंडत्थाणं अधम्मपक्खो भ्न्नितो। इदाणि चेव अधम्मपक्खे गृहस्थो पाएण वुच्च्ति। (mU0) से एगतिओ आयहेउं वा णायहेउं वा अगारहेउं वा परिवारहेउं वा नायगं वा सहवासियं वा - णिस्साए अदुवा अणुगामिए 1, अदुवा उवचरए 2, अदुवा पाडिपहिए 3, अदुवा संधिच्छेदए 4, अदुवा गंठिच्छेदए 5, अदुवा उरब्भिए 6, अदुवा सोवरिए 7, अदुवा वागुरिए 8, अदुवा साउणिए 9, अदुवा मच्छिए 10, अदुवा गोपालए 11, अदुवा गोघायए 12, अदुवा सोणइए 13, अदुवा सोवणियंतिए 14 / ॥ 138 ॥
Page #160
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 139 ॥ से एगतिओ अणुगामियभावं पडिसंधाय तमेव अणुगमियाणुगमिय हंता छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता । उद्दवैत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति 1 / से एगतिओ उवचरगभावं पडिसंधाय तमेव उवचरित 2 हंता छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता उद्दवैत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति 2 / से एगतिओ पाडिपहियभावं पडिसंधाय तमेव पडिपहे ठिच्चा हंता छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता । उद्दवैत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति 3 / से एगतिओ संधिच्छेदगभावं पडिसंधाय तमेव संधिं छेत्ता भेत्ता जाव इति से महता पावेहिं कम्मेहिं । अत्ताणं उवक्खाइत्ता भवति 4 / से एगतिओ गंठिच्छेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अप्पाणं उवक्खाइत्ता भवति 5 / द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 139 ॥
Page #161
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 140 ॥ से एगतिओ उरब्भयभावं पडिसंधाय उरब्धं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 6 / एसो अभिलावो सव्वत्थ । से एगतिओ सोयरियभावं पडिसंधाय महिसं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 7 / से एगतिओ वागुरियभावं पडिसंधाय मिगं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 8 / गतिओ साउणयभावं पडिसंधाय सौणि वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 9 / से एगतिओ मच्छियभावं पडिसंधाय मच्छं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खा भवति 10 / Coscescc0000066666666ch द्वितीय श्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 140 ॥
Page #162
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 141 ॥ से एगतिओ गोघातगभावं पडिसंधाय गोणं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 11 / से एगतिओ गोपालगभावं पडिसंधाय तमेव गोणं वा परिजविय परिजविय हंता जाव उवक्खाइत्ता । भवति 12 / से एगतिओ सोवणियभावं पडिसंधाय सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 13 / से एगतिओ सोवणियंतियभावं पडिसंधाय मणुस्सं वा अन्नयरं वा तसं पाणं हंता आहारेति, इति से महता पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति 14 / ( सूत्र 709) (cU0) 'सो एगतिओ0' ( ) त्ति कोइ णिसंसो आतहेतुं वा जाव परिवारहेतुं वा अण्णं वा किंची 141 ॥ |1. से एगतिओ-मूले । 2. परिवारहेउं वा नायगं वा सहवासियं वा णिस्साए अदुवा अन्नुगामिए-मूले।
Page #163
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः श्रुतस्कन्धे ॥ 142 ॥ णिएल्लगं णिस्साएत्ति वित्तिज्जगं सो य असमत्थो गिण्हितुं, आह हि-'विवादश्च विवाहश्च, तृतीयं गृहकर्म च । द्वितीयनशक्यमसहायेन, निःसर्तुमधनेन वा ॥ 1 ॥ '( ) सहवासोत्ति साह्वासो। सो पुण वासो एसो एक्कगामिल्लाओ व किं करेंति ? अदुवा अणुगामिओ अदुवा उवचरए जाव सोवागणिएत्ति । सूचनात्सूत्रमितिकृत्वा एवं एताणि द्वितीय संखेवेण सुत्ताई वुत्ताई । एतेसिं इदाणि सुत्तेण चेव वित्ती भण्णति, जधा द(स)वेतालिए, चत्तारि विणयसमाधिट्ठाणा मध्ययनम् - उच्चारेतुं पच्छा एक्केक्कस्स विभासा, जधा वा उक्खित्तणाए संघाडेत्ति उच्चारेऊण पदाणि पच्छा एक्कमेक्कस्स अज्झयणं है। वुच्चति, दिट्ठिवाते सुत्ताणि भाणिऊण पच्छा सव्वो चेव दिट्ठिवातो, तेसि वित्तिए । तेसिं सुत्तपदाणं सुत्तेण चेव वृत्तिर्भवति । जधा एगदिए आणुगामियभावं पडिसंधाय-अनुगच्छतीत्यानुगामिकः सो पडिचरितु अत्थि एत्स्स्। किंची हत्थए । पच्छा सोद्धिलाए पत्थिओ अहमिति काउं ग्लाग्तोऽन्यो वा तं अणुवागच्छति मग्गेण । सोवि चिंतेति-एतेण अहं ग्च्छामि। पच्छा vollevollehi visaMbheUNa guvilae dese glgto karati वज्झियं खरगं । दोरं गले छोढुं एगखेवेण चेव पाडेति । अणुसुत्तमत्तिओ पाहारे । सावेक्खं खलुंगादिसु । णिरवेक्खं गीवाए अण्णत्थ वा हृदि। 1. अणुगामिए-मूले । 2. सोवणियंतिए-मूले । 3. से एगतिओ-मूले । ॥ 142 ॥
Page #164
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 143 ॥ मध्ययनम् - से हंता पडिपहाय दुता वेयणगं, खलुंगादिसु छिदित्ता हत्था छेत्ता भिंदित्ता सीसं लौडपहारेण, पोट्टे वा भल्लएण, द्वितीयौद्दावेत्ता मारेत्तु 'लुप्लु छेदने' (पा.धा. तुदादि 151) लुपति, जधा विलुत्ते सत्थे गामो य आहारेतित्ति । एवंप्रकारा श्रुतस्कन्धे । तत्थ आहारवृत्तिः द्रोहेणेत्यर्थः । ण वा सो अण्णं किंचि करस्सणं वा आहारणिमित्तं करेइ इति । सो इतीत्युपदर्शने । द्वितीय। महद्भिर्महता बहुपदेसिएहिं चिरकालद्वितीएहि य पावेहिं अट्ठहि कम्मेहिं आत्मानं उप सामीप्ये AG मर्यादाभिविध्योः । 'ख्या प्रकथने' (पा.धा. अदादि 50) आब्रूवन्नपि स्वयमेव उपेत्य आख्यातीत्यर्थः, यथाऽहमेवंकर्मा । तेनैव महता । द्रोहेण पापेन कर्मणेति वक्तव्ये एके अनेकादेशादुच्यते-पावेहिं कम्मेहिं अट्ठहिं बज्झति । अत्राह-एकस्मिन् प्राणवधे । कथमष्टविधं कर्म बध्यत इति ? उच्यते, यथा षट्पदाथिके, जाव अत्त्त्थ्हिवि। से एगतिओ उवचरगभावं प्द्दिस्ण्धाय्। | उपेत्य चरतीत्युपचरकः । भंडिओ भंडेतुं मुसावेति जा उवक्खाइत्ता भवति । पडिपंथिओ पडिपधेण सोद्धिलाए एग हता छेत्ता भत्ता जाव उव्क्खाइत्तान्न्ण्। गंठिछेदओ लोहमएण समुग्गएणं रूवगाणं पोट्टलियं करिन्ति छिदिन्ति । उरब्भो णाम ॥ 143 ॥ 1. छेत्ता भेत्ता लुंपैत्ता विलुपैत्ता उद्दवैत्ता-मूले । 2. क्रिस्न्न्ण्-1| 3. मूले-'संधिच्छेदगभावं, गंठिच्छेदगभार्ग, उरम्भियभावं, सोयरियभावं, वागुरियभावं, साउणियभावं, मच्छियभावं, गोघातगभावं, गोपालगभावं, सोवणियभावं, सोवणियंतियभाव' इति क्रमः ।
Page #165
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 144 ॥ ऊरणओ । तं वुत्तमालो वा मारेति अण्णतरो व तसो पाणोत्ति । तस्सालंभे छगलादी । वागुरिओत्ति वाहो वग्गुरं करेति । आहेडेत्ता वा रायादिणो मिए वराए वग्गुराए वेढेतुं मारेंति । अण्णतरं तसं मिअसूकररोज्झवग्घातिए तत्थ मारेति । सउणा मोरतित्तिरादिअण्णतरा पाणा । तत्थ तस्स वाहित्तए अण्णं किंची मारेन्ति ग्राम्यमारण्यं वा सव्वं, |जधा चक्कवाई मारिता । मच्छगं जालेण गलेण वा, अण्णतरं वा तहप्पगारादी । से (e)गतिओ गोघातगब्भावं पडिसंधाय गोणं मारेति । तस्यालाभे महिषमेलगं वा । केइ पुण भणंति-सोअरियभावंति महिसं, अण्णतरो तव्वतिरित्तो गोन्नादी। सोणइओ आगासपाणं डुंबो य । अण्णतरंति तदलाभे खाडैलाउ मारेंति । सोवागणियन्तिओत्ति सुणए प्च्ण्ती। सोवागा णियाधिक्ये, अंतेसु (गा)मादीणं वसंतीति अंतिया जधा प्च्च्ण्तिया। एवं सोवागोवि । अधियं ति जो णियंतिओ सो पुण सोवागेहिन्तोवि अंतियतरो भवति, रहित इत्यर्थः । जो पुण पुरिसं मारेति गोल्लविसए ब्राह्मणघातक इव पुरिसघातओवि गरहिज्जति, घरतो य णिग्गच्छति । उक्ता वृत्तिः । / 709 / / (mU0) से एगतिओ परिसामज्झातो उठ्ठित्ता अहमेयं हंछामि त्ति कट्ट तित्तिरं वा वट्टगं वा लावगं वा कवोयगं वा कविं वा कविजलं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति । ॥ 144 ॥
Page #166
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 145 ॥ से एगतिओ केणै आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावैपुत्ताण वा सयमेव अगणिकाएणं सस्साई झामेति, अण्णेण वि अगणिकाएणं सस्साइंझामावेति, अगणिकाएणं सस्साइं झामंतं पि अण्णं समणुजाणति, इति से महता पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भ्व्ति। से एगतिओ केणै आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावैपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति, अण्णेण वि कप्पावेति, कप्पंतं पि अण्णं समणुजाणति, इति से महया जाव भवति । से एगतिओ केणै आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावतिपुत्ताणं वा उसालाओ वा गोणसालाओवा घोडगसालाओ वा गद्दभसालाओ वा कंटगबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेति, अण्णेण वि झामावेति, झामेंतं पि अन्नं समणुजाणइ, इति से महया जाव भवति । ॥ 145 ॥
Page #167
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 146 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् से एगतिओ केणै आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा । गाहावैपुत्ताणं वा कुंडलं वा गुणं वा मणिं वा मोत्तियं वा सयमेव अवहरति, अन्नेण वि अवहरावेति, | अवहरंतं पि अन्नं समणुजाणति, इति से महया जाव भवति । से एगइओ केणै आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लट्टिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मच्छेदणगं वा चम्मकोसं वा सयमेव अवहरति जाव समणुजाणति इति से महया जाव उवक्खाइत्ता भवति । से एगतिओ णो वितिगिंछइ, taM0-गाहावतीण वा गाहावतिपुत्ताण वा सयमेव अगणिकाएणं ओसहीओ झामेति जाव अण्णं पि झामेंतं समणुजाणति इति से महया जाव भ्व्ति। से एगतिओ णो वितिगिछति, taM0-गाहावतीण वा गाहावतिपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण । वा गद्दभाण वा सयमेव घूराओ कप्पेति, अण्णेण वि कप्पावेति, अण्णं पि कप्तं समणुजाणति । ॥ 146 ॥
Page #168
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 147 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् से एगतिओ णो वितिगिछति, taM0-गाहावतीण वा गाहावतिपुत्ताण वा उट्टसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेति जाव समणुजाणति । से एगतिओ णो वितिगिछति, [taM0-] गाहावतीण वा गाहावतिपुत्ताण वा कोण्डलं वा जाव मोत्तियं वा सयमेव अवहरति जाव समणुजाणति । से एगतिओ णो वितिगिछति, [taM0-] समणाण वा माहणाण वा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरति जाव समणुजाणति, इति से महता जाव उवक्खाइत्ता भवति । से एगतिओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति, अदुवा णं अच्छराए अप्फालेत्ता भवति, अदुवा णं फरुसं वदित्ता भवति, कालेण वि से अणुपविट्ठस्स असणं वा पाणं वा जाव णो दवावेत्ता भवति, जे इमे भवंति वोण्णमंता भारोक्कंता अलसगा वसलगा किमणगा समणगा पव्वयंती ते इणमेव जीवितं धिज्जीवितं संपडिबूहंति, नाइं ते पारलोइय]स्स अट्ठस्स । किंचि वि सिलिस्संति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिट्टा9)ति ते परितप्पंति ते दुक्खण ॥ 147 ॥
Page #169
--------------------------------------------------------------------------
________________ // 148 // सोयण-जूरण-तिप्पण-पिट्टाइ)ण-परितप्पण-वह-बंधणपरिकिलेसातो अपडिविरता भवंति, ते महता श्रीसूत्रकृताङ्ग द्वितीयआरंभेणं ते महया समारंभेणं ते महता आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई । चूर्णि: श्रुतस्कन्धे । भोगभोगाइं भुंजितारो भवंति, तं जहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, द्वितीय। सयणं सयणकाले, सपुव्वावरं च णं हाते कतबलिकम्मे कयकौयमंगलपायच्छित्ते सिरसा पहाते मध्ययनम् ऋ कंठमालकडे आविद्धमणिसुवण्णे कप्पितमालामौली पडिबद्धसरीरे वग्घारियसोणिसुत्तगमल्लदामकलावे । अहतवत्थपरिहिते चंदणोक्खित्तगायसरीरे महति महालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि । इत्थीगुम्मसंपरिवुडे सव्वरातिएणं जोइणा झियायमाणेणं महताहतनट्ट-गीत-वाइय-तंती-तल-ताल-तुडिय। घण-मुइंगपडुप्पवाइतरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तस्स णं एग्म्वि। आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुढेंति, भण देवाणुप्पिया ! किं करेमो ? किं । आहरेमो ? किं उवणेमो ? किं आवि टुवेमो ! किं भे हियैच्छितं ? किं भे आसगस्स सदै ? तमेव पासित्ता ॥ 148 ॥ | अणारिया एवं वदंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, उवजीवणिज्जे खलु अयं पुरिसे, |
Page #170
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 149 ॥ द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् अण्णे वि णं उवजीवंति, तमेव पासित्ता आरिया वदंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अतिआतरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भ्विस्सि। ___इच्चेयस्स ठाणस्स उद्विता वेगे अभिगिझंति, अणुट्ठिता वेगे अभिगिझंति, अभिझंझाउरा अभिगिझंति, एस ठाणे अणारिए अकेवले अप्पडिपुण्णे अणेआउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू । एस खलु । पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते । (सूत्र 710) (cU0) इदाणिं से एगतिओ परिसमज्झातो उद्वेत्ता अहमेतं हंच्छामि । को विसेसो पुव्वुत्तेहितो? उच्यते, तो कोई पच्छण्णं करेति, इमो पुण अण्णमादीण कारो णिस्संको कडणिमित्तं वा मंसं वा खाइत्तुकामो, हत्थत्थो वा, अधम्मपक्खे वा वण्णिज्जमाणे जावतिया द्रोहकारका ते केइ समासेण उद्दिस्संति । एते पुण सव्वे अवरद्धकुद्धा । वुत्ता, इमे अण्णे विरोधिता वुच्चंति । 'से एगतिओ केणै आदाणेण । ' आदीयत इत्यादानं ग्रहणमित्यर्थः । तत्कस्य केषां वा आदानं? शब्दादीनां विषयाणाम् । सद्दे ताव आकुट्टो निन्दितो केणै पच्छा रुटो भवति, रूवेसु य ॥ 149 ॥
Page #171
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 150 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् वसणा दिटुं भिक्खुकादीवि रुस्संति, गंधरसे उदाहरणं सौत्रमेव । खलकेदाणं खलभिक्खं तदूणं दिण्णं ण दिण्णं वा । तेण विरुद्धो । सुरंथालगत्ति थालगेण सुरा पिज्जति । तत्थ पडिवाडीए आवेढुस्स वारो ण दिण्णो उट्ठवित्तो वा तेण । विरुद्धो । जं ते लोगं भणति-वारविरुद्धो । 'गाहावतीण वा गाहावतीपुत्ताण वा । ' सयमेव विसस्सा एक्का आलूणाणि पगरणत्थाणि, उम्मग्गेण झामेति, अण्णेण वा झामावेति, झामिताई अणुजाणति सुट्ट तुमे झामिताइति । एवं फासेवि, आहतो भरितो वा केणै असुइणा खेलेणं उच्चिद्वेण वा । से एगतिओ घूरा कप्पेइ । सालातो डहति । किंची कुंडलसुवण्णेत्ति, जाइं णाइताणि मेहलादीणि ताणि गहिताणि । मोत्तिए हारादी। एवं ताव गिहाण चित्तो। इमो । अण्णो पासंडत्थाण दिट्ठिरागेणं वादे वा पराइत्तो सयमेव तेर्सि अण्णं किंची णत्थि जं अत्थि तं अवहरति । तं जधा। दंडगं वा भंडगं वा जाव परिच्छेदनगं वा । सयमेव अवहरति जाव सादिज्जति । एवं ता विराधिया ग्ता। इमे अण्णे अविराहिता वुच्चंति-सो एगतिओ वितिगिच्छदि, नेति प्रतिषेधे, वितिगिच्छा णाम विमर्शो मीमांसा इत्यर्थः । न विमर्शति न मीमांसइति । इह परलोके वा दोषोऽस्ति नास्तीति वा । गाहावईण वा सयमेव अगणिकाएणं सस्साती ॥ 150 ॥ 1.सुराथालेन्न्ण्-मूले।
Page #172
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 151 ॥ | झामेइ । अण्णेण वा जाव समणाण वा दंडं अवहरित्तए । एते ताव असंवृत्ता उक्ताः । सागस्स णिरागस्स वा द्वितीय। गिहत्थपासंडत्थेसु य दहणछेयणापहारवृत्ता इति । इदाणिं दृष्टिविरुद्धा आगाढमिच्छदिट्टिका वुच्चं श्रुतस्कन्धे समणं वा माहणं वा गामं घरं वा अतीतो वा अण्णत्थ वा कत्थइ दुल्लभं दंसणं अवसौणंति मण्णमाणो आसुरुत्ते रुटे । द्वितीयादुवा णं अच्छराए मज्झियारे रोसेण वा जाव भ्न्न्न्न्ति। अच्छरा णाम च्प्पुद्दिया। किं ज्ञापकं? तीहिं अच्छराणिवातेहिं मध्ययनम् तिसत्तखुत्तो । एगाए अच्छराए अप्फोडेतित्ति । भिगुडीकुंचितनिडाला फिट्टफिट्ट भणंति । अदुवा णं फरुसं भ्न्न्ण्ति॥ कालेवि सेज्जति । भिक्खाकाले णो दवावेज्जा । जोवि देति तंपि वारेइ । एवं च णं वदति-जे इमे ऽधण्णा । धूयतेऽनेनेति धुण्णं-कम्मं तणकट्ठहारगादी, कर्महता अशुभैर्वा प्रागुपचितैः पापकर्मभिर्हता pvvyNti। भारक्कंतत्ति है। | कुटुम्बभरेण अकंता, ण तरंति कुटुम्ब तिपोसेतुं तो पव्वैता आल्स्सिया। 'vasala'tti वृषलाः, त्रिवर्गप्रतिचारका शूद्रा । इत्यतः कृपणाः पाषण्डमाश्रिताः । त एवं दृष्टयः असद्वृत्ताः सद्धर्मप्रत्यनीकाः इणमेव धिज्जीवितं धिक् कुत्सायां अशोभनं जीवितं धिज्जीवितं इहलौकिकम् । 'वृह वृद्धौ । ' (पा.धा. भ्वादि 736) संपडिबृहयंति ॥ 15 ॥ 151 ॥ 1. से एगतिओ-मूले । 2. आसुरुत्तो-मूले । 3. वोण्णमंता-मूले । 4. भारोकंता-मूले । 5. वसलगा-मूले ।
Page #173
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 152 / / | संपडिबूहति न परलौकिकं किंचिवि अत्थं । 'श्लिष आलिङ्गने । ' (पा.धा. दिवादि 80 ) न श्लिष्यन्ति न साधयन्तीत्यर्थः इहलोकपरो । 'दुक्खंति' दुक्खेहिं संजोएंति दुक्खंति जाव pritpyNti। te एतेसिं साधूणं दुक्खणातो सोअणातो जाव । परितावणातो अप्पडिविरता भवंति । ते पुण केई इड्डिमंता भवंति रायादिणो केयी अणिड्डिमंता । इड्डिमंते ताव भणति - ते महता आरंभेणं घरणिमित्तं चेव ताव इष्टकापाकादिष्वारम्भो भवति जाव तसकायो वधिज्जति आहारनिमित्तं तित्तिरवट्टगच्छ्गलमहिससूगरादिषु । पुढविदगागणिवणस्सैकाइया वधिज्जंति । उक्तञ्च - 'तणकटुगोमय-निस्सिता0 / ' ( ) समत्तं छण्हं कायाणं आरंभसमारंभे विरूवरूवेहिं पावकिच्चेहिं अण्णं दंडंति अण्णं बंधंति अण्णं रुंधति कारणावेंति सव्वस्सहरणं करेंति । एवमादीहिं पावकम्मेहिं धणं उवज्जिणित्ता । बंधणाणुलोमता विभत्तिभेदात्ति । कातुं किं करिंति ? विडला माणुसा0 जाव भत्तारो भुंजितारो भवंति, किमिति ते भुंजंते ? उच्यते, अण्णं अण्णकाले, सायं पायं च, पाणं उदगं मज्जं च । ण्हातसमालद्धाणं व्त्थ्कालो। लेणं गब्भघराणि । मोहणकाले सयणासणाणित्ति । यो वा यस्याभीष्टः कालविभागः । क्रीडा चेश्वराणां विद्यते सो पुव्वो पुव्वण्हे अवरण्हे पहाते कतबलिकम्मे अच्चणियं करेंति 1. आरंभसमारंभेणं - मूले । 2. पावकम्मकिच्चेहिं मूले। 3. भोगभोगाई भुंजितारो भवंति - मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् । / 152 / /
Page #174
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः कुलदेवतादीणं काउं । आसीब्भयजोहारो, लोणादीणि च डहंति, मंगलाणि सिद्धत्थयाहरीयालयादीणि से करेंति, - सुवण्णमादीणि च छिवंति । पायच्छित्तं दुस्सुविणगपडिघातणिमित्तं धीयाराणं देंति । सिरसि पहाते सिरहाणादीणि, द्वितीय श्रुतस्कन्धे ससीसो ण्हाति । आविद्धमणिचूडामणिः सोवि सुवण्णेण हेट्ठा पडिबज्झति, सुवण्णाभरणेसु प्रायेण मणीओ vijjNti॥ द्वितीयकप्पितं घडितं, माला नक्खत्तमालादी, मौली मौडो, सो पुण कमलमुकुलसंवुत्तो मौली वुच्चति, तिहिं सिहरएहिं । मध्ययनम् मौडो वुच्चति, चतुरसीहिं तिरीद्द्ण्। वग्घारियं लंबितं, ज्ञापकं आसत्तोवसत्तवग्घारियसोणि क्द्दी0|'( ) सोणिसुत्तगं कडिसुत्तकं । मालिज्जति । मल्लं सिरदामगंडादी । कलावोत्ति कलाची । कडाइं कुंभलगादीणि । / पव्वतकूडाणिभा पासादे sattatale vA । mahau ceva mhto| अक्खाणबद्धं गिज्जति । जह णाडगं पवंचो वा । तलणं । तालः । घणं लत्तगादी णिरुत्तं वा, घणा वा मेहा, मेहारवेत्यर्थः । उरालाइण्-उरालाइण्। अस्यते अनेनेति आस्यकं-मुखं तमेव क्रीडन्तं । 'aNAriya'tti अण्णाणि मिच्छादिट्ठी अचरित्री देवोऽयं पुरिसो, ण मणुस्सो णरलोके जातो वसतित्ति वा तेण णरदेवो । 'देवसिणाएऽत्ति स्नातकः श्रेष्ठदेवत्वे वसति इन्द्रतुल्यः । जलजोवसोभित इव सरो, ॥ 15 ॥ 1..........ह्र्यालियादीन्नि-A। 2. देवे खलु अयं पुरिसे-मूले ।
Page #175
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: श्रुतस्कन्धे ॥ 154 ॥ मध्ययनम् सपुप्फफलो वा वणसंडो तदर्थिभिः उवजीवणिज्जो । अण्णेवि बह्वाश्रये ये ह्याश्रिता अपरिभूता भवंति । तदेवं न्नान्नादिआय्रिया। अभिमुखं क्रान्तं । कूरादीणि हिंसादीणि । अभिधूणे धूयतेऽनेन तासु तासु गतिषु वाताइद्ध इव द्वितीयरेणू, धूणे कम्मंतेत्ति, तेहिं हिंसादीहिं कम्मेहिं । अप्पाणं रक्खतीति आय्र्क्खो। 'दाहिणगामिएऽत्ति जे अतिक्रूरकम्मा । द्वितीयभवसिद्धियावि ते प्रायेण दक्खिल्लेसु णरएस वा मणुस्सदेवेसु य उववज्जति । जस्स भवसिद्धीयस्स अवड्डो पोग्गलपरियट्टो सेसो अच्छति संसारस्स सो सुक्कपक्खिओ । अधिए कण्हपक्खिए । अभवसिद्धिया सव्वे । कण्हपक्खिया । आगमेस्साणं तित्थगराणं तित्थे । णरगातो उव्वट्टो समाणो जै कहवि माणुस्सं लभति तत्थवि । दुल्लहबोधिए यावि भवंति । एतस्स ट्ठाणस्स इस्सरियट्ठाणस्स । उट्ठिता णाम पव्वज्जासमुट्ठाणेण समुट्ठिया । परे । पास्ण्द्दिया। तम्हा अभिज्झा लोभो प्रार्थनेत्यनर्थान्तरम् । अणुट्ठिता गिही एव । असव्वदुक्खपहीणमग्गे एगंतमिच्छेत्ति । एगंतमिच्छादिट्ठी परिग्गही । असोभे णाम असाधू । पढमस्स अधम्मपक्खस्स विभंगे आहिते ॥ 710 ॥ ___(mU0) अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जति-इह खलु पाईणं वा पडीणं 1. अतिधुने-मूले । 2. पढमस्स ठाणस्स-मूले । 3. एव्माहिते-मूले। स्था॥154॥
Page #176
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 155 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति, तं जहा-आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे, हुस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे, दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाणि भवंति, एसो आलावगो तहा णेतव्वो जहा पोंडरीए जाव सव्वोवसंता सव्वत्ताए परिनिव्वुड त्ति बेमि । एस ठाणे आरिए केवले जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते । ( सूत्र 711) (cU0 ) अहावरे दोच्चस्स धम्मपक्खस्स एवमाहिज्जति । ' एवं ताव अधम्मपक्खो वुत्तो । छायातपवत् । शीतोष्णवत् जीवितमरणवत् सुखदुःखवद्वा । तत्प्रसिद्धये इदमुच्यते-'से बेमि पाईणं वा 4 संतेगतिया मणुस्सा भवंति । तं जधा-आयरिया वेगे|' तेसिं च णं खेत्तवत्थूणि सो चेव पोंडरीयगमओ जाव 'सव्वदुक्खाए परिनिव्वुडेत्ति बेमि । ' 'एस ठाणे आरिए केवले' 'जाव साधू । ' 'दोच्चस्स ठाणस्स विभंगे एव्माहिए|' ॥ 711 ॥ 1. दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे-मूले । 2. इह खलु पाईणं वा-मूले। 3. आरिया-मूले । 4. सव्वत्ताए-मूले । 5. ठाणस्स dhmmpkkhss-muule| 5 // 155 //
Page #177
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 156 ॥ (mU0) अहावरे तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिज्जति-जे इमे भवंति आरण्णिया । गामणियंतिया कण्हुइराहस्सिता जाव ततो विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूयत्ताए पच्चायंति, | एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स । | मिस्सगस्स विभंगे एवमाहिते । (सूत्र 712) __ (cU0) अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एव्माहिज्ज्ति|' अधम्मपक्खेण धम्मपक्खे संजुत्तो । मीसगपक्खो भवति । तत्र त्वधर्मो भूयानिति कृत्वा अधर्मपक्ष एव भवति, रिणदेशे वर्षनिपातवत्, अभिनवे वा पित्तोदये । शर्कराक्षीरपानवत्, अशुभरसभाविते वा द्रव्ये क्स्सीर्प्र्पात्व्त्। एवं तावन्मिथ्यादर्शनोपहतान्तरात्मानः यद्यपि किञ्चिद्विरमन्ते । तथापि मिथ्यादर्शनभूयस्त्वात् अविरतिभूयस्त्वाच्च धर्माननुबन्धाच्च अधर्मपक्ष एव भवति । जाव 'एलमू[ ल य)त्ताए पच्चायंति, एस ठाणे अणारिए' जाव 'असाधू, एस खलु तच्चस्स मीसगस्स अधम्मपक्खस्स विभंगे आहिते|' ॥ 712 / / 1. तच्चस्स ठाणस्स मिसगस्स विभंगे एव्माहिते-मूले। ॥ 156 ॥
Page #178
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 157 / / ( mU0 ) अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जति - इह खलु पाईणं वा 4 संतेगतिया । मणुस्सा भवंति महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया अधम्मिट्ठा अधम्मक्खाई । अधम्मपायजीविणो अधम्मपलोइणो अधम्मलज्जणा अधम्मसीलसमुदायारा अधम्मेण चेव वित्तिं कप्पेमाणा । विहरति । हण छिंद भिंद विगत्तगा लोहितपाणी चंडा रुद्दा खुद्दा साहसिया उक्कंचण-वंचण-माया। णियडि - कूड - कवड - सातिसंपओगबहुला दुस्सीला दुव्वता दुप्पडियाणंदा असाधू सव्वातो पाणातिवायाओ । अप्पडिविरया जावज्जीवाए जाव सव्वातो परिग्गहातो अप्पडिविरया जावज्जीवाए, सव्वातो कोहातो जाव मिच्छादंसणसल्लातो अप्पडिविरया, सव्वातो पहाणुम्मद्दणवण्णग- विलेवण - सद्द-फरिस - रस- रूव। गंध-मल्लालंकारातो अप्पडिविरता जावज्जीवाए, सव्वातो सगड - रह जाण - जुग्ग- गिल्लि - थिल्लि - सीय। संदमाणिया-सयणा -'ऽसण - जाण - वाहण - भोग-भोयणपवित्थरविहीतो अप्पडिविरया जावज्जीवाए, | सव्वातो कयविक्कय-मास - 'द्धमास-रूवगसंववहाराओ अप्पडिविरता जावज्जीवाए, सव्वातो । हिरण्णसुवण्ण-धण-धण्ण- मणि- मोत्तिय संख - सिल-प्पवालाओ अप्पडिविरया, सव्वातो कूडतुल द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् । / 157 / /
Page #179
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 158 / / कूडमाणाओ अप्पडिविरया, सव्वातो आरंभसमारंभातो अप्पडिविरया सव्वातो करण-कारावणातो । अप्पडिविरया जावज्जीवाए, सव्वातो पयण-पयावणातो अप्पडिविरया, सव्वातो कुट्टण-पिट्टण-तज्जण। तालण-वह-बंधपरिकिलेसातो अप्पडिविरता जावज्जीवाए, जे yAva'NNe तहप्पगारा सावज्जा अबोहिया । कम्मता परपाणपरितावणकरा जे अणारिएहिं कज्जंति ततो वि अप्पडिविरता जावज्जीवाए । से जहाणामए केइ पुरिसे कलम - मसूर - तिल - मुग्ग-मास- णिप्फाव-कुलत्थ-आलिसंदगपलिमंथगमादिएहिं अयते कूरे मिच्छादंडं पौंजति, एवमेव तहप्पगारे पुरिसजाते तित्तिर- वट्टग-लावगकवोत-कविंजल-मिय-महिस - वराह-गाह - गोह - कुम्म - सिरीसिवमादिएहिं अयते कूरे मिच्छादंडं पौंजति । जाविय से बाहिरिया परिसा भवति, तं जहा- दासे ति वा पेसे ति वा भयए ति वा भाइल्ले ति वा । कम्मकरए ति वा भोगपुरिसे ति वा तेसिं पि य णं अन्नयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं दंडं निव्वत्तेइ, तं जहा - इमं दंडेह, इमं मुंडेह, इमं तज्जेह, इमं तालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थच्छिण्णयं द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् । / 158 / /
Page #180
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 159 ॥ | करेह, इमं पायच्छिण्णयं करेह, इमं कण्णच्छिण्णयं करेह, सीस-मुहच्छिण्णयं करेह, इमं नक्क- उट्ठच्छिण्णयं । करेह, वेगच्छ [च्छिण्णयं करेह, ] हिययुप्पाडिययं करेह, इमं णयणुष्पाडिययं करेह, [ इमं ] दसणुप्पाडिययं । करेह, इमं वसणुप्पाडिययं करेह, जिब्भुप्पाडिययं करेह, ओलंबितयं करेह, उल्लंबिययं करेह, घंसियं । करेह, घोलियं करेह, सूलाइ अयं करेह, सूलाभिण्णयं करेह, खारवत्तियं करेह, वब्भवत्तियं करेह, दब्भवत्तियं करेह, सीहपुच्छियगं करेह, वसहपुच्छियगं कडग्गिदड्डूयं कागणिमंसखावितयं भत्तपाणनिरुद्धयं [ करेह, ] | इमं जावज्जीवं वहबंधणं करेह, इमं अण्णतरेणं असुभेणं कुमारेणं मारेह । जाविय से अभितरिया परिसा भवति, तं जहा माता ती वा पिता ती वा भाया ती वा भगिणी ति । वा भज्जा ति वा पुत्ता इ वा धूता इ वा सुण्हा ति वा, तेसिं पि य णं अन्नयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं दंडं णिवत्तेति, सीओदगवियडंसि ओबोलेत्ता भवति जहा मित्तदोसवत्तिए जाव अहिते । परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिडुंति परितप्यंति ते दुक्खण-सोयण-जूरण-तिप्पण। पिट्ट (ड्ड ) ण-परितप्पण - वह बंधणपरिकिलेसातो अपडिविरया भवंति । द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् । / 159 / /
Page #181
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूणिः ॥ 160 ॥ मध्ययनम् ___ एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिता अज्झोववन्ना जाव वासाइं चौपंचमाइं छद्दसमाई वा द्वितीयाप्पतरो वा भुज्जतरो वा कालं भुंजित्तु भोगभोगाइं पसवित्ता वेरायतणाई संचिणित्ता बहूणि कूराणि । श्रुतस्कन्धे कम्माइं उस्सण्णं संभारकडेण कम्मुणा से जहाणामए अयगोले ति वा सेलगोले ति वा उदगंसि पक्खित्ते । द्वितीयसमाणे उदगतलमतिवतित्ता अहे धरणितलपइट्ठाणे भवति, एवामेव तहप्पगारे पुरिसजाते वज्जबहुले । धुन्नबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सण्णं । तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहे णरगतलपतिट्ठाणे भवति । तेणंणरगा अंतो वट्टा बाहिं चौरंसा अहे खुरप्पसंठाणसंठिता णिच्चंधकारतमसा ववगयगह-चंद-सूरनक्खत्त-जोतिसपहा मेद-वसा-मंस-रुहिर-पूयपडलचिक्खल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा णरगा, असुभा णरएसु वेदणाओ, नो चेव णं नरएसु नेरइया णिद्दायंति वा पयलायंति वा सायं वा रतिं वा धितिं वा मतिं वा उवलभंति, ते णं तत्थ उज्जलं ॥ 160 ॥ विपुलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिव्वं दुरहियासं णिरयवेदणं पच्चणुभवमाणा vihrNti।
Page #182
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 161 ॥ से जहाणामते रुक्खे सिया पव्वतग्गे जाते मूले छिन्ने अग्गे गरुए जतो निन्नं जतो विसमंजतो दुग्गं ततो द्वितीयपवडति, एवामेव तहप्पगारे पुरिसजाते गब्भातो गब्भं, जम्मातो जम्मं, माराओ मारं, णरगातो णरगं, श्रुतस्कन्धे । दुक्खातो दुक्खं, दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवति, एस ठाणे द्वितीय। अणारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू । पढमस्स ठाणस्स अधम्मपक्खस्स मध्ययनम् |विभंगे एवमाहिते । ( सूत्र 713) / (cU0) अहावरे पढमस्स अधम्मपक्खस्स विभंगे एवमाहिज्जति । ' अथाह-दृष्टप्रयोजनानामप्रयोगः? | - उच्यते, कामं दृष्टप्रयोजनानामप्रयोगः, किन्तु यदत्र नापदिष्टं तदिहोच्यते । अधम्मपक्खे धम्मपक्खे मीसओ य, उक्तं । हि-'पुव्वभणितं tu0|' ( ) इह विशेषोपलम्भो द्रष्टव्यः । कथं ? स एवाधर्मो बहुप्रकारः अपदिश्यते । तत्कारणं । कार्यं वा । अधर्मफलं नरको एसत्ति । तत्र च पाषण्डमिश्रा अधार्मिका उक्ता इह गृहस्था एव प्रायेणोच्यन्ते । अधार्मिकाणि कर्माणि प्रलोकयन्तीत्यतः अधम्मपलोइणो, रलयोरैक्यमिति । तत्रैव चामिकेषु कर्मसु रज्यन्त इति 1. पढमस्स ठाणस्स अधम्म......-मूले । ॥ 161 ॥
Page #183
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग द्वितीय चूर्णिः श्रुतस्कन्धे ॥ 162 ॥ द्वितीयमध्ययनम् । अधर्मपलज्जना 'जे रत्तए से लत्तए' ज्ञापकत्वात् । अधर्मसमुदायारा[t] अधर्मवित्तित्ति कंठं, वृत्त्यर्थमेव च 'हण छिन्द्|' हणति कसलतादीहिं । छिन्दति कण्णणासोट्ठसीसादीणि । (भिंदति) सीस्पोत्त्त्ताई। (वि)कत्तति ब्ज्झे। चंडा । रौद्रा आसुरा रौद्राणि हिंसादीनि कर्माणि करेंति रौद्राः । क्षुद्रो णाम असज्जनसहावो सोऽपि ण मुंचति । / असमीक्षितकारी साह्स्सिओ। ण च मारेमाणस्स विक्कतीयमाणस्स, णीलीरागस्सेव णीलीए । एवं तस्स महिसमादी । सत्ताणि । लोहियलित्ता पाणित्ति लोहितपाणी । उक्तं च कुच कुञ्च कौत्तिल्ये|' (पा.धा. भ्वादि 184,185) उद्[उद्भावोर्ध्वभावेषु] (उद्भवोर्ध्वभावेषच्छेदनेषु) ईषत् कुञ्चनं उत्कुञ्चनं, जधा कोइ किंची मूलाई भज्जति तत्थ । कोइ मानोन्मानविचक्षणः तिष्ठति । सो जाणति मा सव्वं छिज्जतं इमं दटुं आइक्खिस्सति एतस्स, राउले वा - कहेहित्ति । तो उत्कंचेऊण अच्छति जाव सो वेलेइ । 'वञ्च प्रलम्भने । ' (पा.धा. चुरादि 170 ) वंचनं जधा अभयो धम्मच्छलेण वंचितो पज्जोतस्स संतियाहिं गणिआर्हि, मृगोऽपि गीतेण वंचिज्जति, अधिका कृतिनि अत्युपचार इत्यर्थः । यथाप्रवृत्तस्योपचारात् तस्य निवृत्तिः, तथा अत्युपचारोऽपि दुष्टलक्षणमेव । जधा कत्तिओ सेट्ठी ॥ 162 ॥ | 1. अधम्मेण चेव वित्ति........मूले । 2. विगत्तगा लोहितपाणी चंडा रुद्धा खुद्दा साहस्सिया उक्क्ण्च्न्न्-मूले।
Page #184
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 163 ॥ | रायाणएण अत्युपचारेण घितो। जं अलियागलचंचुलधम्मज्झयसीलसेट्ठिलक्खेहिं वीसंभकरणमधिकच्छलेहिं तं बेंति णिग[ट्टि] (डि)त्ति । देशभाषादिविपर्ययकरणं कपट, जधा आसाढभूतिणा आयरियोवज्झायसंघाडइल्लगाण द्वितीय श्रुतस्कन्धे अप्पणो य चत्तारि मोदगा णिक्कालिता । कूडकवडमेवं लोकसिद्धत्वाच्च यथा कूटकार्षापणं कूटमाणमिति । द्वितीय। सातिपयोगबहुला शोभाविशेषः सातिशयः न्यूनगुणानुभावस्य द्रव्यस्य यः सातिशयेण द्रव्येण सह संयोगः क्रियते मध्ययनम् सो सातिसंपयोगो, अगुणवतश्च गुणानुशंसनं गुणवतीति, आह च-'सो होति सातिजोगो, दव्वं जं uvahitaM'NNadavvesu / दोसगुणा वयणेसु य, अत्थविसंवादणं कुणै ॥ 1 ॥ '( ) एते पुण उत्कञ्चणादयः सव्वे मायायाः पर्यायशब्दा यथेन्द्रशब्दस्य शक्रपुरन्दरवच्छब्दाः, यद्यपि क्रियाविशिष्टाः तथापि नेन्द्रशब्दं व्य्तिरिच्य्न्ते। एवं यद्यपि क्रियानिमित्तो-17 'भिधानभेदः उत्कञ्चनादीनां तथापि न मायामतिरिच्यन्ते । एवं जीवाग्निसूर्यचन्द्रमसां अभिधानभेदेनार्थभेदः । / दुस्सीला दुव्वता दुष्टं शीलं येषां ते भवन्ति दुष्टशीलाः । परिजितावि खिप्पं विसंवदन्ति । दुरणुणेया दारुणस्वभावा इत्यर्थः । दुष्टानि व्रतानि येषां ते भवन्ति दुव्वता, यथा यज्ञदीक्षितानां शिरोमुण्डनं अण्हाणयं दब्भसयणं च एवमादीनि ॥ 163 ॥ 1. vissy-F|
Page #185
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 164 ॥ व्रतानि तथापि च छगलादीनि सत्ताणि घातयन्ति, आह हि-'षट् शतानि नियुज्यन्ते0 / ' ( ) 'टुणदि समृद्धौ । ' (पा.धा. भ्वादि 54) तस्यानन्दो भवति कश्चिदन्येन, यस्तु प्रत्यानन्दं करोति प्रतिपूजामित्यर्थः, स तु गर्वात् कृतघ्नत्वाद्वा नैनं प्रत्यानन्दति दुप्पडियाणंदो भवति, आह हि-'उपकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति, मद्गूनामिव वाय्साः॥1॥' ( ) सव्वाओ पाणाइवायाओऽत्ति जेवि लोग(ग)रहिता - बंभणपुरिसवधादिपाणाइपातातोवि अपडिविरता । एवं मुसावाता कूडसक्खियादी, तेणसहवासतेणादीन्यासावहारा इत्थिबालतेणादी वा, मेहुणे अगम्मगमणादी, परिग्गहे जोणिपोसगादी । सव्वातो कोधातो जाव मिच्छादसणं । सव्वाओ ण्हाणम्मदण0 कामं पव्वब्भंगितो वामहिज्जति पच्छा ण्हाति. तथावि सव्वतो ण्हाणम्महणएण उम्महिज्जति तेण अब्भंगणंगं गहितं । वण्णओ कुंकुमादी कसाया य । विलेवणं चंदणादी । सद्दादी पंच विसया । तेहिंतो अप्द्दिविर्ता। मल्लं गंथिमं अगंथिमं वा एस चेव अलंकारो अण्णोवि व्त्थाल्ण्कारादी। सव्वाओ आरंभसमारंभाओत्ति विभासा । सव्वतो करणकारण0 करणं सयं एतेसिं चेव जधादिट्टाणं पाणातिवादादीणं अण्णेसिं च सावज्जाणं ॥ 164 ॥ 1. काराव्न्नातो-मूले।
Page #186
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग द्वितीय चूर्णिः श्रुतस्कन्धे ॥ 165 ॥ द्वितीयमध्ययनम् कारावणाणुमण्णेहिं इस्सरादीणं, पयणपायणंति मांसादी । ईस्सरा अण्णेहिं पायेंति । सव्वातो कोट्टणं कोइ चरणं । अहिमरणं वा घेत्तु पलं 2 कोट्टेति । पिट्टेति य चिंचलताकसवेत्तलतालौडादीहिं । तज्जेइ पातादीहिं । तालेति तलपहारा । खीलपण्हिमादीहिं एस वधो मारेंति वा। बंधति व न्न्ण्ग्लादीहिण्। एतेहिं चेव परिकिलेसं करेति । अण्णेहि अ करदंडादीहिं किलेसेहिं किलेसेइ । परं जे Ava'NNe तहप्पगारा केत्तिया वुच्चंति ? गोग्रहणबंदिगहणाउद्दोहणा । | गामवधगामघातमहासमरसंगामादीहिं । सावज्जा अबोधिकरा । कम्मजोगा कम्मंता । इह परत्र वा परेषां प्राणा:| आयु:प्राणादयः परेषां प्राणान् परितावेंति । दृष्टान्तः क्रियते निर्दयत्वे तेषां । से जहाणामए केयी पुरिसे कलममसूर । लूणंतो वा मलेंतो वा मुसलेण वा उक्खले कोर्सेतो रंधेतो वा ण तेसु दयं करेइ । अजए अयते । कूरो निघृणः । | मिच्छादंडेत्ति अन्न्न्न्विरुद्ध्कुद्धो। एवमेव तहप्पगारं तित्तिरादिएसु णिरवेक्खो णिद्दयो । मिच्छादंडे पौंजंति । जा वि से तत्थ बाहिरिया परिसा भवति तं जहा-दासे ति वा अदासो दासवत् तेसु तेसु पेसणेसु णियुज्जंति । पेसा उलग्गादी । भत्तओवि वित्तीए घेप्पति । भाइल्लो। कम्मकारका जे लोगं उवजीवंतित्ति घ्र्क्म्म्पान्नाय्वाहादीहिण्। | 1. कुट्टण-मूले । 2. च्ण्प्क्....-J। 3. एएहि-F। 4. तहप्पगारे-मूले । 5. मिच्छादंड-मूले । 6. क्म्म्क्रे-मूले।
Page #187
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 166 ॥ मध्ययनम् । तेऽवि राउले वेट्ठि काराविज्जंति । तेसिपि य णं अण्णतरंसि लहुओ लहुसओ कायी आणत्तिया ण कता तत्थ रुट्ठो द्वितीय। गुरुमप्रवाह्यम् । इमं दंडेध कंठं प्रायेण । णिगलबंधणो । हडिबंधणादिणा विचारं ण करेति, जहा मालवाण पदोसा श्रुतस्कन्धे । वा 2 सपहाहित्ति जूआमंकुणपिसुआदीहिं । जत्थ बद्धो चारिज्जति सो चारो। अण्णो पुण चारए छर्3e णिगलेहि द्वितीय- दोहिं तिहिं वा सत्तहिं वा णिगलजोएहिं बज्झति । संकोडितमोडितो णाम जो हत्थेसु अ पादेसु अ गलए बज्झति । / चारए अण्णत्थ वा सो जमलणिगलसंकोडितमोडितो । इमं हत्थच्छिण्णं करेह । एक्को वा दो वा हत्था छिज्जंति । / | एवं पादावि । चोरादीणं कण्णणक्कओढे चारितदूताणं विरुद्धरज्जसंचारिणां च छिज्जंति । इत्थीणं च सीसं, अहिमराचरियाणं मुखो मझे छिज्जति असिमादीहिण्। वेगच्छओ खंधे आरंतूण बंभसुत्तएण छिज्जंति । जीवंतस्सेव । हियए उप्पाडेंति पुरोहितादी जाव जिब्भा ओलंबिज्जंति कूवे पव्वतणदीतडिमादिसु वा । उल्लंबिज्जंति रुक्खि । जीवेन्तो मारेतुं वा । सूलाइतओ सूलाए पोइज्जति अवाणे सूलं छोढुण मुहेण णिक्कालिज्जति । सूलभिण्णो मज्झे सूलाए भिज्जति । सत्थेणं कप्पेतुं लोणखारादीहिं सिंचंति । वद्धा अवकप्पिज्जंति । पारदारिया सीहपुच्छिज्जंति । 1. नियलजुयलसंकोडियमोडियं-मूले । 2. हत्थछिण्णयं-मूले । 3. purvo-F। 4. vemaccharao-B1 5. vbbhvttiyN-muule| // 166 //
Page #188
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 167 ॥ | सीहो सीहीए समं ताव लग्गओ अच्छति जाव त्थामिगाणं दोण्हवि कडूताणं छिण्णणेत्ता भवंति । एवं कस्सइ पत्तगा छेत्तुं अप्पणए मुहे छुब्भंति । कडएण वेढितुं पलिविज्जंति क्द्द्ग्गिद्द्द्द्दो। कागणिमंसं कागणिमेत्ताइं से साइं मंसाइं द्वितीय श्रुतस्कन्धे कप्पेतुं खाविज्जति । अण्णतरेणंति जेण अण्णे ण भणिता सुणिगकुंभिपागादि कुत्सिता माराः कुमाराः, एवं ताव द्वितीय। बाहिरपुरिसाणं दंडं करेति । 'जा वि से अभितरपरिसा भवति, तं जहा- माताति vA0 / ' तेसिपि आहालहुएत्ति । मध्ययनम् वयणं वा ण कतं उवक्खरो कोइ णासिओ हारितो भिन्नो वा । इमंसि उदएण सिंचह जहा मित्तदोसवत्तिए जाव अहिते । | परलोयंसि । एवं ताव बाहिरपरिसाए वा अब्भंतरपरिसाए वा ते दुक्खेंति जाव परितावेंति । दुक्खातो जाव, अपडिविरता भवंति । ते पुण किं णु एवं करेंति ? / कामवसगा, ते य कामा फरिसादिणो परिसा राया ते य । इत्थिमादिणो । तत उच्यते-'एवामेव ते इत्थीकामभोगेसु मुच्छिता' जाव वासाइं जितुं भोगा पविसितुं । वेराण[मयं] (माय)तणं कम्मं चेव्। बहूणि अट्टकम्माणि सुबहुकालद्वितीयाई । 'ussaNNaM'ti अणेकसो एक्केकं पावायतणं जधादिलै हिंसादी आयरति । संभारो णाम गुरुगत्तणं गहितं । 'से ज्धान्नामे|' अयं हि पात्रीकृतं तरति, ॥ 167 ॥ 1. वि य-मूले । 2. माता ती-मूले । 3. दुक्खंति-मूले । 4. परितप्पंति-मूले । 5. इत्थिकामेहि-मूले । 6. प्स्वित्ता-म्ले।
Page #189
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 168 ॥ सिला वा वित्थिण्णत्तणेण चिरस्स णिब्बुडति, गोलओ पुण खिप्पं णिबुडति, एवामेव तधप्पगारं । वज्जबहुले ऽपावे वज्जे वेरे0 / ' गाधा ( ), अयसोत्ति एतेहिं चेव जहुद्दिद्वेहिं उक्कंचणवंचणादीहिं साहवासद्रोहादीहिं अगम्मगमणेहि य अयसो होति । जेसिं च ताई वंचणहरणकण्णछेदणमारणादिकरणादी तेसिं अप्पियं होति । कालमासे, 'णिच्चंधकार0 / ' ( ) अनन्धमप्यन्धीकुर्वन्तीति । अण्णोवि णाम अंधकारो भवतीति । अप्पगासेसु । गब्भघरोवरगादीसु । ते पुण जच्चंधस्सेव । मेहच्छण्णकालद्धरत्त इव तमसा उज्जोतकराभावाच्च । तमसातो वा । | ज्योतकरा ज्योतिष्का evocyante । 'vvgtghcNd0|' ( ) परोप्परं च छिन्दित्ताणं सरीरावयवेहिं मेदवसा काओ किण्ह अगणि0 लोहे धम्ममाणे कालिया अग्गिजाला णिन्ति तारिसो तेसिं वण्णो । फासा य उसिणवेदणाणं कक्खडफासा । से जहाणामए केइ असिपत्तेति वा । दुक्खं अधियासिज्जति दुर्धियासा। असुभा न्न्र्गा। असुभा दरिसणेण सद्दगंधफरिसेण वा । वेदणाओवि असुभा। णो चेव णिद्दाति वा। णिद्दा [e](च) सुहितस्स होति, निद्रा |च विस्सावणा इति कृत्वा, तेण णत्थि । तं उज्जलं जाव वेदंति । एस ताव अयगोलोसिलागोलदि,तो ॥ 168 ॥ 1. णिहायंति-मूले । 2. विहरति-मूले ।
Page #190
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 169 ॥ मध्ययनम् । गुरुगप[ग]डणत्थाकरो । इमो अण्णो रुक्खदिद्रुतो सिग्घपडणत्थं कीरति-'से जधाणामए केयी रुक्खे सिया द्वितीयपव्वयग्गे जाते । ' एवामेव कालसमए सिग्धं णरएसूववज्जति । ततो उव्वट्टे गब्भवक्कंतिएसु तिरियमणुएसु श्रुतस्कन्धे कम्मभूमगसंखेज्जवासाउएसु उव्व्ज्ज्ति। ततो भुज्जो गब्भातो गब्भं जाव णरगाओ णरगं दाहिणगामिए जाव दुल्लभबोधिए द्वितीयएतस्स ठाणस्स । एस ठाणे अणारिए । पढमस्स ट्ठाणस्स अधम्मपक्खस्स विभंगे आहिते ॥ 713 ॥ (mU0) अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा 4 संतेगतिया । मणुस्सा भवंति, तं जहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मिट्ठा जाव धम्मेणं चेव वित्तिं । कप्पेमाणा विहरंति, सुसीला सुव्वता सुप्पडियाणंदा सुसाहू सव्वातो पाणातिवायातो पडिविरता जावज्जीवाए जाव जे yAva'NNe तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कज्जंति ततो वि पडिविरता जाव्ज्जीवाए। से जहानामए अणगारा भगवंतो इरियासमिता भासासमिता एसणासमिता आयाणभंडमत्तणिक्खेवणा1. जधाणामए रुक्खे-मूले। ॥ 169 ॥
Page #191
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 170 ॥ श्रुतस्कन्धे द्वितीयमध्ययनम् समिता उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिता मणसमिता वैसमिता कायसमिता है। मणगुत्ता वैगुत्ता कायगुत्ता गुत्ता गुतिदिया गुत्तबंभचारी अकोहा अमाणा अमाया अलोभा संता । पसंता उवसंता परिणिव्वुडा अणासवा अगंथा छिन्नसोता निरुवलेवा कंसपाई व मुक्कतोया, संखो इव |णिरंजणा, जीवो इव अप्पडिहयगती, गगणतलं पि व निरालंबणा, वाउ इव अपडिबद्धा, सारदसलिलं व सुद्धहियया, पुक्खरपत्तं व निरुवलेवा, कुम्मो इव गुतिंदिया, विहग इव विप्पमुक्का, खग्गिविसाणं व एगजाया, भारंडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जातत्थामा, सीहो इव दुद्धरिसा, मंदरोइव अप्पकंपा,सागरो इव गंभीरा, चंदो इव सोमलेसा, सूरो इव दित्ततेया, जच्चकणगं व जातरूवा, वसुंधरा इव सव्वफासविसहा, सुहुतहुयासणो विव तेयसा ज्ल्ण्ता। ___णत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे भवति, से य पडिबंधे चउव्विहे पण्णत्ते, तं जहा-अंडए ति वा पोयए इ वा उग्गा हि)e ति वा पग्गहा हि)e ति वा, जण्णं जण्णं दिसं इच्छंति तण्णं तण्णं दिसं अप्पडिबद्धा सुइब्भूया लहब्भूया अणुप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । ॥ 170 ॥
Page #192
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 171 ॥ तेसिं णं भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तं जहा-cautthe bhatte, छटे भत्ते, अट्ठमे । द्वितीयभत्ते, दसमे भत्ते, दुवालसमे भत्ते, चोद्दसमे भत्ते, अद्धमासिए भत्ते, मासिए भत्ते, दोमासिए भत्ते, श्रुतस्कन्धे । तेमासिए भत्ते, चउम्मासिए भत्ते, पंचमासिए भत्ते, छम्मासिए भत्ते, अदुत्तरं च णं उक्खित्तचरगा द्वितीयणिक्खित्तचरगा उक्खित्तणिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसट्टचरगा मध्ययनम् असंसट्ठचरगा तज्जातसंसट्ठचरगा दिट्ठलाभिया अदिट्ठलाभिया पुट्ठलाभिया अपुट्ठलाभिया भिक्खलाभिया । अभिक्खलाभिया अण्णातचरगा अन्नगिलातचरगा ओवणिहिता संखादत्तिया परिमितपिंडवातिया सुद्धेसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी पुरिमड्डिया आयंबिलिया निव्विगतिया अमज्ज-मंसासिणो णो णियामरसभोई ठाणादीता पडिमट्ठादी णेसज्जिया । | वीरासणिया दंडायतिया लगंडसाईणो आयावगा अवाउडा अकंडुया अणिहा dhutkes-mNsu-rom-nhaa| सव्वगायपडिकम्मविप्पमुक्का चिटुंति । ॥ 171 ॥ तेणं एतेणं विहारेणं विहरमाणा बहुइं वासाइं सामण्णपरियागं पाउणंति, बहूईवासाइं सामण्णपरियागं
Page #193
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 172 ॥ पाउणित्ता आबाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खाइंति, [ बहूई भत्ताइं] द्वितीयपच्चक्खित्ता बहूई भत्ताइं अणसणाए छेदेति, बहूणि [ भत्ताइं] अणसणाए छेदेत्ता जस्सट्टाए कीरति । श्रुतस्कन्धे नग्गभावे मुंडभावे अण्हाणगे अदंतवणगे अछत्तए अणोवाहणए भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा, द्वितीयकेसलोए बंभचेरवासे परघरपवेसे लद्धावलद्ध-माणावमाणणाओ हीलणाओ निंदणाओ खिसणाओ मध्ययनम् गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गा अहियासिज्जंति त्म्त्तुण्। आराहेंति, तमटुंआराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणंतं अणुत्तरं निव्वाघातं निरावरणं कसिणं पडिपुण्णं । केवलवरणाण-दंसणं समुप्पाडेंति, समुप्पाडित्ता ततो पच्छा सिझंति बुझंति मुच्चंति परिनिव्वायंति । सव्वदुक्खाणं अंतं करेंति, एगच्चा पुण एगे गंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे । कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तं जहा-महिड्डिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महब्बलेसु महाणुभावेसु महासोक्खेसु, ते णं तत्थ देवा भवंति महिड्डिया महज्जुतिया जाव महासुक्खा हारविराइतवच्छा कडगतुडितथंभितभुया सं( अं? )गयकुंडलमट्टगंडतलकण्णपीढधारी ॥ 172 ॥
Page #194
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 173 ॥ विचित्तहत्थाभरणा विचित्तमालामौलिमौडा कल्लाणगपवरवत्थपरिहिता कल्लाणगपवरमल्लाणुलेवणधरा भासरबोंदी पलंबवणमालाधरा दिव्वेणं रूवेणं दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुतीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गतिकलाणा ठितिकल्लाणा आगमेस्सभद्दया वि भवंति, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साधू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते । ( सूत्र 714) __ (cU0) 'अहावरे दोच्चस्स ट्ठाणस्स धम्मपक्खस्स विभंगे आहिज्जति । ' 'इह खलु पाईणं वा 4 संतेगतिया मणुस्सा भवंति, अणारंभा अपरिग्गहा धम्मिया धम्मिट्ठा जाव विहरंति । ' सुसीला सुव्वता उक्कंचणपडिविरता जावज्जीवाए सव्वातो पाणातिवातातो पडिविरता जावज्जीवाए जे आवण्णे तहप्पगारा । उक्ता विरतिप्रकाराः । के च ते विरताः? उच्यते. से जहाणामए ker3a परिसे अणगारा ईरियासमिता जाव सुहत0, 1. एवमाहिज्जति-मूले । 2. तं जहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मिट्ठा......मूले । 3. से जहाणामए अणगारा भगवंतो इरियास्मिता-मूले। ॥ 173 ॥
Page #195
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 174 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् त्थि तेसिं जाव विप्पमुक्का, तेसि णं भगवंताणं एतेणं विहारेणं विहरंताणं जातामातावित्ती होत्था । ' यात्रामात्रा यया साध्यते । अक्खोवंजणवणाणुलेवणभूता, अथवा अर्चयन्ति तामित्यर्चा-शरीरं, एक्का जेसिं गज्झा शरीरच्चा । 'गतिकल्लाणा' कल्लाणगतीदेवत्थं तत्थवि अणुत्तरोववातिएसु वेमाणिएसु वा । इन्द्रसामानिकत्रायस्त्रिंशल्लोकपालपरिषदात्मरक्षप्रकीर्णकेषु न त्वाभियोग्य्किल्बिस्सिक्कान्द्र्पिकेस्सु। ट्ठितिकल्लाणेऽत्ति उक्कोसिया ट्ठिती अजहण्णमणुक्कोसा वा। 'आगमेसिभद्दे ऽति आगमेसभवग्रहणे सिझ्ण्ति। 'एंस ट्ठाणे आरिए । एस खलु दोच्चस्स ट्ठाणस्स धम्मपक्खस्स विभंगे आहिते|' ॥ 714 ॥ __(mU0 ) अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जति-इह खलु पाईणं वा 4 संतेगतिया मणुस्सा भवंति, तं जहा-अप्पिच्छा अप्पारंभा अप्परिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुप्पडियाणंदा साहू, एगच्चातो पाणातिवायातो पडिविरता ॥ 174 ॥ 1. णत्थि णं तेसिं-मूले । 2. ते णं एतेणं विहारेणं विहरमाणा बहूई वासाई-मूले । 3. आगमेस्सभद्दया-मूले । 4. एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे स्त्र एगंतसम्मे साधू । दोच्चस्स ठाणस्स........- मूले । 5. एवमाहिते-मूले ।
Page #196
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूणिः ॥ 175 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् जावज्जीवाए एगच्चातो अप्पडिविरता, जाव जे yAva'NNe तहप्पकारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कज्जंति ततो वि एगच्चातो पडिविरता एगच्चातो अप्प्द्दिविर्ता। से जहाणामए समणोवासगा भवंति अभिगयजीवा-'जीवा उवलद्धपुण्ण-पावा आसव-संवर-वेयणणिज्जर-किरिया-'हिकरण-बंध-मोक्खकुसला असहिज्जदेवा-'सुर-नाग-सुवण्ण-जक्ख-रक्खसकिन्नर-किंपुरिस-गरुल-गंधव्व-महोरगादीएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा इणमो निग्गंथे पावयणे निस्संकिता निक्कंखिता निव्वितिगिंछा लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा । अभिगतट्ठा अद्विमिंजपेम्माणुरागरत्ता 'अयमाउसो ! निग्गंथे पावयणे अटे, अयं परमटे, सेसे अण?' ऊसितफलिहा अवंगुतदुवारा अचियत्तंतेउरघरपवेसा चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थ-पडिग्गह-कंबलपायपुंछणेणं ओसहभेसज्जेणं पीढ-फलग-सेज्जासंथारएणं पडिलाभेमाणा बहूहिंसीलव्वत-गुण-वेरमणपच्चक्खाण-पोसहोववासेहिं अहापरिग्गहितेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । ॥ 175 ॥
Page #197
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 176 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् तेणं एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं समणोवासगपरियागं पाउणंति, पाउणित्ता आबाधंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खाइंति, बहूई भत्ताई पच्चक्खाइत्ता बहूई भत्ताई । अणसणाए छेदेति, बहूई भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अण्णयरेसुदेवलोएसु देवत्ताए उववत्तारो भवंति,तं जहा-महिड्डिएसु महज्जुतिएसुजाव महासुक्खेसु, सेसं तहेव जाव एस ठाणे आरिए जाव एगंतसम्मे साहू । तच्चस्स ठाणस्स मीसगस्स विभंगे एव्माहिए। (सूत्र 715) ___ (cU0) अहावरे तच्चस्स धम्मपक्खस्स मीसगस्स विभ्ण्गे|' धम्मो बहुओ अधम्मो थोवोत्ति काउण्। तेण अधम्ममीसओवि एस पक्खो अंततो धम्मपक्खे चेव णिवडति । को दिटुंतो? जहा णदीए केइ पुरिसा ण्हायंति, केड पोत्ताई सोयंति. केड असईणिवि महाई पक्खालेंति. गोमाहिसकं च छगणमत्तस्सग्गं करेंति. तधावि तं उदगं बहुगत्तणेण ण विरसीभवति, कलुसीकतंपि खिप्पं पसीदति । जहा तु बहुएण सीतोदएण थोवं उसिणोदगं सीतीकज्जति, 1. तच्चस्स ठाणस्स धम्मपक्खस्स मीसगस्स.......मले । ॥ 176 ॥
Page #198
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 177 ॥ | एवं सावगाणं बहुणा संजमेणं थोवो असंजमो खविज्जति, उक्तञ्च-'सम्मदिट्टी जीवो0 |'(shraavkprtikrmnnsuutrm द्वितीय36) तंपि य जंपि य संपदी वक्ष्यमाणमपि च । ते बहुअरा जीवा जेसु सावगस्स पच्चक्खायं भवति । ते अ इमे, श्रुतस्कन्धे तं जधा-'पाईणं वा 4 संतेगतिया मणुस्सा अप्पिच्छा अप्पारंभा अप्परिग्गहा धम्मया' जाव वित्तिं कप्पेमाणा द्वितीयसुसीलाएगातो पाणाइवायाओ पडिविरता जावज्जीवाए एगच्चातो अप्द्दिविर्ता|' एगिदिएसु अपडिविरया । मध्ययनम् जाव 'जेआवण्णे त्ध्प्प्गारा|' ततो वि एग(च्चा)तो तत्तो विमे ऽसे जधाणामए समणोवासगा भवंति । ' उपासन्ति तत्त्वज्ञानार्थमित्युपासकाः, अधिगतजीवाजीवाः । अभिगमौपलम्भकुशलादयः शब्दाः ज्ञानार्थाः अन्यान्येन त्वभिधानेनाभिधीयमानः बोध: मनःप्रसादमुत्पादयति । किरियं ति वा कम्मं ति वा एग्त्तुण्। अधिक्रियत इति अधिकरणं जीवमजीवं च । क्रियाहिकरणेण य कम्मं बझंति त्ति वच्चै । kushlaa। जेण बंधो मोक्खिज्जति सो ब्न्ध्मोक्खो। | असंहज्जा असंहरणिज्जा, जधा वातेहिं मेरू, न तु जधा वातपडागाणि सक्कं ति विप्परिणावेतुं, - देवेहिवि, किं पुण माणुसेहिं ? अणतिक्कमणिज्जत्ति जधा कस्सइ सुसीलस्स गुरू अणतिक्कमणिज्जे एवं तेसिं । 1. spriivkssymaannmpi-1| 2. अप्पपरिग्गहा-मूले । 3. धम्मिया-मूले । 4. एगच्चातो-मूले । 5. असहिज्जदेवा........मूले । ॥ 177 ॥
Page #199
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि । / 178 / / अरहंता साधुणो सीलाई वा अणतिक्कमणिज्जाई । णिस्संकिताई । ते पुण किह अतिक्कमिज्जति ? संकादीहिं दोसेहिं, अत एवोच्यते णिस्संकिता णिक्कंखियादी । ल्द्ध्त्त्त्था। जधा कोइ अत्थत्थी तं जधा तं अपज्जत्थं अत्थं लद्धुं तुट्ठो भवति एवं तेऽवि जिणवयणलद्धट्ठा एव तुट्ठा, गृहीतप्रवचनार्था ये ते भवंति । पुच्छितुं 2 गहितो पुच्छितट्ठा । विनिश्चितो निर्णीत:, अट्ठमिंज 0 अट्ठियाइंपि भावेतुं जाव मिंजत्ति मज्जा वुच्चति । जस्स रोगेण तयं आदिकाउं जाव मज्जा भाविता सो दुव्विकिच्छो भवति एवं ते आमज्जा इव भाविता । यथा सो परिवायगो गिहे भिक्खं हिंडतो जा जा से महिला रुच्चति तं तं विज्जाए अभिजोएतुं एक्काए गुहाए छोढुं विज्जावातियो हरति त्ति काउं पडियरावितो । | पुरिसो य भत्तगंधादी परिगेणेन्तो पंथोलिआहितियाए पडियरितुं तेहिं पविसितुं जुज्झतो मारितो । ताओ अ महिलाओ जा जस्स सा तस्स दिन्ना । सा य इक्का इब्भमहिला अभिजोइतिया पतिं णेच्छइ । जाणगा पुच्छिता भणंति-जति से । परिव्वायगाट्ठीणि घसितुं खीरेण दिज्जंति तीसे अपेच्छंतीए, तो, नवरि तेहिं तिस्स अपेक्खंतस्स घसितुं 2 खीरेण । सह कोढेत्तुं पाइता। जधा 2 पाइज्जति तधा 2 तंमि पुरिसे पेम्मं आरुभति । सव्वेसु घट्ठेसु पीतेसु य जहा परिव्वाए अणुरता आसी तथा अणुरत्ता । जहा सा तम्मि परिव्वाए अद्विसेसेवि ण विरज्जति एवं सावओऽवि चेतिएसु साधूसु द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् । / 178 ॥
Page #200
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 179 ॥ अ अणुरत्तो जैवि किंची लिंगत्थं वा पासत्थं वा उद्ग्राहं करेंतं पासति तधवि पुरिसदोसोत्ति कातुं णवि पवयणातो द्वितीयविरज्जति । उवमा, एकदेशेन दृष्टान्त इति कृत्वा । जधा सा तंमि परिव्वायगे रत्ता एवं पवयणाणुरागो सो श्रुतस्कन्धे । अमिंजपेम्माणुरागरत्तो जतिवि केणै विपरिणामिज्जइ पवयणातो-किं तुझे एत्थ दिऌति? तधावि भणति भणंतं dvitIya'ayamAuso ! हे आयुष्मन् ! णिग्गंथे पावयणे अटे सेसेत्ति तिणि तिसट्ठाइं पावाइयसयाइं अणटे । ' मध्ययनम् जस्सवि कस्सवि धम्मं कधेति तंपि भणंति-'अयमाउसो ! जाव अढे सेसे अन्न्त्ते। तेण गिण्ह । ' 'उस्सितफल अव्ण्गुत्दु0|'( ) किं कारणं ? पिहितुब्भिण्णे कवाडेत्ति ण वट्टै उग्घाडे कवाडे वा पेल्लेतुं, उक्तं च - 'कवाडं, णो पणोल्लेज्जा0 / '( ) पविसंतो णियंतो अ लोगो मा णिच्चं संचारादि(NA) विराहेहित्ति । तेण णिच्चमेव । फलिहं उस्साएत्तुं अग्गदारं कोट्ठगपमुहे अ कवाडं विहारेतुं अव्वंगुयदारं अच्छंति । 'ciyttghrNteur0|'( ) ghare अणिडिमंताणं जैवि इत्थिआओ अच्छंति तत्थवि ण चरेति, जाव एसो ठाति तत्थेसणं सोधेति । कस्सइ महिड्डियस्स अंतेपुरं भवति । तंपि तेण अणुण्णाता पविसितुं भावेति । एष तावत् दर्शनसंपदुक्ता । इदाणिं 4 ॥ 179 ॥ 1. अचिय्त्त्ण्तेउर्घ्र्प्वेसा-मूले। 2. रसो तित्ति तत्थेसणं.........G।
Page #201
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 180 ॥ शीलसम्पत्प्रसिद्धये इदमपदिश्यते 'चाउद्दसट्ठमुट्ठिपुण्णमासिए' पव्वं मासस्स अट्ठमी पक्खस्स उद्दिट्ठा-अमावसा, - पुन्निमा इति चन्द्रमाः पूर्णमासः स्यात् सेयं पूर्णिमा । 'पडिपुण्णं posahaM'ti-आहारपोसहादी 4 / पोसहिओ पारणं । द्वितीय श्रुतस्कन्धे अवस्सं साधूण भिक्खं दाऊण पारेति, तेनोच्यते-'समणे णिग्गंथे फासुएसणिज्ज असणं वा 4 पडि0' द्वितीयवासारत्ते पीढफलगे पडिलाभेमाणो विहरति । इदाणि सव्वो सावगधम्मो समाणिज्जति- बहसीलव्वत0 सीलाई मध्ययनम् । सत्त सिक्खावयाइं (वताइं) अन्नुव्व्ताई। [विहरं] वेरमणं सद्दादिविसएसु जधासत्तीए वेरमणं करेति । अथवा वति । त्ति वा वेरमणंति वा एगटुं प्च्च्क्खान्न्ण्। उत्तरगुणे दिणे 2 पुव्वण्हेऽवरण्हे । पोसहं सरीरसक्कारबंभचेरावावारो वा। तिविहो आहारपरिच्चाओ उव्वासो। अप्पाणं भावेमाणा अण्णेसिं च साधुधम्मं सावगधम्मं च कहेमाणा एक्कारस उवासगपडिमाओ फासेमाणा विहरंति । इदाणि संणिकासो कीरति । जम्हा अभिगतजीवाजीवा उवलद्धपुण्ण0 जाव मोक्खकुसला तम्हा असंहज्जा देवासुरादिसु अणतिक्कमिज्जा य प्व्य्न्नातो। जम्हा असंहज्जा तम्हा णीसंकितादी । जाव अभिगतट्ठा । अथवा गतिप्रत्यागतिलक्षणं क्रियते-जम्हा णिस्संकितादी तम्हा असंहज्जा । जम्हा असंहज्जा ॥ 180 ॥ 1. चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु-मूले । 2. बहुर्हि सीलव्वत....मूल ।
Page #202
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः श्रुतस्कन्धे ॥ 181 ॥ तम्हा न्निस्स्ण्कितादी। एवं जम्हा णिस्संकितादी तम्हा न्निक्क्ण्खिता। एक्केकं पदं छर्3अतेहिं एक्केक्कवारं भणंतेहिं जाव द्वितीयजम्हा अभिगतट्ठा तम्हा अट्ठिमिंजा जाव रत्ता (जम्हा अट्ठिमिंजा जाव रत्ता) तम्हा परेण पुट्ठा व अपुट्ठा वा vadaMti'ayamAuso ! णिग्गंथे पावयणे अढेसेसे अन्न्त्ते|' जम्हा य एवं प्रतिपद्यन्ते तम्हा उस्सितफलिहा जाव पवेसा । द्वितीय। जम्हा एवं तम्हा चाउद्दसट्ठमीसु । तम्हा पारणए समणे णिग्गंथे0 / ते णं एतारूवेणं विहारेणं विहरमाणा बहूणि । मध्ययनम् वासाणि प्राप्नुवन्ति-पाउणंति । पाउणित्ता प्राप्य । इदाणिं अवच्छिमं संलेहणा वुच्चति-[a](A)बाधंसि अत्यर्थं । बाधा [a] (A)बाधा जरा रोगो वा। साधुसमीवे वा आलोइयपडिकंता साधुलिंगं घेत्तुं संथारगसमणा दब्भसंथारगता । सव्वासंसविप्पमुक्का बहूणि भत्ताणिक कालमासे कालं किच्चा अण्णतरेसु देवेसु देवमहड्डिएसु उववत्तारो0 / ते णं तत्थ महड्डिया हारवि0 गतिकल्लाणा ठितिकल्लाणा जाव बावीसं सागरोवमाई, आगमिस्सभद्दा एगगब्भवसधीया चरित्तं प्राप्य सिध्यन्ति, उक्कोसेण वा अट्ठभवग्गहणाणि गंतुं सिझंति । एस टाणे कल्लाणे परंपरएणं सुहविवागोत्ति काऊणं आयरिए केवले । तत्र त(च्च)स्स मीसगस्स धम्मपक्खस्स आहिते ॥ 715 / / ॥ 181 // 1. आरिए-मूले।
Page #203
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 182 ॥ एवं भणिता अधम्मपक्खा, तप्पडिपक्खा य धम्मपक्खा, उभयसंजोगेण य मीसपक्खा । तेसिं सव्वेसिं इदाणि संखेवेणं पडिसमाणणं कीरति-जे ते अधम्मपक्खस्सिता धम्मपक्खस्सिता मीसगपक्खसिता य ते सव्वेऽवि बाला द्वितीय श्रुतस्कन्धे पंडिता बालपंडिता य भवंति । के तेत्ति ? सुत्तेण चेव वक्खाणं द्वितीय__(mU0) अविरतिं पडुच्च बाले आहिज्जति, विरतिं पडुच्च पंडिते आहिज्जति, विरताविरतिं पडुच्च मध्ययनम् बालपंडिते आहिज्जइ, तत्थ णं जा सा सव्वतो अविरती एस ठाणे आरंभट्ठाणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ तत्थ णं जा सा सव्वतो विरती एस ठाणे अणारंभट्ठाणे, | एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, तत्थ णं जा सा सव्वतो विरताविरती एस ठाणे आरंभाणारंभट्ठाणे, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहू । (सूत्र 716 ) | __ (cU0) अविरतिं पडुच्च बाले य, विरतिं पडुच्च पंडिते य, विरताविरतिं पडुच्च बालपंडिते य । तत्थ जा सा । सव्वतो अविरती एस ट्ठाणे आरंभट्ठाणे । आरंभो असंजमो अविरतित्ति वा एगट्ठा । तत्थ जा सा विरती एस टाणे अणारंभट्ठाणे संयमस्थानमित्यर्थः । तत्थ जा सा अविरतविरती एस ढाणे आरंभाणारंभट्ठाणे । जेण अपरिमियं । ॥ 182 ॥
Page #204
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 183 ॥ श्रुतस्कन्धे द्वितीयमध्ययनम् बज्झति तेण आरंभटाणे । णिच्छयसह ति काउं तित्थगरोवदेसो य । तेणारिए केवले । एवं ताव सो बहविधो अधम्मपक्खो धम्मपक्खो मीसगपक्खो य तिसु टाणेसु अविरतीए संखेवितुं समोतारितो यथा 'अजीर्णेऽभोजनमात्रेयः0 / ' ( ) एवमेष सङ्क्षपः ॥ 716 / / ___ पुनरपि सङ्क्षिप्यमानः दोसु ट्ठाणेसु समोतरति यदपदिश्यते (mU0 ) एवामेव समणुगम्ममाणा समणुगाहिज्जमाणा इमेहिं चेव दोहि ठाणेहिं समोयरंति, तं जहाधम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स । विभंगे एवमाहिते, तस्स णं इमाइं तिण्णि तेवढाइं पावाइयसताइं भवंतीति अक्खाताई,तं जहा-किरियावादीणं अकिरियावादीणं अण्णाणियवादीणं वेणइयवादीणं, ते वि निव्वाणमाहंसु, ते वि पलिमोक्खमाहंसु, ते वि लवंति सावगा, ते वि लवंति सावैत्तारो । (सूत्र 717) (ca0) एवं समणुगम्ममाणा0 / ' सम्यग्गमनार्था धातवो ज्ञानार्था इति कृत्वा सम्यगनुगम्यमानाः ॥ 183 ॥ | 1. एवामेव्-मूले।
Page #205
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 184 ॥ सम्यगनुचिन्त्यमाना इत्यर्थः । 'samaNugAhijjamANa'tti अनु पश्चाद्भावे, यदा ग्राहितः कश्चित् तानेवार्थानन्यान् । द्वितीयग्राहयति तदा तेऽर्थाः कर्म सम्पद्यते तदा उच्यते तेऽर्थाः समनु[गम्म] (गाहिज्ज)माणा । इमेहिं दोहिं ठाणेहि श्रुतस्कन्धे पव्वद्दिट्रेहिं समोतरंति, तं जधा-धम्मे य अधम्मे य उवसंते य अणुवसंते y। तत्थ णं जे से पढमस्स अधम्मपक्खस्स द्वितीयविभंगे एवमाहिते तस्य प्रादेशकानि कारणानि च इमाइं तिण्णि तिस्त्त्त्थाई। आदौ तावदसीला पावातिया, शास्तार मध्ययनम् इत्यर्थः । तद्धि शास्तुं भृशं वदन्तीति प्रावादुकाः । तेण समासेण चउसु ट्ठाणेसु समो0 किरियावादी अकिरियावादी । वेणइयवादी अण्णाणियवादी । आह-किमर्थमेतानि तिण्णि तिसट्ठाणि प्रवृत्तानि ? उच्यते-यथैव वयं । कर्मक्षपणार्थमुत्थिताः सिद्धिं प्रार्थयमानाः एवं तेऽवि स्वच्छन्दविकल्पैः संसाराभावं क्लेशाभावं वेच्छन्त्यतोऽपदिश्यतेऽतेऽविणेव्वाणमाहंसु, तेऽवि प्लिमोक्ख्माह्ण्सु|' तत्र येषां तावदात्मा नास्ति केचिच्चासत्प्रकारेण कर्मसन्तति । नेच्छंति ते बन्धाभावे केवलमेव कर्मसन्ततेरुच्छेदात् निर्वाणमिच्छन्ति, आह हि-'कर्म चास्ति0 / ' ( | कर्तुरभावे को बध्यते मुच्यते वा ?, केवलमुपादानक्षयात् प्रदीपवत् तैल्व्र्युपादान्क्स्स्यान्निर्वाति। एवं ॥ 184 ॥ 1. न्निव्वान्न्माह्ण्सु-मूले।
Page #206
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 15 ॥ श्रुतस्कन्धे कर्मोपादानक्षयादनागतानपपत्तेश्च सन्ततेरभावो भवति, सन्तत्यभाव एव च निव्वाणं, आह च-'अयोधनगतस्येवा ( ) येषामात्मा विद्यते साङ्ख्यादीनां तेऽवि अपलिमोक्खं, सव्वो मोक्खो प्द्दिमोक्खो। आह हि-'प्रकृतिविकारविमोक्षो द्वितीयमोक्षः । ' ( ) कस्य ? क्षेत्रज्ञस्य विद्यमानस्य । विद्यमानैव च प्रकृतिविकारैर्ज्ञानान्मोक्षो भवति । अपि च dvitiiy'apraaptaanaamupyogH|'( ) वैशेषिकानामपि विद्यमान एव षडरचको मुच्यते । एवमन्येऽपि स्वच्छन्दविकल्पैः । / मध्ययनम् संसाराभावमिच्छन्तोऽपि न मुच्यन्ते । आह-जति संसारातो न मुच्चंति ण वा मोएंति किं खलु लोगो ते सरणं पवज्जति ? | - उच्यते, मिच्छ्त्तान्नुभाव्ण्ति। तेविलवंति saavgaa|' kuuttpnnygraahvt| te'visaavittaaro|' आश्रवन्तं आश्रुवाणमित्यर्थः । / यः शुश्रुषन् श्रावयति स श्रावैतारो भवति । एवं ताव आदितीर्थकराः कपिलादयः सावए लवंति । तच्छिष्याश्च । पारम्पर्येण मिथ्यादर्शनानुभावादेव तेवि विलवंति सावंति सावैत्तारो यावदद्यापि विषयानुकूलं धम्म देसमाणा, उक्तं हि - भवबीज0 / '( )जह 'gntumshknuvnnuvaas0|'( ) तथा 'निरवग्रहमुक्त: / '( ) तथा बहुएहि । - अभिसंपण्णं । आह-कथं तानि तिण्णि सयाणि तिसट्ठाणि मिच्छावादीणि ? उच्यते, येन हिंसामुपदिशन्ति । ण हु तेण । - मोक्खो भवति । ते तावत् अवत्थु चेव्। जेवि मोक्खवादी अहम्मं पसंसंति मोक्खस्स पढमगंति, यथा साङ्ख्यानां पञ्च
Page #207
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 186 / / यमा: शाक्यानामपि दश कुशलाः कर्मपथाः, तत्राहिंसा मान्या । न चाहिंसा तेषां गरियो धर्म्मसाधनम् । कथं ? साङ्ख्यानां तावज्ज्ञानादेव मोक्ष: / आह हि - ' एवं भासा0 / ' ( ) वैशेषिकानामपि अभिषेचनोपवास। ब्रह्मचर्यगुरुकुलवासवानप्रस्थदानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः । तत्र हिंसैव वैदिकानां गरीयसी यस्मात् यज्ञोपदेशात् । उक्तं हि 'ध्रुवं प्राणिवधो यज्ञे0 / ' ( ) शाक्यानामपि सत्यं गरीयो धर्म्मसाधनम् । कथं ? कोऽपि भिक्खुएहिं भणितो- सिक्खावतं गेण्ह । तेण मुसावादवज्जाई गहिआई । ते घेत्तुं च भंजति । भंजंतो वुत्तो-कीस भंजसि ? सो भणति मुसावादवेरमणं मएण ग (ही) त्ण्। तए णं सव्वं अलियं चेव । एवं तेसिं अहिंसा वणधा गुरुइं अम्हं तु अहिंसा सीलंगा । | कथं कृत्वा ? दृप्तकॢप्तत्वादिति हेतुः । ते चेव पावादिया अप्पाणुमाणेण दिट्टंतो कीरति ॥ 717 ॥ (mU0 ) ते सव्वे पावाइया आदिकरा धम्माणं नाणापण्णा नाणाछंदा नाणासीला नाणादिट्ठी नाणारुई । नाणारंभा नाणाज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगओ चिट्ठति, पुरिसे य सागणियाणं |इंगालाणं पातिं बहुपडिपुण्णं अयोमएणं संडासएणं गहाय ते सव्वे पावाइए आइगरे धम्माणं नाणापणे 1. ........ ज्ञानादेरेव - FI द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् । / 186 ॥
Page #208
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 187 ॥ श्रुतस्कन्धे जाव नाणाज्झवसाणसंजुत्ते एवं वदासी-हंभो पावाइया आदियरा धम्माणं णाणापण्णा jAva'jjhavasANa द्वितीयसंजुत्ता ! इमं ता तुब्भे सागणियाणं इंगालाणं पाति बहुपडिपुण्णं गहाय मुहुत्तगं मुहुत्तगं पाणिणा धरेह, णो य हुसंडासगं संसारियं कुज्जा, णो य हुअग्गिथंभणियं कुज्जा, णो य हु साहम्मियवेयावडियं कुज्जा, द्वितीयणो य हु परधम्मियवेयावडियं कुज्जा, उज्जुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति मध्ययनम् वच्चा से पुरिसे तेसिं पावादियाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अओमतेणं संडासतेणं । गहाय पाणिंसु णिसरति, तते णं ते पावादिया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता । पाणिं पडिसाहरेंति, तते णं से पुरिसे ते सव्वे पावादिए आदिगरे धम्माणं जाव नाणाझवसाणसंजुत्ते एवं वदासी-हं भो पावादिया आदियरा धम्माणं जाव णाणाज्झवसाणसंजुत्ता ! कम्हा णं तुब्भे पाणि पडिसाहरह? पाणी नो डझेज्जा, दड्डे किं भविस्सइ ? दुक्खं, दुक्खं ति मण्णमाणा पडिसाहरह, एस तुला, एस पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं समोसरणे । (सूत्र 718) (cU0) ते सव्वे पावादिया0 / ' प्रवदनशीला: prA0 आदिकरा धम्माणं । असब्भावपट्ठवणाए एतेसिं तित्थगराणं ॥ 187 ॥
Page #209
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 188 ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् तच्छासनप्रतिपन्ना वा । 'णाणापण्णा' जाव 'णाणारंभा । ' अधाभावेन केणै कारणेण धम्मपरिक्खणट्ठाणा वारेण अण्णमण्णाई धम्मसाधनाइं धारियाइण्। भणमाणा अहिंसमवमण्णमाणा अणिज्जएण चेव करणएण अहेतुकामेण । एगट्ठा मेलेत्तुं भणिता, मंडलिबंधं काउं ट्ठाध, जधा दोण्णि बाहाओ आकुंचिताओ, अग्गहत्थेहिं मेल्लिताओ यथा । भवंति । लोए उ वढं मंडलंति वुच्चति । मंडलबाहाई मंडलबाहा । एवं तेसिं मंडलिआए जधा परिएसणाए तव णिवेसिता । एते विचिन्तेति कूरो लब्भतित्ति उवविट्ठा जाव पुरिसो सागणियाणं इंगालाणं हिलिहिलेन्ताणं पाति, पचंति तस्यामिति पात्री-कंसिया लोहमयी ताम्रमयी वा । सा छुभंतेहिं चेव अंगारेहि तलिणत्तणेण अग्गितुल्लतला । | भवति । तं अयोमएण संडासएण गहाय जेणेव ते पावाइया तेणेव उवागच्छति । ते पावातिए एवं वदासी-हंभो पावादिया ! आदिकरा धम्माणं इमं सागणिं पाति मुहत्तं 2 / वीप्सा एक्कक्कं भणति । मुहुत्तमेत्तं धरेह । णो संडासएण । घेत्तुं अण्णस्स हत्थे दातव्वं । पविट्ठिता णो अग्गिथंभणविज्जाए, आदिच्चमंतेहिं अग्गी थंभिज्जइ । साधम्मियवेयावडियं पासंडियस्स थंभेति । परपासंडितस्सवि परिचएण थंभेइ । उज्जुकडा दव्वुजुगा उज्जुगा । पडिवाडिए ठिता ॥ 188 ॥ 1. mNddlbNdhN-|| 2. aggahattheNa hi-C,F |
Page #210
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 189 ॥ भवुज्जुगत्ति । णियगं 2 धम्म पडिवण्णा सत्यलोपेनेत्यर्थः । अमायं कुव्वमाणा । वक्ष्यति माया अग्गिथंभणादी, द्वितीयणिकायणं पडिवण्णा णिकायपडिवण्णा सहसाविता इत्यर्थः । सवहेहिं पंच महापातगा गोब्ण्भ्न्न्रिसिभ्रून्न्गामादीहिण्। श्रुतस्कन्धे एवं ताव तित्थगरा तस्सीसा चेव म्हापात्गाहिण्। सवधा स्वसमयसिद्ध्या च स्वतीर्थकराणां पाएसु । इति वच्चा द्वितीयएवं णिकाएतुं तेसिं पावातियाणं तं पाति सइंगालं संडासेण णिसरति । नागार्जुनीयास्तु 'अओमएण संडासएण मध्ययनम् गहाय इंगाले णिसरति । ' तते णं ते पावातिया आदिकरा धम्माणं मा डज्झीहामोत्ति काउं पाणिं पडिसाहरंति । तते । णं से पुरिसे ते पावातिए एवं वदासी-हंभो पावादिया ! आदिकरा कम्हा पाणिं णो पसारेध? ते भणंति-पाणी, डज्झेज्ज । सो भणति-जिणवयणाकोविदा ! पाणिमि दड्डे किं भवति ? ते भीता भणंति-दुक्खं भवति । | सो पडिभणइ-इमं दुक्खं भ्व्ति। जति अ दुक्खं मण्णमाणा पाणिं ण प्सारेः। णणु अत्ताणुमाणेण चेव एस तुल्त्ति॥ समभारा जहा ण कत्तो 2 णमति । एवं जधा तुझं दुक्खं ण पियं एवं सव्वजीवाणं दुक्खमणिटुं, पमाणमिति तज्झेव । पमाणं, साक्षिण इत्यर्थः, [जह] (ण हि) कस्सइ सुहमणिटुं, दुक्खं वा पियं, उक्तं हि-'वस्त्रादिभिश्चेदिह नाभविष्यत. ॥ 189 ॥ प्रच्छादितः कायमलभ्रमोऽयं । त्वमेव साक्षी सहजातरूपे, यद्यत्र रागप्रणयोऽभविष्यत् ॥ 1 ॥
Page #211
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 190 ॥ सव्वेसि जीवाणं एत्थ सुहदुक्खे तुल्ले सम्यक् अवसरणमिति तुल्योऽर्थः । ण कत्थइ सुहमद्दं । पत्तेयं तुला । एकैकं प्रति प्रत्येकं । प्रत्येकमपि एक्केक्स्स जीवस्स तुला । सुखप्रियाणां दुःखोद्वेगिनाञ्च । तधेव एक्केक्कमाणं समोसरणं च । कीरति ॥ 718॥ एष दृष्टान्त: / अयमर्थोपनयः - (mU0 ) तत्थ णं जे ते समणा माहणा एवमाइक्खंति जावेवं परूवेंति-'सव्वे पाणा जाव सत्ता हंतव्वा । अज्जावेतव्वा परिघेत्तव्वा परितावेयव्वा किलामेतव्वा उद्दवेतव्वा, ' ते आगंतुं छेयाए, ते आगंतुं भेयाए, ते । आगंतुं जाति-जरा-मरण - जोणिजम्मण- संसार - पुणब्भव-गब्भवास-भवपवंचकलंकलीभागिणो भविस्संति, ते बहूणं दंडणाणं बहूणं मुंडणाणं तज्जणाणं तालणाणं अंदुबंधणाणं जाव घोलणाणं माइमरणाणं पितिमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जामरणाणं पुत्तमरणाणं धूयमरणाणं । | सुण्हामरणाणं दारिद्दाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खदोमणसाणं आभागिणो । भविस्संति, अणादियं च णं अणवदग्गं दीहमद्धं चाउंरतसंसारकंतारं भुज्जो भुज्जो अणुपरियट्टिस्संति ते द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 190 ॥
Page #212
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 191 ॥ नो सिज्झिस्संति नो बुज्झिस्संति जाव नो सव्वदुक्खाणं अंतं करिस्संति, एस तुला, एस पमाणे, एस द्वितीयसमोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं समोसरणे । (सूत्र 719) श्रुतस्कन्धे । (cU0) तत्थ जे ते समणा एतं सुहदुक्खं तुल्लं, अत्तपरगति तुल्लमजाणंता भणंति-सव्वे पाणा 4 हंतव्वा0 / द्वितीयौद्दवेतव्वा । कहं च णं भंते ! हंतव्वा ? उच्यते-उद्देसिकादिअनुज्ञानात् तेहिं सव्वेहिं पाणा 4 हंतव्वा उद्दवेतव्वा दि मध्ययनम् अणुण्णाता भवंति, उक्तं हि वहणं तसथावराणं0 तम्हा उद्देसियंण भुंजे0 / ' (द.वै.464) athaissaamevauddeshikaadi| अनुमन्यमानानां च को दोषः ? उच्यते, अनिर्मोक्षः । अमुच्यमानाश्च चातुरंते संसारकंतारे आगच्छंति छेदाए । यथा । ग्रामाय गच्छति । एवं आगन्तवः । देसच्छेदो हत्थच्छेदादी । सव्वच्छेदो सीसादी । जाव कलंकलिभावभागियो । bhvissNti। किञ्चान्यत्-बहूणं द[तु] (ड)णाणं जाव आभागी भविस्संति । अणादीयं च णं जाव अणुपरियट्टिस्संति । ते णो सिज्झिस्संति । एस तुला । जे पुण अत्तोवमेण सव्वजीवेहिं तुल्ला सुहदुक्खतुलणत्ति । तहा माणं समोसरणं । पत्तेयं तुला 3 ॥ 719 ॥ |1. कलंकलीभागिणो-मूले । 2. आभागिन्नो-मूले।
Page #213
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 992 ॥ ( mU0 ) तत्थ णं जे ते समण-माहणा एवं आइक्खंति जाव परूर्वेति सव्वे पाणा सव्वे भूया सव्वे । जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेत्तव्वा ण उद्दवेयव्वा, ते णो आगंतुं छेयाए, ते णो आगंतुं भेयाए, ते णो आगंतुं जाइ-जरा-मरण - जोणिजम्मण- संसार- पुणब्भव-गब्भवास। भवपवंचकलंकलीभागिणो भविस्संति, ते णो बहूणं दंडणाणं जाव णो बहूणं दुक्खदोमणसाणं आभागिणो भविस्संति, अणातियं च णं अणवयग्गं दीहमद्धं चाउरंतं संसारकंतारं भुज्जो भुज्जो णो अणुपरियट्टिस्संति, | ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति । ( सूत्र 720 ) (cU0 ) एवं मण्णमाणा तत्थ जे ते समणमाहणा एवमाइक्खंति सव्वे पाणा न हंतव्वा तच्चार्हता । एवं । उद्देशिकादिविवज्जिणो ऽते णो आगंतुं च्छेदाए । ' तं चेव पडिलोमं जाव सव्वदुक्खाण अंतं करेस्सिति ॥ 720 ॥ भणियाणि किरियद्वाणाणि, एत्थ पुण पडिमाणणं कीरति - इरियावहियावज्जा बारस किरियाट्ठाणा अधम्मपक्खेऽणुवसमे समोतारिज्जंति । तेण वुच्चति द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ 192 ॥
Page #214
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ 193 ॥ (mU0) इच्चेतेहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा नो सिझिसु [नो] बुझिसु जाव नो सव्वदुक्खाणं अंतं करेंसु वा करेंति वा करिस्संति वा । एतम्मि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा । सिज्झिसु बुझिसु मुच्चिसु परिणिव्वाइंसु सव्वदुक्खाणं अंतं करिंसु वा करेंति वा करिस्संति वा । एवं से भिक्खू आतट्ठी आतहिते आतगुत्ते आयजोगी आतपरक्कमे आयरक्खिते आयाणुकंपए आयनिष्फेडए । आयाणमेव पडिसाहरेज्जासि त्ति बेमि । ( सूत्र 721) ॥किरियात्थान्न्ण् बितियं अज्झयणं सम्मत्तं । / (cU0) इच्चेतेसु बारससु किरियाठाणेसु वट्टमाणा जीवा|' अतीतकाले णो[वि] सि[झंति](झिसु), संपयं काले णो सिझंति, एवं अणागते णो सिज्झिस्संति । तेरसमे [किं]पुण किरियाट्ठाणे वट्टमाणा जीवा सिझिसु । वा 3 / एवं सो भिक्खू जो पोंडरीए वुत्तो किरियाट्ठाणवज्जओ अधम्मपक्खाणुवसमवज्जओ य किरियट्ठाणसेवी धम्मपक्खट्टितो उवसंतो आयटी जो अप्पाणं रक्खति जतो आया भवति आत्मवान् । लोकेऽपि चोद्यते अरक्खंतो 1. इच्चेतेहिं बारसहि किरियात्थान्नेहि-मूले। ॥ 193 ॥
Page #215
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 194 ॥ श्रुतस्कन्धे द्वितीयमध्ययनम् अनात्मवान् । अधवा अप्पएण से अट्ठो आय्त्त्त्थी। अप्पणो हितो इह परत्थ य लोए । चोरादी दोसुवि लोएसु अप्पणो अहितो, अप्पगुत्ता ण परपच्चएण लोगपंत्तिणिमित्तं आत्मनैव संजमजोए ga~jati, ण परपच्चयटुं । सयमेव परक्कमंति । केइ पुण भणंति-'ईश्वरात्सम्प्रवर्तेत, निवर्तेत तथेश्वरात् । सर्वभावास्तथाभावाः, पुरुषः स्थास्नुर्न विद्यते ॥ 1 ॥ '( ) 'सर्वे भावा तथाभावाः' एतच्च आयपरक्कमगहणेण परिहृतं भवति । एवं प्रकृतिकालस्वभावानामपि आतपरक्कमगहणेण पडिसेधो कतो भवति । अप्पाणं रक्खंतो आयरक्खतो भवति । आताणुरक्खितो वा अनु पश्चाद्भावे किरियाट्ठाणसेविणो तेण अधम्मफलोदुगदुक्खेण संपयुत्ते कंपिज्जमाणे दटुं जस्सेवं कंपो भवति स आतान्नुक्ण्पे। परमात्मानं चाऽनुकम्पमाणः । आत्मन ह्यात्मान्म्नुक्म्प्ते। तदनुकम्पते त्द्नुग्र्हात्। आतणिप्फेडए अत्ताणं संसारचारगा णिप्फेडेति । अत्ताणं णाणादीहिं गुणेहिं णिप्फेडंति आतणिप्फेडए । 'अत्ताणमेव पडिसाहरेज्जासित्ति बेमि|' किरियाट्ठाणेहितो पडिसाहरति 2 त्ता अकिरियट्ठाणे ठावेइ ॥ 721 ॥ ॥ इति द्वितीयश्रुतस्कन्धे द्वितीयाध्ययनं क्रियास्थानं समाप्तम् ॥ 1. आय्र्क्खिते-मूले।
Page #216
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 195 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् तैयं अज्झयणं आहारपरिणा' (cU0) अज्झयणाभिसम्बन्धो-तेण भिक्खुणा कम्मक्खयसमुट्ठितेण बारसकिरियट्ठाणविवज्जएण । तेरसमकिरियट्ठाणासेविणा आहारगुत्तेण भवितव्यम्, वक्ष्यति-'आहारगुत्ते समिते सहिए सदा जएज्जासि त्ति बेमि । ' (सूत्र 747) जो फासुगाहारो सो आहारगुत्तो भवति । तत्र उच्यते-केयी जीवा सचित्ताहारा केयी अचित्ताहारात्ति । को वा किमाहारेति ? एतेणाभिसंबंधेण ततियमज्झयणमायातं आहारपरिण्णा । फासुगाहारो सो आहारगुत्तो भवति । चत्तारि अणुओगदारा । पुव्वाणुपुव्वीए ततियं, पच्छाणुपुव्वीए पंचमं, अणाणुपुव्वीए ऽएगादिसत्तगच्छगता0 / ' जाव3 / णामणिप्फण्णे आहार्प्रिन्न्न्ना। आहारो णिक्खिवितव्वो परिण्णा y। आहारणिक्खेवो पंचधा (ni0) नामं ठवणा दविए खेत्ते भावे य होति बोद्ध्व्वो। एसो खलु आहारे निक्खेवो होइ पंचविहो ॥ 169 ॥ ॥ 195 //
Page #217
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 196 ॥ (cU0 ) 'णामं ठवणा' गाहा । 'एसो खलु0 / ' ॥ 169 ॥ (ni0) दव्वे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ 170 ॥ (cU0 ) 'दव्वे सच्चित्त0 / ' गाधा । दव्वाणि आहारेति दव्वाहारो । सो तिविधो- सचित्तादी 3 | सचित्तो छव्विधो- पुढविजो पुढविकाईयादी । पुढवी लोणमादी अपि कर्द्दमपिण्डानाम् । आउक्काओ सचित्तो [शो ] (भो) म्मतलागादी अंतरिक्खो य । तेउकाओ सचित्तो आहारो इट्टगापागादिसु । महंतेसु अ अग्गिट्ठाणेसु अ अग्गिमूसगा संमुच्छंति । ते तं चेव सचित्तं अग्गिमाहारेंति । सेसा मणूसादयो ण तरंति जलमाणं सचित्तं अग्गिमाहारेतुं । उक्तं हि - 'एको नास्ति अवक्तव्यस्याग्नेरनास्थानमित्रवत् । ' लोमाहारो पुण तेसिं होति [ह] (हे) मंते सीतेवि तावेंताणं । सो पुण जो अग्गीतो प्रकाशः प्रतापः सो सचित्तो त्ति वा अचित्तो त्ति वा । सचित्तं ते पुण नियमा आहारेंति जीवा । 1.......... स्थाना.......C । 2. आहारेंति । जेण..... GI द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 196 ॥
Page #218
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 197 ॥ जेण सीतेण खुणखुणंतो अद्धमतओवि आसासति । जधा मुच्छितो पाणिएण । वाउक्काओ लोमाहारो सीयलएण वातेण अप्पाइज्जति । वणस्सती कन्दमूलादी । तसा मंडक्के जीवंते चेव सप्पा गस्संति । मणूसावि केइ छुहाइता जीवंतिया चेव म्ण्द्दुक्क्लिया। एवं अचित्तो मीसओ अवि भासितव्वो । [णेविरि ] ( णवरं) अग्गी अचित्तो भणितव्वो । अथ 'भंते! उतणे ओदण कुम्मासे0 / ( ) भणितो दव्वाहारो तिविहो । खेत्ताहारो जो जस्स नगरस्स आहारो भोगो नगरोवभोगः । आहार्यत इत्याहारः विसओ आहारोत्ति वुच्चति, जधा 'मधुराहारो खेडाहारो यस्माद्वाप्यस्ते होत्वनादि0 / ' ( ) इदाणि भावाहारो । तेसिं चेव सचित्ताचित्तमीसगाणं दव्वाणं जे वण्णाइणो ते बुद्धीए वीसुं 2 काऊण आहारिज्जमाणा भावाहारो भवति । तत्थवि कडुकसायंबिलमधुररसा हि जिब्भिदियविसयो काऊण प्रायेण घेप्पंति । उक्तं हि राइभत्ते ऽभावतो तित्ते वा जाव मधुरे वा । ' इतरेऽपि चानुषङ्गेण । उक्तं हि 'जड्डो जं वा taM0 / ' ( ) मृदुविशदबाष्पाढ्यश्चउदनः प्रशस्यते, शीतोदनो न प्रशस्यते, शीतोदकं तु प्रशस्यते । एवं तावद्भावाहारो द्रव्याश्रय उक्तः । इदाणि जो आहारेति आहारओ तमाश्रित्य भाव उच्यते सव्वो आहारेन्तो उदैयस्स भावस्स उदएण आहारेति । कयरस्स उदैयस्स ? वेअणिज्जस्स कम्मस्स उदएणं, पंचेव आणुपुव्वीए । जम्हा वुत्तं T 1. च-CI द्वितीयश्रुतस्कन्धे तृतीय मध्ययनम् ॥ 197 ॥
Page #219
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 198 / / 'चौहिं ठाणेहिं आहारसण्णा समुप्पज्जति, तंजधा - ओमकोट्ठताए छुधावेदणिज्जस्स कम्मस्स उदएणं मतीए तदट्ठोवओगेणं । ' ( ) जम्हा उदयिकस्य क्षद्वेदनीयस्य कर्मणः उदयात् आहारेति । केवली (ण) वि औदयिकपारिणामिकौ भावौ इति, तम्हा सिद्धो भावाहारो। भावाहारो तिविधो-ओए लोमे अ पक्खेवे ॥ 170 ॥ एएसिं तिहवि एक्काए चेव गाथाए संखेववक्खाणं । taM0 (ni0 ) सरीरेणोयाहारो ऽतयाइ फासेण लोमआहारो । 'पक्खेवो जं सरीरस्स पज्जत्तीए, पज्जत्तओ वा आहारेति ॥ 171 ॥ (cU0 ) सो ओयाहारो ॥ 171 ॥ एतस्स वक्खाणं पुरिल्लाए गाथाए पुव्वद्धेण(ni0 ) ओयाहारा जीवा सव्वे अपज्जत्तगा मुणेयव्वा । पज्जत्तगा य लोमे पक्खेवे होइ ( होंति) नायव्वा ॥ 172 ॥ 1. तयाय - मुद्रितनिर्युक्तौ । 2. पक्खेवाहारो पुण कावलिओ होइ नायव्वो - मुद्रितनिर्युक्तौ । द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 198 ॥
Page #220
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 199 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् (cU0) taM0-'ओयाहारा जीवा सव्वे0 / ' गाहा । आहारगा अप्पजत्तगा । ओजोत्ति सरीरं ओजाहारासरीराहारा । कतरे? सव्वे आहार्गा। जे आहारेंति ते आहार्गा। ते पुण 'ttttellsNpaannpkkhev0|'( ) iha सरीरपज्जत्तीए पज्जत्तगा वा पज्जप्पमाणा वा । सरीरपज्जत्ती पुण आहारपज्जत्तीए पज्जप्पमाणस्सेव । svvbNdhe। आढविय जाव सरीरपज्जत्तीए पज्जत्तो । जै सरीरपज्जत्तगस्स वि ओयाहारो होति किं वुच्चति ओयाहारा जीवा । सव्वे आहारगा अपज्जत्तगा ? उच्यते, इंदियआणुपाणुभासमणपज्जत्तीहि अप्पज्जत्ता । वुत्तं ओयाहारवक्खाणं । इदाणि लोमाहारस्स भवति । तयाइ फासेण य लोमाहारोत्ति । एतस्स गाहापादस्स पुरिल्लीयगाधाए पच्छिमद्धेण वक्खाणं-'पज्जत्तगा तु लोमे पक्खेवे होइ भयितव्वा । ' कतरीए पज्जत्तीए आढवेतुं ? तत्थ तया घेप्पति, फासिंदियमित्यर्थः । जं उण्हाभितत्तो छायं गंतूण छायापोग्गलेहिं आससति सव्वगातलोमकूवाणुपविटेहिं, आसासति शीतवातेण वाउक्खेवगादिवातेण वा, आससति ण्हायंतो वा, एवमादि लोमाहारोत्ति । गब्भेवि लोमाहारो चेव । जेण। पक्खेवाहार इव आहारिज्जतो आहारो, तेन चक्षुष्मता अन्येन ण दीसंति तेण लोवाहारः, लोप इव लोप अदर्शनमित्यर्थः । 1. पज्जत्तगा य लोमे पक्खेवे होइ(होति) नायव्वा । - मुद्रितनिर्युक्तौ । ॥ 199 ॥
Page #221
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 200 ॥ द्वितीयश्रुतस्कन्धे तृतीय मध्ययनम् |जे अदीसंता चोरा हरंति ते लोवाहारा वुच्चंति । एसो पुण लोवाहारो णिच्चमेव भवति आभोगणिव्वत्तितो वा । अणाभोगाणिव्वत्तितो वा, पक्खेवाहारो पुण भइज्जति । का भयणा? कदाती आहारै-जधा उत्तराकुरा अट्ठमेण भत्तकालेण पक्खेवमाहारमाहरंति । संखेज्जगवासाउआणं अन्नियो। तयाइ फासेणंति वुत्तं । / 172 / / इदाणि पक्खेवगाहारस्स वक्खाणं । तेनोच्यते (ni0) एंगिदियणारगाणं देवाणं चेव णत्थि प्क्खेवो। सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥ 173 ॥ (cU0) सेसाणेगिदियवज्जाणं ओरालियसरीरीणं जेसिं जिभिदियमत्थि ते पक्खेवाहारा । एके त्वाचार्या एतदेव । | त्रिविधं आहारं अन्यथा ब्रुवते, तं जधा-पक्खेवाहारः ओयाहारः लोवाहार इति । तत्र यो जिह्वेन्द्रियेनो[भ] (प)लभ्यते । थूरसरीरे प्रक्षिप्यते सो प्क्खेवाहारो। यो घ्राणदर्शनश्रवणैरुपलभ्यते धातौ परिणाम्यते ओजाहारो। यः स्पर्शेनोपलभ्यते । धातौ वा परिणाम्यते स लोवाहारः । वृत्तो आहारो। 1. एगिदियदेवाणं नेरइयाणं च-मुद्रितनिर्युक्तौ । ॥ 200 ॥
Page #222
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 201 ॥ a[प्पा] (NA)हारगा य इदाणि वत्तव्वया, जे जत्तियं वा कालं अणाहारगा भवंति । कालं ताव भणति (ni0 ) एक्वं च दो व समए तिण्णि व समए मुहुत्तमद्धं वा । 'सादीमणादिणिधणं वा कालमणाहारगा जीवा ॥ 174 ॥ ( cU0 ) वुत्तो कालो गाथासिद्ध एव ॥ 174 ॥ इदाणि अणाहारगावुच्चति, ते दुविधा - छउमत्था केवली य । तत्थ छउमत्था अणाहारगा (ni0 ) एक्कं च दो व समए केवलिपरिवज्जिता अणाहारा । मंथंम दोण्णि लोगे य पूरिते तिन्नि समया तु ॥ 175 ॥ (cU0 ) 'एगं च दो व समए0 / ' ति विग्गहगतीए । केवली अणाहारा दुविधा-सिद्धकेवली अणाहारा भवत्थकेवलिअणाहारा । (भवत्थकेवलिअणाहारा) दुविधा, तं जधा - सयोगि0 अयोगी0 / सयोगिभवत्थकेवलि1. सादीयमनिहणं पुण - मुद्रितनिर्युक्तौ । द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 201 ॥
Page #223
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 202 ॥ | अणाहारा समुग्घातगता । ते पुण मंथंमि दोन्न्न्नि। मंथं पूरेंतो लोए भवति तइए समए, णियट्टंतो पंचमसमए, लोगं पूरेति चउत्थसमपत्ति तिसुवि अणाहारो ॥ 175 ॥ इदाणि अजोगिभवत्थकेवलिअणाहारओ (ni0 ) अंतोमुहुत्तमद्धं सेलेसीए भवे अणाहारा । सादीयमनिहणं पुण सिद्धा ya'NahAragA होंति ॥ 176 ॥ ( cU0 ) गाथासिद्धो चेव, अंतोमुहुत्तं । सिद्धकेवलिअणाहारओवि गाथासिद्धो, सादीयया अणिधणो सिद्धाणाहारो । / 176 / / (ni0 ) जोएण कम्मएणं आहारेती अनंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्पत्ती ॥ 177 ॥ (cU0 ) उववज्जमाणा चेव सव्वबंधे कम्मगजोगेणं आहारेन्ति । तओ मीसेण जाव ओरालियसरीरपज्जत्तीए द्वितीय श्रुतस्कन्धे तृतीय मध्ययनम् ॥ 202 ॥
Page #224
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 203 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् पज्जत्तो भवति । पच्छा ओरालियसरीरेण चेव आहारेति । एवं वेउव्वियं । आहारगसरीरेणं पुण णियमा आहारगो चेव । वुत्तो आहारो ॥ 177 ॥ इदाणि परिणा (ni0) णामं ठवणपरिन्ना दव्वे भावे य होइ नायव्वा । दव्वपरिन्ना तिविहा भावपरिन्ना भवे दुविहा ॥ 178 ॥ (cU0)जधा स्त्थ्प्रिन्न्न्नाए। भणिता न्निक्खेव्न्निज्जुत्ती॥178॥ सुत्ताणुगमे सुत्तं (mU0) सुयं मे आउसंतेणं भगवता एवमक्खातं-इह खलु आहारपरिण्णा णाम अज्झयणे, तस्स णं, अयमढे-इह खलु पाईणं वा 4 सव्वातो सव्वावंति लोगंसि चत्तारि बीयकाया एवमाहिज्जंति, तं जहाअग्गबीया मूलबीया पोरबीया खंधबीया । (सूत्र 722) ॥ 20 3 ॥
Page #225
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः । 204 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् (cU0) सुअंमे आउसंतेणं0 |'ऽइः खलु आहारपरिणा0 / तस्स णं अयमद्वे-इह खलु पाईणं वा 4 / ' | पण्णवगदिसाओ पडुच्च । 'सव्वाओऽत्ति सव्वाओवि दिसाओ उड्डे अधो अ गहिताओ । 'सव्वावंति 'त्ति सव्वसंखेवेण । चत्तारि बीजकाया, बीजमेव कायो बीजप्रकार इत्यर्थः, तं जधा-अग्गबीया अग्गबीजाणि जेसि, जेसिं तिलमादीणं, सालिकलमातसिमादीयावि तणा अग्गबीजा, जेसि वा अग्गलता रुप्पंति परोहंति य ते अग्ग्बीजा। मूलबीजा वा अल्लगमादी । पोरु उच्छुगमादी । खंधबीजा सल्लैमादी । भदंतनागार्जुनीयास्तु 'वणस्सैकातियाणं पंचविधा बीजवक्कंती एवमाहिज्जति, तं जधा-अग्गमूलपोरुक्खंधबीजरुहा छट्ठावि एगतिया संमुच्छिमा बीया जाय्ते|' जधा u[द्दा] (सा)वणे वुढे समाणे णाणाविधाणि हरिताणि संमुच्छंति, पउमीणीओ वा नवए तलाए संमुच्छंति, पुराणेवि कत्थयी पुव्वं ण होतुं पच्छा संमुच्छंति, उक्तं हि - 'पद्मे raajhNsaashc0|'( ) // 722 // (mU0)[1] तेसिं च णं अहाबीएणं अहावगासेणं इह एगतिया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मणियाणेणं तत्थवकम्म( वक्कमा) प्रणाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउद्भृति । ते जीवा तासिं णाणाविहजोणियाणं पुढवीणं ॥ 204 ॥
Page #226
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 205 ॥ सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सतिसरीरं नाणाविहाणं तस-थावराणं पाणाणं सरीरं, अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं द्वितीय श्रुतस्कन्धे सारूविकडं संतं सव्वप्पणताए आहारे(रें? )ति । अवरे वि य णं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा तृतीयनाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउव्विता ते मध्ययनम् जीवा कम्मोववण्णगा भवंतीति मक्खायं । __[2] अहावरं पुरक्खातं-इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया । तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा पुढविजोणिएहिं रुक्खेहिं रुक्खत्ताए विउद्भृति ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउसरीरं, तेउसरीरं वाउसरीरं वणस्सइसरीरं,णाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणाए आहारं आहारेंति । अवरे वि य । 205 ॥ णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा
Page #227
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 206 ॥ नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउव्विता, ते जीवा कम्मोववन्ना भवंतीति मक्खायं । द्वितीय[3] अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया श्रुतस्कन्धे तस्संभवा तव्वक्कम्मा(मा) कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएसु रुक्खेसु रुक्ख्त्ताए। तृतीयविउ,ति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति,ते जीवा आहारेंति पुढविसरीरं Au0 मध्ययनम् teu0 vAu0 वणस्सतिसरीरं, नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरगं पुव्वाहारितं तयाहारियं विपरिणयं सारूविकडं संतं । अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा जाव ते जीवा कम्मोववण्णगा भवंतीति मक्खायं । / [4] अहावरं पुरक्खायं-इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया , तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कम्मा( मा) रुक्खजोणिएसुरुक्खेसुमूलत्ताए क्ण्द्त्ताए। खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउद्भृति, ते जीवा तेसिं रुक्खजोणियाणंरुक्खाणं सिणेहमाहारेंति,ते जीवा आहारेंति पुढविसरीरं Au0 teu0 vAu0 वणस्सति0, 206 ॥
Page #228
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : ॥ 207 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् । नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नाणावण्णा नाणागंधा जाव नाणाविहसरीरपोग्गलविउव्विया, ते जीवा कम्मोववण्णगा भवंतीति मक्खायं । (सूत्र 723) (cU0) तेसिं च णं अधाबीजेणं0 / ति यद्यस्य बीजं तत्र तदेव प्रसूयते यथा शालिबीजे शाल्यङ्करो जायते, न कोद्रवादयः । a[थवा] (था)'वकाशेन जं जत्थ खेत्ते जायते, यथा सुमज्जिते केदारपल्लवे प्रावृट्काले शालिर्जायते पाषाणोपरि नोप्यते न वा उप्तोऽपि जायते । अथवा भूम्यम्बुकालाकाशसंयोगो गृह्यते [थवा] (थाव)काशग्रहणेन 'एगतिया' एगे ण सव्वे, जेहि वणस्सतिकायत्ते वि सति रुक्खाउअंणिबद्धं ण सेसाउअण्। सेसा उ पुढविजोणिया, | पृथ्वी योनिर्येषां । उत्पत्तिः आधारः प्रसूतिर्योनिरित्यर्थः । 'यु मिश्रणे' (पा.धा. अदादि 23) यौतीति योनि:, | योनिमिश्रभावमापद्यन्त इत्यर्थः, कर्मकसरीरं वा । जीवो वृक्षभावपुरस्कृत(त)या च प्रसूतिक्षमाभूमिमन्तरेण न प्रसूयते |1. सुम्ज्जिकेदार्प्ल्ल्वे-G। 2. क्ष्मा-G। ॥ 207 ॥
Page #229
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि ॥ 208 ॥ सो पुढविजोणियो भवति, जधा जलं विणा जलजं न जायते । जत्थ जस्स जोणी सो तत्थेव संभवति । पङ्कजवत् बीजाङ्कुरवद्वा, उक्तञ्च-'कुसुमपुरोप्ते बीजे मथुरायां नाङ्कुरः समुद्भवति । यत्रैव तस्य बीजं, तत्रैवोत्पद्यते प्रसवः ॥ 1 ॥ ' ( ) न च यथा प्रतिचन्द्रकस्य दिक्षु समुद्भवः स चैकत्र दृश्यते, प्रतिमुखस्य वाऽऽदर्शके प्रतिभागो दृश्यते । एत[एव त]दुक्तं भवति-या हि यत्र यस्य योनिः स तत्रैव सम्भवति । 'पुढविवक्कम 'त्ति । केसिंची । आलावगो चेव एस णत्थि । जेसिंपि अत्थि तेसिंपि उक्तार्थे एव । तस्स ग्रहणेन तधावि विसेसो वुच्चति, जधा तंतुजोणिओ पडो तंतुमय इत्यर्थः । कारणान्तरितः क्रियमाणस्तन्तुष्वेव भवति, न देशान्तरादभ्याह्रियते वा । वृक्षस्त्वेवं न चैवं, कथमिति ? उच्यते - कोइ सामलपुढविकाईए पुरेक्खडो पुढविकायसरीरं विप्पजहाय तंमि चेव देशे । सशरीरे अण्णेसु वा तत्सन्निकृष्टपुढविक्कायिएसु रुक्खत्ताए विउट्टति । तत्थ कायान्तरसङ्क्रमो घेप्पति । अण्णो पुण देशांतरातो सकायातो वा परकायातो वा आगम्म रुक्खत्ताए वक्कमति । 'तज्जोणिया तस्सं[ भा ( भ ) वा तव्वक्कम 'त्ति तं चेव (जो) णियमेति, जधा जा जस्स जोणी सो तम्मि चेव संभवति । णण्णत्थ यथा पाषाणात् सुवर्णं जायते, न सर्वस्मात् पाषाणात् जायत इति । एवं पुढविजोणिओ पुढविसंभवो पुढविवक्कमो य ण सव्वाओ पुढवीओ जायते । द्वितीयश्रुतस्कन्धे तृतीय मध्ययनम् ॥ 208 ॥
Page #230
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् कथं पुण भूमीय उस्सरिल्ले पत्थरोवरि वा णो जायते ? तज्जोणियगहणेण तु सव्वमेतं परिहरितव्वं भवति । श्रीसूत्रकृताङ्ग 'कम्मोवगा' कम्मजोगा भवति । जो जस्स जोगो भवति सो तस्स उवजोगो वुच्चति, यथा रूपवानेष दार । चूर्णिः । 209 ॥ उवजीवये, सो रूवेण कुलेण शीलेण य तीसे एवंगुणजातीयाए दारियाए दारिका चेव दारका, साऽवि एतस्स । उवयिमा । एवं तेहिं तम्विधाई कम्माइं कताई रुक्खाउअणिव्वत्तगाई जेसिं रुक्खाण णेध उवैक्कं भवति । तधा भंडगमध्ये किंचि जं णिज्जरै तं उवैक्कं सिणेहस्स वा तेल्लस्स वा घयस्स वा 3 / मरमाणं अणोवैक्कं तधा । आढगप्रमाणो घटः आढगप्रमाणस्यैव मेयस्य द्रव्यस्येतरस्य वा उवयोगो । पत्रपुष्पफलादिलक्षणव्यतिरिक्तानां ण तंसि annnnpuddhvikkaaiyaadishriirennovyogo| कम्मणिदाणत्ति णियाणं हेतुः कारणमित्यनर्थान्तरम् वातिकस्य हि व्याधेः वातलद्रव्याहार एव णिदाणं । एवं पित्तियसिंभियाणंपि पेत्तियसिंभणिदाणं । यथा न निर्निदानो व्याधिरुत्पद्यते एवं कर्मनिदानमन्तरेण न शरीरोत्पत्तिर्भवतीत्यत उच्यते-'कम्मणिदाणेण त्त्थ्व्क्क्म्|' कतरं कम्मं? रुक्खणामागोत्तं । तस्सोदएणं, 'णाणाविधजोणियासु,' पुढवीति तासिपि पुढवीणं सचित्तसंवृत्तमिश्राश्चैकशः तथाप्रकारा योनिः, दणाणाविधानं च अण्णेसिं पुढविक्काइयादीणं छण्हं कायाणं जोणी । 'viuTuMti'tti, विवियोगे, विशिष्य पृथिवीकार्य ॥ 209 ॥
Page #231
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 210 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् । वृक्षत्वमभिसम्प्राप्य वर्तन्ते viuda'ti । 'ते जीवा तासिं0 सिणेहं' ते जीवत्ति जे पुढविकाईएसु उववण्णा तासिंति जासु ओयाभूतासूववण्णा अविद्धत्थजोणियासु उव्व्न्न्न्ना। सिणेहो णाम सरीरसारो तं आपिबंति । ण य एगंतेण चेव तं वत्थु विद्धंसेंति । को दिटुंतो? जधा अंगत्थो जीवो मातुगातुम्हंपि आहारेति । ण य मातुं किंचिवि पीलं जनयति । स्त्रीपुंसो वा परस्परगात्रसंस्पर्शात् पुष्टिर्भवति न च तयोः पीडा भवति । तथा अंबस्स य णिबस्स य । णिंबावयवा अंबमणुपविसित्तूण दूसेन्ति, ण य णिबस्स पीडा भवति, जेण वर्धते णिबः । एसोऽवि वणस्सैकायिको रुक्खो तासिं पुढवीणं सिणेहमावेइ ण य तेसिं पीडं जणयति, परिवढ्तो कदायी पीडं जणयति असमानवण्णगन्धरसस्पर्शात् । एवं उववज्जमाणाण आहारो भवति । तो परिवड्डमाणा पुण परिवुड्डा य ते जीवा आहारेंति पुढविसरीरं जाव सरीरसन्निकृष्टं आउक्कायंपि अंतलिक्खं भोमं वा । भोमं भूमीतो उब्भिदिय जातो । पाणितं जं तगं चेव भूमित्थं वहंतमवहंतगं वा । तेऊ छारादी । वाऊ भूमिखल्लगतो वा आगासतो वा । वणस्सती परोप्परं मूला संसत्ता । जहा. अंबस्स, तह काउ गोकरिसमाणुसपुरिसादी । नागार्जुनीयास्तु-अवरं च णं असंबद्धं पुढविसरीरं जाव णाणाविधाणं । तसथावराणं अचित्तं कुव्वंति । जं ताव पुव्वविउटुं चेव जीवेणं जीवसहगतं आहारत्ताए गेण्हंति, तंपि जदा सरीरत्ताए ॥ 210 ॥
Page #232
--------------------------------------------------------------------------
________________ श्रीस्वकृताङ्ग भूर्णिः ॥ 11 ॥ परिणामेति तदा अचेतनीकरोति । कथं वा अण्णेण जीवेण परिग्गहितं ताव अण्णसरीरत्ताए ण परिणमेति ? जदा । | पुण परिचत्तं भवति । जेणेव जीवेण सरीरगं णिव्वत्तितमासी तदा अण्णो जीवो आहारेति । 'परिविद्धत्थं 'ति । द्वितीय श्रुतस्कन्धे । प्राक्तनेन जीवेन मुक्तम् । 'पुव्वाहारि( यं) ति, तं सरीरगं जं सो वणस्सैकाइओ पुढविसरीरगं आहारेति तंपि तेहिं । तृतीयजीवेहि 'आहारगया पाणा' इति काऊण चेव णिव्वतितं । अत एतदुक्तं भ्व्ति-पुव्वाहारित्मेवान्यैर्जीवैराहार्य्ते॥ मध्ययनम् |'तयाऽऽहारियं 'त्ति जे एगिदिया एते तयाए चेव आहारेंति फासिदिएणेत्यर्थः । जेसिपि जिब्भिदियमत्थि तेसिंपि । पुव्वं फासिदिएण स्पृष्ट्वा पश्चात् । जिह्वेन्द्रियमप्यस्ति? उच्यते, यस्मात् जिह्वा स्पर्श गृह्णाति, अग्निना अनास्वादनीयेन । | स्पृष्टा दह्यन्ते, एवमन्यदपि दन्तौष्ठताल्वादि स्पर्श वेत्ति । न च तत्र किञ्चिदन्यदास्वादयति । 'विपरिणतं 'ति । पुढविकाइयत्तणं मोत्तूणं विविधैः प्रकारैः तमेव वृक्षत्वं परिणतम् । 'सारूविकडं 'ति समानरूवकडं सारूविकडं वृक्षत्वेन परिणामितमित्यर्थः । 'सव्वप्पणत्ताए आहारेन्ति । ' नागार्जुनीयास्तु एवं सम्प्रतिपन्ना:-अवरं च णं, कतरं? संबद्धमसंबद्ध वा । जो पुढविकाइयसरीरेहिं तस्यापि निर्भोगसंश्लेष इत्यर्थः । तेसिं तप्पढमताए सिणेहमाहारयति । असंबद्धं पुण जं पासत्तो पुढविसरीरं वा । ते पुण पण्णत्तीआलावगावि भणंति । तेसिं पुराणवण्णगुणे ॥ 211 ॥
Page #233
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 212 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् गंधरसे0 / 'अवरेवि य्न्न्ण्0|' कतरे अवरे वा ण वा? णावरे, जं उववज्जंतेण गहितं अवशिष्टं मूलादिभ्यः । जधा गब्भवक्कंतिएण जाव पंच पिलगाओ इंदियाणि वा णिव्वत्तेति ताव । अवशिष्टा एवमेव निषेकादयः । एवं तेवि रुक्खजीवा जाव मूलादीणि णिव्वत्तेन्ति ताव णो अवरं भवति, आदिशरीरमित्यर्थः । मूलकन्दादी जाव बीजं ताव । अवराई वुच्चंति अन्यानीत्यर्थः । 'NANAvaNNa'tti, नानार्थान्तरत्वेन वण्णत्ति पंचविधा, तं जधा-किण्हा नीला 5 खदिरशिंशपादी, 'णाणासरीर 'त्ति णाणाविधेभ्यः शरीरेभ्यः पुद्गलानाहारत्वेन गृहीत्वा आत्मशरीराणि विविधं कुर्वन्ति विकुर्वन्ति । अथवा णाणाविधसरीरा णाणाविधपुद्गला विकुर्वन्तित्ति । अल्पशरीरस्थूलशरीराश्च तधा सुरूवदुरूवाथिरसंघतणा दुब्बलसंघयणा इत्यर्थः । अप्रकाशवदप्रकाशाच्च रसवीर्यविभागतश्च भेदा बहवो विभावयितव्याः । विविधपुद्गला विकुर्विता ते जीवा इति । केषाञ्चिदजीवाः वानस्पत्याः तत्प्रतिषेधार्थमुच्यते-'ते जीवा क्म्मो0|' कधं जीवा? स्पृष्टाकुञ्चनात्संरोहाङ्कुरात् आप्दाहार्काच्च्। kammovavaNNa'tti वणस्सतिणामस्स कम्मस्सोदएण, न त्वीश्वरसृष्टाः अदृष्टेन वा उवकरणद्रव्याणि वेत्यादि । एस ताव पुढविजोणिओ रुक्खो वुत्तो । स्त्र्॥212 ॥ 1. न्नान्नाविह्स्रीर्पोग्ग्ल्विउव्वित्-मूले।
Page #234
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 213 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् । इदाणिं तंमि चेव पुढविजोणिए रुक्खे अण्णो रुक्खत्ताए वक्कमति-'अथावरं पुरक्खायं0 / ' अथेत्यनन्तरे अथावरं । पूर्वमाख्यातं पुरक्खातं । गणधरो सीसाणं अक्खाति । तित्थगरेण अक्खातं पुरक्खातंति । अधवा अधावरे । पु[र](ण)क्खातंति अथेत्यनन्तर्ये punrvishessnne। AG मर्यादाभिविध्योः 'ख्या प्रकथने'(पा.धा. अदादि 50) / पुनः आख्यायते । घोषवत्स्वरपरतः ख्यादेशे कृते पुनराख्यातं भवति । तस्सेव रुक्खस्स किञ्चिदन्यदाख्यातम् । 'इधेगतिया सत्ता रुक्खजोणिया । ' कतरे त्ति ? पुढविजोणिएसु रुक्खेसु जो एते आदिजीवा पुढविजोणिएसु रुक्खेसु रुक्खत्ताए वक्कंता तेसु चेव अविभिन्नेसु मूलादित्वेन तमेव रुक्खं परिबंहयमाणा 'रुक्खत्ताए विउद्भृति|' सेसं तथैव जाव भवतित्ति मक्खातं । किं तं पुरा अक्खातं पुनर्वा आख्यातं? एस ताव रुक्खो अविसिट्ठो वुत्तो । पढमो पुढविजोणिओ रुक्खो। बितिओ पुढविजोणियरुक्खजोणिओ रुक्खो तन्निश्रयोत्पद्यते । ततिओ रुक्खजोणिओ रुक्खो। यदुक्तं भवति-योऽसावाद्यनिश्रयोत्पन्नः तस्यैव निश्रया जातः । अत्र च अनवस्था न नोद्नीया। तृतीय एव । वक्षप्रकारे सर्वेषामेवान्तर्भावात् । एते तिन्नि सुत्त्द्ण्द्द्गा। चतुर्थस्तु तृतीयवृक्षमूलादिनिवेशप्रतिपादकः । एवमव्याकुलेन ॥ 213 ॥ 1. चतुर्थस्तृतीय-GI
Page #235
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 214 ॥ श्रुतस्कन्धे तृतीयमध्ययनम् चेतसा पर्यालोच्य सूत्रदण्डकाः अन्यत्रापि नेतव्याः । एवमनयैव भङ्ग्या अज्झोरुहेण चत्तारि दण्डकाः । साधारणानामेक एव दण्डकः । तेषु येऽन्ये उत्पद्यन्ते तेषां विभाषाभावः । रुक्खेहिं रुक्खजोणिए । मलेहिं जाव हरितेहिंवि तिण्णि । अत्र द्वितीयतृतीयावेकमेवेतिकृत्वा चतुर्थसूत्रदण्डकाभावः । अप्कायिकानां चतुर्थोऽत्र शेषेषु दण्डकः । अग्निकायिकानां चतुर्थो आवाकादिषु मूषकाः । इदाणिं सो चेव विसेसो मूलादिणा दसविधेण विसेसेण विसेसिज्जइ, शरीरवत् । यथा शरीरमविशिष्टं तदेव पाण्यादिभिविशेषैर्विशिष्यते, वनवद्वा ग्रामगृहवद्वा विषयवद्वा । एवं रुक्खेत्ति अविशिष्टोवक्कमो वुत्तो । सो पुण विसेसिज्जइ मूलत्ताए । मूलं नाम मूलिया । जहिं मूलिया पइट्ठियाओ, भूम्यन्तर्गत एव स कन्दः, कन्दस्योवरि खन्धो तया छल्ली सव्वरुक्खसरीराणि, सालेसुवि होइ खंधातो, साला अङ्करा इत्यर्थः, प्रवालेहितो पत्ता, | पत्तंतरेसु [फलाणि] (पुप्फाणि), पुप्फेहिंतो फलाणि, फलेहिंतो बीजाणि0 ॥ 723 / / (mU0)[1]अहावरं पुरक्खायं-इहेगैया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएहिरुक्खेहिंअज्झोरुहिताते विउद्भृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव सारूविकडं ॥ 214 ॥
Page #236
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः श्रुतस्कन्धे ॥ 215 ॥ |संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झोरुहाणं सरीरा णाणावण्णा जाव मक्खायं । द्वितीय[2] अहावरं पुरक्खायं-इहेगतिया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं । तत्थवक्कमा रुक्खजोणिएसु अज्झोरुहेसु अज्झोरुहत्ताए विउद्भृति, ते जीवा तेसिं रुक्खजोणियाणं तृतीयाज्झोरुहाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव सारूविकडं संतं, अवरे विय णं तेसिं। मध्ययनम् |अज्झोरुहजोणियाणं अज्झोरुहाणं सरीरा नाणावण्णा जाव मक्खायं । / | [3] अहावरं पुरक्खायं-इहेगतिया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवक्कमा अज्झोरुहजोणिएसु अज्झोरुहेसु अज्झोरुहित्ताए विउद्भृति, ते जीवा तेसिं अज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति, [ ते जीवा आहारेंति] पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं । तेसिं अज्झोरुहजोणियाणं [ अज्झोरुहाणं] सरीरा नाणावण्णा जाव मक्खायं । [4] अहावरं पुरक्खायं-इहेगैया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं । तत्थवक्कमा अज्झोरुहजोणिएसु अज्झोरुहेसु मूलत्ताए जाव बीयत्ताए विउटुंति, ते जीवा तेसिं
Page #237
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 216 / / | अज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति जाव अवरे वि य णं तेसिं अज्झोरुहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाणावण्णा जाव मक्खायं । ( सूत्र 724 ) ( mU0 ) [ 1 ] अहावरं पुरक्खातं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियासु पुढवीसु तणत्ताए विउट्टंति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति जाव ते जीवा कम्मोववन्ना भवतीति मक्खायं । [ 2 ] एवं पुढविजोणिएसु तणेसु तणत्ताए विउट्टंति जाव मक्खायं । [ 3 ] एवं तणजोणिएसु तणेसु तणत्ताए विउट्टंति जाव मक्खायं । [ 4 ] एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउट्टंति, ते जीवा जाव एवमक्खायं । (सूत्र 725) एवं ओसहीण वि चत्तारि आलावगा [ 4 ] / ( सूत्र 726 ) एवं हरियाण वि चत्तारि आलावगा [ 4 ] / ( सूत्र 727 ) द्वितीय श्रुतस्कन्धे तृतीयमध्ययनम् ॥ 216 ॥
Page #238
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : ॥ 217 ॥ अहावरं पुरक्खायं - इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवक्कमा । नाणाविहजोणियासु पुढवीसु आयत्ताए वायत्ताए कायत्ताए कुहणत्ताए कंदुकत्ताए उव्वेहलियत्ताए । निव्वेहलियत्ताए सछत्ताए सज्झत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउट्टंति, ते जीवा तेसिं । नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं । तेसिं पुढविजोणियाणं आयाणं जाव कुराणं सरीरा नाणावण्णा जाव मक्खातं, एक्को चेव आलावगो [1], सेसा तिणि नत्थि । (सूत्र 728 ) अहावरं पुरक्खातं - इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवक्कमा । णाणाविहजोणिएसु उदयसु रुक्खत्ताए विउट्टंति, ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं रुक्खाणं । सरीरा णाणावण्णा जाव मक्खायं, जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा [ 4 ] अज्झोरुहाण व तहेव [ 4 ], तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियव्वा एक्वेक्वे [ 4, 4, 4 ] / ( सूत्र 729 ) द्वितीयश्रुतस्कन्धे तृतीय मध्ययनम् । / 217 / /
Page #239
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 218 ॥ अहावरं पुरक्खायं-इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवक्कमा णाणाविहजोणिएसु उदएसु उदगत्ताए अवगत्ताए पणगत्ताए सेवालत्ताए कलंबुगत्ताए हढत्ताए कसेरुयत्ताए कच्छ0 भाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुदत्ताए नलिणत्ताए सुभग0 सोगंधियत्ताए पोण्द्द्रिय्0| | महापोंडरिय0सयपत्त0सहस्सपत्त0एवं कल्हार0कोकणत0 अरविंदत्ताएतामरसत्ताए भिस0 भिसमुणाल. | पुक्खलत्ताए पुक्खलत्थिभगत्ताए विउंट्टति, ते जीवा तेसिं नाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, तेजीवा आहारेंति पुढविसरीरंजावसंतं, अवरे वियणंतेसिं उदगजोणियाणं उदगाणं जाव पक्खलस्थिभगाणं सरीरा नाणावण्णा जाव मक्खायं, एक्को चेव आलावगो [1] / (सूत्र 730) [1]अहावरं पुरक्खायं-इहेगतिया सत्ता तेहिं चेव पुढविजोणिएहिंरुक्खेहिं, रुक्खजोणिएहिं रुक्खेहि, रुक्खजोणिएहिं मूलेहिं जाव बीएहिं[3],रुक्खजोणिएहिं अज्झोरुहेहिं, अज्झोरुहजोणिएहिं अज्झोरुहेहिं, अज्झोरुहजोणिएहिंमूलेहिं जाव बीएहि[3], पुढविजोणिएहिं तणेहिं, तणजोणिएहिंतणेहिं, तणजोणिएहिं मूलेहिं जाव बीएहिं [3], एवं ओसहीहिं तिण्णि आलावगा [3], एवं हरिएहिं वि तिण्णि आलावगा
Page #240
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 219 ॥ [3], पुढविजोणिएहिं आएहिं काएहिं जाव कूरेहिं [1], उदगजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं द्वितीयरुक्खेहि, रुक्खजोणिएहिं मूलेहिं जाव बीएहिं[3], एवं अज्झोरुहेहिं वि तिण्णि[3], तणेहिं वि तिण्णि श्रुतस्कन्धे । आलावगा [3], ओसहीहि वि तिण्णि [3], हरितेहिं वि तिण्णि [3], उदगजोणिएहिं उदएहिं अवएहिं। तृतीय। जाव पुक्खलत्थिभएहिं [1] तसपाणत्ताए विउद्धृति । / मध्ययनम् [2] ते जीवा तेसिं पुढविजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हियजोणियाणं रुक्खाणं अज्झोरुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुराणं उदगाणं अवगाणं जाव पुक्खलस्थिभगाणं सिणेहमाहारेति । ते । | जीवा आहारेंति पुढविसरीरंजाव संतं, अवरे वियणंतेसिंरुक्खजोणियाणं अज्झोरुहजोणियाणंतणजोणियाणं । ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलत्थिभगजोणियाणं ॥ 21 |तसपाणाणं सरीरा णाणावण्णा जाव मक्खायं । (सूत्र 731)
Page #241
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 220 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् (cU0) अहावरं पुरक्खायं इहेग्तिया0|'रुक्ख्जोन्निएसुरुक्खेसु अज्झारुह्त्ताए। रुहं(बीज )जन्मनि । ' (पा.धा. भ्वादि 884) अहियं आरुहंतिति अज्झायारोहा । रुक्खस्स उवरिं anno rukkho pgto| लतावल्लिरुक्खगंति । सो पुण पिप्पलो वा अण्णो वा कोयी रुक्खो। अण्णस्स उवरिं जातो। एवं तणओसहिहरिएसु चत्तारि आलाव्गा। भाणितव्वा । कुहणेसु इक्को चेव । सव्वेसिं कायाणं पुढवी मूलाहारो त्ति काउणं तेण पुदिव पुढविसंभवा भ्न्निता। इदाणि आउसंभवा वुच्चंति । एवं ताव एते वणस्सैकाइया । लोगोवि संपडिवज्जति जीवं ति जेण सुहपण्णवणिज्ज त्ति काऊण पढमं भणिता । सेसा एगिदिया पुढविकाईयादयो चत्तारि दुसद्दहणिज्ज त्ति काऊण पच्छा वुच्चंति । वणस्सैकाइयाणंतरं तु तसकाओ । सो पुण णेरईओ तिरिक्खजोणिओ मणुओ देवेत्ति । तत्थ नेरइया एगंतेण अप्पच्चक्खत्ति काऊण ण भण्णंति । ते पुनरनुमानग्राह्याः । तेण ण भण्णंति । तेसिं आहारो धि आनुमानिक इति । कृत्वा नापदिश्यते । स तु एगंतासुभो ओजसा न प्रक्षेपाहारः । देवा अपि साम्प्रतं प्रायेणानुमानिका एव । तेसु वि एगंततो आहारो ओजसा मणभक्खणेण य । सो पुण आभोगणिव्वत्तितो अणाभोगणिव्वत्तितो य । जधा पण्णत्तीए । ॥ 220 / 1. अज्झोरुहिताते-मूले।
Page #242
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 221 ॥ अणाभोगेण अणुसमतिगो । आभोगेणं जह0 चउत्थं उक्कोस0 तेत्तीसाए वाससहस्सेहिं अत्थतो चेव वुच्चति ॥724॥ ॥725॥ ||726|| ||727|| ||728|| || 729|| ||730|| ||731|| इह सुत्ते वणस्सतिकाइयाणंतरं म्न्नुस्सा। से तिरिक्खजोणिएत्ति सचित्ततरत्ति काउं पढमं वुच्चति । (mU0 ) अहावरं पुरक्खायं - णाणाविहाणं मणुस्साणं, तं जहा- कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं, तेसिं च णं अहाबीएणं अहावकासेणं इत्थीए पुरिसस्स य कम्मकडाए । जोणीए एत्थ णं मेहुणवत्तिए नामं संयोगे समुप्पज्जति, ते दुहतो वि सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउत्ति, ते जीवा मातुओयं पितुसुक्कं तं तदुभयं संसट्टं कलुसं किब्बिसं तप्पढमयाए आहारमाहारेंति, ततो पच्छा जं से माता णाणाविहाओ रसविहीओ( विगईओ) आहारमाहारेति ततो एगदेसेणं ओयमाहारेंति, अणुपुव्वेणं वुड्डा पलिपागमणुचिन्ना ततो कायातो । अभिनिव्वट्टमाणा इत्थि पेगता जणयंति पुरिसं वेगता जणयंति णपुंसगं पेगता जणयंति, ते जीवा डहरा समाणा मातुं खीरं सप्पि आहारेंति, अणुपुव्वेणं वुड्ढा ओयणं कुम्मासं तस थावरे य पाणे, ते जीवा द्वितीय श्रुतस्कन्धे तृतीय मध्ययनम् । / 221 / /
Page #243
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 222 ॥ आहारेंति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं द्वितीयाकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा जाव मक्खायं |(सूत्र् 732) श्रुतस्कन्धे (cU0) अधावरं णाणाविधाणं म्न्नुस्सान्न्ण्|'ऽआरियान्न्ण् मिलक्खूणं' तेसिं अहाबीजं, मणुस्सबीजमेव । तृतीयहि मणुस्सस्स प्रादुर्भविष्यत: बीजं भवति । तं तु शुक्र शोणितं च । तं पुण उभयमपि यदा अविद्धत्थं भवति । मध्ययनम् अतावकासेत्ति जोणि गहिता अविद्धत्था । एत्थ चउब्भंगो-बीजं निरुवहतं जोणी णिरुवहता बीजं णिरुवहतं जोणी उवहता0 / एवं सत्तकोट्ठा इत्थि त्ति काऊणं अंतोदरस्स अथावकासो भवति । इत्थीए पुरिसस्स य स्त्रीपुरुषसंयोग उत्तराधरारणिसंयोगवत् संस्पर्शकर्म, आह हि - 'चक्रं चक्रेण सम्पीड्य, निर्मथ्य ज्घ्नार्न्नी0|( )कर्म करोति इति कर्मकरा, कर्मसमर्था वा कम्मकडा, अविद्धत्था इत्यर्थः, विध्वंसते तु-पञ्चपञ्चाशिका नारी, सप्तसप्ततिकः । पुमान् । एत्थ पुण मेहुणं मेहुणभावो मैथुनकर्म वा मैथुनं । मैथुनप्रत्ययिकः मेहुणवत्तीओ । अन्न्न्नोवि। | आलिंगणावतासणसंजोगो अणंगकीडा च अस्थि । नत्वसौ गण्यते गर्भोत्पत्तौ । 'ते दुहतोवि सिन्नेह्ण्|' सिणेहो नाम । 4 ॥ 222 ॥ | 1. अधावरं पुरक्खायं-मूले, आधाव्र्ण्-G।
Page #244
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 223 ॥ अन्योऽन्यगात्रसंस्पर्शः, तद्यथा आहारस्य आहारितस्य रसशोणितमांसमेदोऽस्थिमज्जाशुक्रान्तो भवति, पुरुषो नार्या । उपजातः, स यदा पुरुषस्नेहः शुक्रान्तो नार्योदरमनुप्रविश्य नार्योजसा सह संयुज्यते तदा सो सिणेहो क्षीरोदकवत् अण्णमण्णं संचिणति, गृह्णातीत्यर्थः । 'तत्थ जीवेऽत्ति तस्मिन् तत्थमणुप्पविद्वे सिणेहे स्वकर्मनिवर्तितस्वलिङ्गा 'इत्थित्ताए puM0 नपुं0 viuda'ti । ' मातुंउयं सोणियं पितुः शुक्रं । ततो पच्छा जं से माता णाणाविधाओ रसविगैक्षीरनीरादिआउ णव विगईओ, जोवि ओदणादी अविगतिआहारो भवति सोपि प्राक्तनभावाद्यदा विगतो भवति सशरीरत्वेन परिणामितो भवति तदा आहार्यते, उक्तं हि-एगिदियशरीराणि लोममाहारेंति । ' एगदेसोत्ति तस्स फलबेंटसरिसीरसहरणीए यथोत्पलनालेन पुरुषा आपिबन्त्यापः । अणुपुव्वेणं विउद्भृति 'सत्ताह कललं भ्व्ति0|'( ) गर्भपरिपाकं पुण अणुचरितं प्राप्येत्यर्थः । ततो कायातो अभिणिवट्टमाणाई इत्थिं वेगता जनयति । आत्मा न को वे(त्ती)त्यर्थः । स्वकर्मविहितमेव तेषां जन्मनि कथं मणुस्सणामस्स कम्मस्स उदएणं? न केवलं तं तु दुगे मातापितरौ समनुगृहीतः, विशेषतस्तु माता, अत एतदुक्तं भवति । 'इत्थि वेगया जणयंति' एकदा नाम 1. तत्थ णं जीवे-मूले। ॥ 223 ॥
Page #245
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 224 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् कदाचित् स्त्रियं कदाचित्पुरुषं कदाचिद् गर्भगत एव मरति । तेन न जनितो भवति । ते जीवा डहरा खीरं सप्पि, खीरं मातुः स्तन्यं, सप्पिः घतं वा णवणीतं वा । सेसं कण्ठ्यम् । एवं ताव गब्भवक्कंतियमणुस्सा भणिता जधा जायंति । आहारयति । इदाणि संमुच्छिममणुस्साणं अवसरो पत्तो, सो अ उवरिं पुरतः संभवे हि वुच्चिस्सति ॥ 732 / / इदाणि पंचिंदियतिरिक्खजोणिया भण्णन्ति । तत्थवि पढमं जलयरा (mU0) अहावरं पुरक्खायं-णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म0 तहेव जाव ततो एगदेसेणं । ओयमाहारेंति, अणुपुव्वेणं वुड्डा पलिपागमणुचिण्णा ततो कायातो अभिनिव्वट्टमाणा अंडं पेगता जणयंति, | पोयं वेगता जणयंति, से अंडे उब्भिज्जमाणे इत्थि पेगया जणयंति पुरिसं पेगया जणयंति नपुंसगं पेग्या। जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं जलचरपंचिंदिय|तिरिक्खजोणियाणं मच्छाणं जाव सुंसुमाराणं सरीरा नाणावण्णा जाव मक्खायं । (सूत्र 733) ॥ 220
Page #246
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 225 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् (cU0) अथावरंणाणाविधाणं ज्ल्य्रान्न्ण्|' मच्छा क[च्छाभ](च्छभा)[त](ते)सी अथवा जेण इत्थीए । य पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणं सिणेहं । ते जीवा डहरा समाणा आउसिणेहमाहारेंति । ' कआउकाओ चेव । अथवा मात्रा ओजसा चेव आउक्कायमाहारेंति, ण तु पक्खेवेणं । तेणेव ते पुस्संति परिवर्ल्डति य जधा खीराहाराणं खीरेणेव वुड्डाणं अणुसमयिका वुड्डी मुहत्तया दिव्स्देव्सिया। वणस्सतिकाइयाणं सेवालहरियादी तसथावरे यत्ति ततो मच्छे चेव खायंति, आह हि-'अस्ति मत्स्यस्तिमिर्नाम, अस्ति मत्स्यस्तिमिङ्गिलः । | तिमितिमिङ्गिलोऽप्यस्ति, तिर्मिगिलगिलो राघव ! ॥ 1 ॥ ' ते जीवा पुढविकाईयं कद्दममट्टियं खायंति आउं तिसिता य पिबंति । खुधिया मच्छं पाणिउल्लं गस्संति । अगणीउदगादिवातंपि लिहंति । वणस्सइ वुत्तो, तसकायो जलचरो चेव मगरा य ॥ 733 / / चउप्पदमाणुस्सेय उगड्ढेति (mU0) अहावरं पुरक्खातं-नाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा1. अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं- मूले। / / / 225 ॥
Page #247
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 226 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म0 जाव मेहुणपत्तिए नामं संजोगे समुप्पज्जति, ते दुहतो सिणेहं [ संचिणंति, संचिणित्ता] तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउद्भृति, ते जीवा माउं ओयं पिउं सुक्कं एवं जहा मणुस्साणं जाव इत्थि पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा मातुं खीरं सम्पि आहारेंति अणुपुव्वेणं वुड्डा । वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेवि यणं तेसिंणाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा नाणावण्णा जाव्म्क्खाय्ण्। (सूत्र 734) अहावरं पुरक्खातं-नाणाविहाणं उरपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिस0 जाव एत्थ णं - मेहुण0 एतं चेव, नाणत्तं अंडं पेगता जणयंति, पोयं पेगता जणयंति, से अंडे उब्भिज्जमाणे इत्थि पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा वाउकायमाहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं ॥ 226 ॥
Page #248
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 7 ॥ तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जावसंतं, अवरेवि यणं तेसिंणाणाविहाणं उरपरिसप्पथलचरतिरिक्खपंचिंदिय0 अहीणं जाव महोरगाणं सरीरा णाणावण्णा जाव मक्खातं । (सूत्र 735) अहावरं परक्खायं-नाणाविहाणं भुयपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा-गोहाणं नौलाणं सेहाणं सरडाणं सल्लाणं सरथाणं खोराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जोहाणं चाउप्पाइयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडं संतं, अवरे वि य णं तेसिं नाणाविहाणं भयपरिसप्पपंचिंदियथलयरतिरिक्खाणं taM0 गोहाणं जाव मक्खातं । (सूत्र 736) अहावरं पुरक्खातं-णाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं, तं जहा-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरगा समाणा माउंगाउसिणं आहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नाणाविहाणं ॥ 221
Page #249
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 228 ॥ खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खातं । (सूत्र 737) द्वितीय(cU0) णाणाविधतसपाण जाव प्च्चिया। अधावरे चउप्पदाणं एगखुराणं एतेसिं अत्त्त्थ्। णवरि णत्थि आहारे । श्रुतस्कन्धे णाणत्तं । जीवा डहराति । सा पक्खिणी ताणि अंडगाणि सएण कायेण pelliUNa'cchati, एवं गातुम्हाए फुसति, सरीरं तृतीयच णिव्वत्तेति । तं पुण अंडजंकणं चेव भवति पच्छा सरीरं जायते । वग्गुलमादी चम्मपक्खी पोतया । एतेसिं पुण मध्ययनम् । मणुयाणं पंचिंदियतिरिक्खजोणियाण य सव्वेसिपि दुविधो आहारो भाणितव्वो, तं जधा-आभोगणिव्वत्तितो यम अणाभोगणिव्वत्तियो य । वुत्तो पंचिंदियतिरिक्खजोणियाणाहारो ॥ 734 ॥ ॥ 735 / / // 736 // // 737 / / इदाणि विगलिंदिया जे तेसिं तिरिक्खजोणियाहारो वुच्चति (mU0) अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउटुंति, ते जीवा तेसिं नाणाविहाणं तसथावराणं 228 ॥ 1. अहावरं पुरक्खातं-नाणाविहाणं.
Page #250
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 229 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि यणं तेसिं तस-थावरजोणियाणं |अणुसूयाणं सरीरा नाणावण्णा जावमक्खातं । एवं दुरूव्स्ण्भ्व्त्ताए|एव्ण् खुरुदुग्त्ताए|अहाव्र्ण् पुरक्खायं-इहेगैया सत्ता नाणाविह0 जाव कम्म0 खुरुदुगत्ताए वक्कमति । (सूत्र 738) अ (cU0) 'अहावरं0 इहेगतिया0 / ' कम्मणियाणेण तत्थवक्कम णाणाविधाणं तसथावराणं । तसा तिरिक्खजोणियमणूसा ओरालियसरीरगता । तेऊ वाऊवि तसा चेव । थावरा पुढवी अणुसूयंता । अणुसूयंता णाम शरीरमनुसृत्य जायन्ते । तदेव चानुसृत्य जायन्ते । तं जधा-सचित्तेसु जधा जूयाओ लिक्खाओ सेयवतो छप्पदा य । मंकुणा पुण माणुससरीरोवजीविणो मानुषशरीराश्रयादेव जायन्ते, शरीरोपभुज्यमानेषु पर्यङ्कादिषु, न त्वन्यत्र । गोरूपानामपि शरीरेषु यूकादयो भवन्ति गोकीडा y। अचित्तेसुवि एतेसु अव्वावण्णेसु जूवादयो संभवंति । अचित्तीभूतेसु तु कृमिकाः संभवंति । एवं बेंदिया(ण) तेइंदिया(ण) चौरिदियाणंपि सरीरेसु अणुसित्ता जायंते जधा विच्छिगस्स । उवरिं बहवो विच्छिगा संभवंति । अचित्तीभूतेसु य किमिकादयो जायंते । उक्काए सचित्ते मूसगा संभवंति, जेहिं sth॥229॥
Page #251
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 230 ॥ द्वितीयश्रुतस्कन्धे तृतीय मध्ययनम् अग्गिपाणादिवत्थाणि अग्गिसोज्झाण चेव कीरति । जत्थ अग्गी तत्थ वातोवि अत्थि । जे वा वाउक्काए निस्साए आगासे संभवंति । वुत्ता तसथावरा । इदाणि तत्थ पुढविमनुसृत्य बेइंदिया कल्लुगादयो सम्भवन्ति तेइंदिया कुंथुपिप्पीलिकादयो चतुरिंदिया पतंगा, वरिसारत्ते भूमि पडिलेहंतो उठेति सलभादयः । आउक्काए पूतरगादयो । वणस्सतिकाए पणगभमरादयो । अचित्तेसुवि एतेसु जायंते । ते जीवा तेसिं णाणाविधाणं तसथावराणं पाणाणं। सरीरेसु सचित्तेसु अ अचित्ते(सु) अ बेइंदिया सत्ता दुरूवत्ताए विउटुंति । दुरूवा णाम मुत्तपुरिसादी सरीरावयवा । तत्थ सचित्तेसु मणुस्साण ताव पोट्टेसु समिगा गंडोलगा कोट्ठाओ अ संभवंति संजायन्ते । बाहिपि णिग्गतेसुवि उच्चारपासवणादिसु किमिगा सम्मुच्छंति । अचित्तेसुवि गोरूवकडेवरेसु य । उदरान्तशः कृम्यादयः सम्मूर्च्छन्ति । | तिरिक्खजोणियाणंपि सचित्ते उदरान्तशः उज्झेसु किमिया संभवंति । उदरातो विणिग्गतेसु उज्झेसु छगणेसु य किमिगा संमुच्छंति । भणिता दुरूवसंभवा । इदाणि खुरगा वुच्चंति-'अथावरं0 इधेगतिया0 णाणाविधा जाव कम्मखुरुदुगत्ताए व्क्क्म्ण्ति|' खुरुदुगा णाम जीवंताण चेव गोमहिसादीणं चम्मस्स अंतो संमुच्छंति, पच्छा ते खायंतो ॥ 230 ॥ 1. पडिहितो-G।
Page #252
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 231 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् 2 चम्म भेत्तूण उटुंति । पच्छा ते तेणेव मुहेण लोहितं णीहरंति । अचित्तेसुवि एते गवादिसरीरेसु संमुच्छंति अभिन्न्व्म्द्देसु। थावराणवि रुक्खाण अंतो संमुच्छंति । अचित्ताण विज्जुघणा ते जीवा । तेर्सि णाणाविधाणं ॥738 / / इदाणि तिरिक्खजोणियाण अधिकारे चेव वट्टमाणा एगिदिया चेव वुच्चंति । तत्थवि पुव्वं आउकाईआ (मू) अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसुवा अचित्तेसुवा, तं सरीरगंवातसंसिद्धं वातसंगहितं वा वातपरिगतं u8 वातेसु उड्डभागी भवै अहे वातेसु अहेभागी भवै तिरियं वाएसु तिरियभागी भवै, तं जहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए । ते जीवा तेसिं नाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, [ते जीवा आहारेंति ] पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खातं । (सूत्र 739) अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणिया जाव कम्मनियाणेणं तत्थवक्कमा तस-थावरजोणिएस ॥ 231 ॥
Page #253
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 232 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् । उदएसु उदगत्ताए विउद्भृति,ते जीवा तेसिं तस-थावरजोणियाणं उदगाणं सिणेहमाहारेंति,ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खायं । (सूत्र 740) अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदएसु उदगत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खातं । (सूत्र 741) अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदगेसु उदगत्ताए विउद्भृति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं सरीरा नाणावण्णा जाव मक्खातं । / (सूत्र 742) ॥ 232 ॥
Page #254
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 233 ॥ (cU0 ) ' अधावरं0 इहेगतिया सत्ता0 / ' जाव 'सावक्कमा । ' णाणाविधेसु तसथावरेसु 'एगादेसो कीरति 'तं सरीरगं । ' कतरं सरीरगं ? जं तं आउक्काईयसरीरगं भविस्सति । ' वातसंसिद्धं 'ति वाउजोणिओ आउक्काईओ, उक्तं हि - 'अब्भे वाते0 / ' तमालस्स वातेण गब्भा संमुच्छंति । वातसंगहिता संचिट्ठेति संमुच्छिमा पुण सत्ता आउक्काइयत्ताए । | परिणमन्तीत्यर्थः । ऊर्ध्वं भजन्ति यो हि भूम्यन्तरे आउक्काओ संमुच्छति, बाद्र्ह्र्त्न्नुगादी। से उड्डुं वातेहिं पुढविहितो उक्खित्तो जो आगासे समुच्छितो, अधोभागे वातेहिं पाडिज्जति, धाराहिं करगत्ताए वा पुणो परिणतो पाडिति । 'तिरियभागे ऽत्ति जदा तिरियं भवं तिरिच्छं णेति णो पाडेति । स तु संमुच्छितो गुरुत्वाद्वातं पुण जनयति । तद्विधानानि तु, तं जधा - ओसो हिमं जाव सुद्धोदए । सेसं तह चेव आलावगा 4 / सव्वेहिं काएहिंतो दुरधिगमा पुढवित्ति काऊण तेण पच्छा वुच्चिस्सइ ॥739॥ ॥740॥ || 741|| || 742 // (mU0 ) अहावरं पुरक्खातं - इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनियाणेणं तत्थवक्कमा । णाणाविहाणं तस - थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउट्टंति, ते 1. एगादेसो - G । 2. वातसंसिद्धं मूले। द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 233 ॥
Page #255
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 234 ॥ जीवा तेसिं णाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव द्वितीयसंतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अगणीणं सरीरा णाणावण्णा जाव मक्खातं । सेसा श्रुतस्कन्धे । तिण्णि आलावगा जहा उदगाणं । (सूत्र 743) तृतीय___ (cU0) अहावरं0 इहेगतिया अगणिजोणिया णाणाविहाणं तसथावराणं । ' संचित्तेसु अ अचित्तेसु । मध्ययनम् a। सचित्तेसु ताव हत्थीणं जुझंताणं दंतखडखडासु अगणी संमुच्छति । महिसाण य जुझंताणं सिंगेसु अग्गी । संमुच्छति । अचेतणाणवि अद्विगाणवि । एवं बेइंदियाणवि । तहा णं अट्ठिएस जधा संभवति भाणितव्वं । थावराणं अचेतणाणं पत्थराणं आगासे आवडताणं अग्गी संमुच्छति । अचेतणाणं उत्तराधरारणिजोएण अग्गी संमुच्छति । तव्विधाणाणि तु इंगाले जाले0 / चत्तारि आलावगा । / 743 / / (mU0) अहावरं पुरक्खायं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मणिदाणेणं तत्थवक्कमा 1. अहावरं पुरक्खातं इहेगतिया सत्ता नाणाविहजोणिया.... णाणाविहाणं तसथावराणं....अगणिकायत्ताए विउति-मूले । 2. सचित्तेसु वा अचित्तेसु वा ॥ 234 ॥ मूले।
Page #256
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ 235 ॥ णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्वायत्ताए विउद्भृति, जहा अगणीणं तहा भाणियव्वा चत्तारि गमा । (सूत्र 744) (cU0) अथावराणं णाणाविधा तसथावराणं वाउजोणीणं, णाणाविधाणं तसथावराणं । ' ण विणा वाउक्काएण तेउआए संमुच्छतित्ति काऊण जत्थ चेव सचित्ते अचित्ते वा अगणिकाओ संमुच्छति, एवं चत्तारि आलावगा भान्नित्व्वा। इदाणिं पुढवी - (mU0) अहावरं पुरक्खातं-इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसुवा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतव्वाओ ॥ 235 ॥ 1. अहावरं पुरक्खायं........णाणाविहाणं तसथावराणं.........वाउक्कायत्ताए विउति -मूले।
Page #257
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 236 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे । अय तौय तंब सीसग रुप्प सुवण्णे य वैरे य ॥ 1 ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । abbhapaDala'bbhavAluya बादरकाए मणिविहाणा ॥ 2 ॥ गोमेज्जए य रुयए अंके फलिहे य लोहियक्खे y। मरगय मसारगल्ले भुयमोयग इंदणीले य ॥ 3 ॥ चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोधव्वे । चंदप्पभ वेरुलिए जलकंते सूरकंते य ॥ 4 ॥ एताओ एतेसुभाणियव्वाओ गाहासु(गाहाओ) जाव सूरकंतत्ताए विउटुंति, ते जीवा तेसिंणाणाविधाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं ॥ 236 ॥
Page #258
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 237 ॥ श्रुतस्कन्धे तृतीयमध्ययनम् तस-थावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीराणाणावण्णा जाव मक्खातं, सेसा तिण्णि आलावगा जहा उदगाणं । (सूत्र 745) (cU0)णाणाविधाणं तसथावराणं सचित्तेसु य अचित्तेसु वा। सप्पाणं मत्थए मणी जायति । हत्थीणवि मुत्तिया मथएस् । सप्माण य मच्छाण य उदरेसु । मणुस्साणवि मुत्त्स्क्क्राओ। अचित्ताणं रिणगोकलेवरे छगणगादीणि लोणत्ताए परिणमंति । थावराणं सचित्तेसु वंसपव्वंगेसु मोत्तियाओ जायंति । अचित्ताणिवि लवणागरादिसु कट्ठमादी । लोणत्ताए प्रिन्न्म्ण्ति। अगणीविद्धाणींगालादी(णि) लोणीहोति । एवं चत्तारि आलावगा 4/ इदाणि सव्वसमासो (mu0) अहावरं पुरक्खातं-सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवक्कमा सरीरजोणिया सरीरसंभवा सरीरवक्कमा सरीराहारा कम्मोवगा कम्मनिदाणा कम्मगतिया कम्मठितिया कम्मुणा चेव विप्परियासुर्वेति । (सूत्र 746) 1. वा-मूले। ॥ 23
Page #259
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 238 ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् (cU0) इधेगतिया सत्ता णाणाविधजोणिया णाणाविधसंभवा जे पुढवीकाइया पुढविजोणिया जधा सण्हपुढवीए स[क्कार] (क्करा) पत्थरा संमुच्छंति प्रवालकायस्कान्तादयः । आउजोणिया सरीरमेव जोन्नी। puDhavI'puDhavIe / एवं सेसाणवि । शरीराण्येवाहारयति । कम्मणा गईओ गच्छंति 4 न्निर्यादी। कम्मुणा ट्ठिती उक्कोसमज्झिम(जहणिया), कम्मुणा विप्परियादी विप्ज्जासो। जधा मणस्सो रईओ होति । मणुस्सखेत्ता णेरइयखेत्तं गच्छंति । (मणुस्स)कालाणेरइयकालं गच्छंति । मणुस्सगतिभावा देवगतिभावं गच्छति ॥ 746 / / (mU0) सेवमायाणह, सेवमायाणित्ता आहारगुत्ते समिते सहिते सदा जए त्ति बेमि । (सूत्र 747) ॥आहार्प्रिन्न्न्ना ततियं अज्झयणं समत्तं ॥ (cU0)आजाणध अगुत्तस्साहारे नरकादिः, विप्र्यासो। तस्मात् गुप्तः गवेसणा गहणे0 घासेसणासमिते णाणादी 3 / सदा नित्यकालं यावदायुःशेषं निर्वाणं वा गच्छति । गतो अन्नुग्मो। इदाणि णया-जाणणाऽणायंमि गिन्न्हित्व्वे0|' 'सव्वेसिपि णया0 / ' ॥ 747॥ आहारपरिण्णा सम्मत्ता । 1. नाणाविहसंभवा नाणाविहवक्कमा स्रीर्जोन्निया.......मूले। ॥ 23
Page #260
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि ॥ 239 ॥ चउत्थं अज्झयणं 'पच्चक्खाणकिरिया' (cU0 ) एवमाहारगुप्तस्य सतः पापं कर्म्म न बध्यते, (न) अप्रत्याख्यातस्य इत्यर्थः । तेनाध्ययनं [a] पच्चक्खाणकिरिया णाम । अनुयोगद्वारप्रक्रमः, णामणिप्फण्णे अ पच्चक्खाणकिरियापदट्ठाणं । (ni0 ) णामं ठवणा दविए ऐच्छ पडिसेहए य भावे य । एसो पच्चक्खाणस्स छव्विहो होइ णिक्खेवो ॥ 179 ॥ (cU0 ) ' णामं ठवणा गाथा0 / ' दव्वपच्चक्खाणंति दव्वेण वा पच्चक्खाणं दव्वभूतो वा पच्चक्खति । तत्र द्रव्यस्य द्रव्ययोः द्रव्याणां वा पच्चक्खाणं । जो जं सचित्तं वा अचित्तं वा दव्वं पच्चक्खति तं दव्वं । तं साधूण (सा) व [ग] (गा) ण य । साधूण सचित्तादिसव्वदव्वाणि जावज्जीवाए पच्चक्खाताई, सावगोवि य कोई जावज्जीवाए आक्कायजं सव्वं सचित्तं कन्दमूलफलानि पच्चक्खाति । कोइ सचित्तं आउक्कायं वज्जेइ । अचित्तं मज्जमंसादी I 1. ........... करियपदट्ठाणं- J । द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ॥ 239 ॥
Page #261
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 240 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् जावज्जीवाए पच्चक्खाताई । कोई विगतीओवि सव्वातो जावज्जीवाए पच्चक्खाति । यदि दिणं वा कोइ सव्वातो पच्चक्खति । कोइ महाविगतिवज्जाणं आगारं करेइ । सावगावि केवि जावज्जीवाए मज्जमंसाणि वज्जति । दव्वेण पच्चक्खाणं जधा रजोहरणेण हत्थगतेण पच्चक्खाति, दव्वहेतुं वा पच्चक्खाइ जधा धम्मिल्लस्स, दव्वभूतो वा जो । अणुवयुत्तो । गतं दव्वपच्चक्खाणं । अतित्थ समण अतित्थ बंभणत्ति पडिसेध एव, जधा कोइ केणै जाइतो किंची भणति-ण देमित्ति। भावपच्चक्खाणं दुविधं (ni0) मूलगुणेसु य पगयं पच्चक्खाणे इहं अधीगारो। __ होज्ज हु तप्पच्चैया अप्पच्चक्खाणकिरिया u॥180॥ (cU0) मूलगुणउत्तरगुण । ' मूले सव्वं देसं च उत्तरगुणे सव्वं देसं च विभासा । गतं पच्चक्खाणं । ॥ 240 ॥ 1. मूलगुणेसु य पगयं-मुद्रितनिर्युक्तौ । 2. मूले सव्वं देसं च विभासा-A,C,GI
Page #262
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 241 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् इदाणि किरिया। सा जधा किरियट्ठाणे । भावपच्चक्ख(णे)णाधिकारो भावकिरियाए पयोगकिरियाए समुदाणकिरियाए य । तस्स रक्खणट्ठा भावप्रत्याख्यानं, तदिह वर्ण्यते । कहं होज्ज हु तप्पइयं अप्रत्याख्यानित्वं अपच्चक्खा[णं](ण)किरियासु वट्टमाणस्स? अप्रत्याख्यानिनश्च किया कर्मेत्यनान्तरमिति कृत्वा अवश्यमेव कर्मबन्धो भवति, ततः संसारो दुःखानि च इत्यर्थः । अप्रत्याख्यानं वर्जयित्वा प्रत्याख्याने प्रयतितव्यम् । णामणप्फण्णो ग्तो। सुत्तालावे सुत्तं उच्चारेतव्वं (mU0) सुयं मे आउसंतेणं भगवता एवमक्खातं-इह खलु पच्चक्खाणकिरिया नामज्झयणे, तस्सणं अयमद्वे-आया अपच्चक्खाणी यावि भवति, आया अकिरियाकुसले यावि भवति, आया मिच्छासंठिए यावि भवति, आया एगंतदंडे यावि भवति, आया एगंतबाले यावि भवति, आया एगंतसुत्ते यावि भवति, आया अवियारमण-वयस-काय-वक्के यावि भवति, आया अप्पडिहयापच्चक्खायपावकम्मे यावि भवति । एस खलु भगवता अक्खाते असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते । से बाले अवियारमण-वयस-काय-वक्के सुविणमवि ण पस्सति, पावे ॥ 241 ॥
Page #263
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 242 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् से कम्मे कज्जति । (सूत्र 748) (cU0)'सुतं मे आउसंतेणं भ्ग्व्ता0|' इह खलु (e)तस्याध्ययनस्यायमर्थः-तत्र प्रत्याख्यानिनः आत्मनः पच्चक्खाणं भवति तदधिकृत्योच्यते-'आता(a)पच्चक्खाणी यावि भ्व्ति|' आत्मग्रहणं आत्मन एव प्रत्याख्यानं भवति, न घ्त्तादीनाम्। कतरस्यात्मनः? यस्याप्रत्याख्यानक्रिया क्रियत इति वाक्यशेषः । जस्स ताव सव्वे सावज्जजोगा पच्चक्खाता तस्य सर्वसावद्ययोगप्रत्याख्यानक्रिया क्रियते । यस्यापि देशप्रत्याख्यानं तस्यापि ये न प्रत्याख्याताः सावज्जयोगा तत्प्रत्ययिकः कश्रिवो भवति । प्रत्याख्यातेभ्यो न भवति । को पुण सो अपच्चक्खाणी ? जो (a)किरिया[a]कुस्लो। धर्मार्थकामार्थ] (थ) मोक्षार्थं वा क्रियमाणं कर्म क्रिया भवति । तद्विपरीता तु अशोभना क्रिया अक्रिया भ्व्ति। अक्रियासु कुशलः, आह हि-'अनर्थेषु च kaushlyN0|' अथवा न क्रियाकुशल: अक्रियाकुशलः, अजानक इत्यर्थः । घटात्म वा सः । अकुशलशब्दस्य नान्यप्रतिषेधः । 'आता मिच्छासंठिते यावि । भवति । ' मिथ्याप्रतिपत्तिः मिथ्याध्यवसाय: मिच्छासंस्थितिरित्यर्थः । तत्त्वे अतत्त्वाभिनिवेशः । सा मिच्छास्ण्द्विती। | एवं धर्मसाधुसत्यपात्रादिष्वपि योज्यम् । एवं तावद्दर्शनं प्रति मिथ्यासंस्थितिरुक्ता । आचारं प्रति चोरो अचोरत्तणं ।
Page #264
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 243 ॥ भावेति, मायी उज्जुत्तणं भावेति, जधा उदायिमारओ, असितमुद्दओ वा । 'एगंतदंडे ऽत्ति न कस्यचिदपि दण्डं न पातयति । पितुरपि कतो तस्य न म्रिसेति। 'एतंगबालो ऽत्ति णिच्चमेव इढेसु विसएसु अणिढेसु अदोहि रागदोसेर्हिति द्वितीय श्रुतस्कन्धे आगलिज्जइ बालः, कार्याकार्यानभिज्ञत्वाद्वा मूढो बालः इत्य्न्र्थान्त्र्म्। 'एगंतसुत्तेति यथाऽऽद्यस्वापसुप्तः शब्दादीनां । चतुर्थविषयाणां सन्निकृष्टानामप्युपलब्धा न भवति एवं सो हिताहितकार्यानभिज्ञत्वात् हिंसादिसु कर्मसु प्र्व्र्त्त्ते। एकान्तग्रहणं मध्ययनम् पण्डितबालपण्डितनिवृत्त्यर्थम् । आता [स](a)विचार0, विचरणं विचारः, विचरन्ति यस्य कायवाङ्मनांसि स भवति सविचारमणवयसकायवक्के । तत्र मनोविचारः इदं चिन्त्यं इदं मनसाऽप्रकृत्यं, वाग्विचारस्तु इदं वाच्यमिदं न । वाच्यं, कायविचारोऽपि इत्थं मया न कर्त्तव्यं इत्थं च कर्त्तव्यमिति । (a)विचारमणवयसकायवक्को स तु न किञ्चित् कुशलमकुशलं वा मनसा चिन्तयति, वाचा न ब्रुवते, कायेन स्थाणुरिव निश्चेष्टस्तिष्ठति । तस्यापि तावत्कर्म बध्यते, किमंग पुण सविचारमणवयकायवक्कस्स? आह-पुनर्वाक्यग्रहणं पुनरुक्तम् ? उच्यते, एककालं कदाचिद्वा युगपत् योगित्वात् एवं सूक्तं भवति, उक्तं च-'काए बहुअज्झप्पं सरीरवाया0 / ' ( ) 'आता ॥ 243 ॥ 1. एगंतबाले-मूले । 2. हिंसादिसु प्र्व्र्त्ते-॥ 3. तत्कर्म-11
Page #265
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् अप्पडिहतपच्चक्खातपावकम्मे यावि भवति । ' पडिहतं पच्चक्खातं पडिसेधितं निवारित्मित्य्र्थ्ः। ण श्रीसूत्रकृताङ्ग । पडिहतपच्चक्खातपावकम्मो अपडिहतपच्चक्खातपावकम्मो । आह-पुनरुक्तं, प्रागुक्तं आता अपच्चक्खाणी यावि चूर्णिः ॥ 244 ॥ | भवति, इदानीमवि चापदिश्यते अपडिहतादी ? यच्चाप्रत्याख्यानी न प्रत्याख्याति तदुच्यते, किं [चि](च) तद् ? हिंसादि पापकर्म, तदस्याप्रत्याख्यातं अपडिहतपच्चक्खातं । 'एस खलु' एष इति यः उक्तः अपच्चक्खाणी ण तु । | देससव्वपच्चक्खाणी वा, स एव च असंजतो अविरतो य । [को] (यो) असंयतो अविरतो अपडिहतपच्चक्खातपावकम्मो स एव च एकंतदंडो । एवं जाव एगंतसुत्ते । 'एस बाले ऽत्ति बाले । 'अवियारमणवयसकायवक्के ऽत्ति अधिकरणेसु अपडिहतपच्चक्खात0 / 'सुविणमवि ण पस्सति 'त्ति केसि स्वप्नान्तिकं कर्म चयं न गच्छतीति, अस्माकं तु स्वप्नान्तिकं कर्म अविरतप्रत्ययाद्वध्यते । से अ पुण असंजते - अविरते जाव अविचार0 वक्के अप्येकं स्वप्नमपि न पश्यति यत्र प्राणवधादिकर्म कुर्यात् तधावि य से पावे कम्मे । कज्जति बध्यते इत्यर्थः । स्थापनापक्षः ॥ 748 / / 1. से बाले-मूले। ॥ 244 ॥
Page #266
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 245 / / द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् (mU0) तत्थ चोदए पण्णवर्ग एवं वदासि-असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे नो क्ज्ज्ति। कस्स णं तं हेउं ? चोदग एवं ब्रवीति-अण्णयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जति, अण्णयरीए वतीए पावियाए वैवत्तिए पावे कम्मे कज्जति, अण्णयरेणं काएणं पावएणं कायवत्तिए पावे कम्मे कज्जइ । हणंतस्स समणक्खस्स सवियारमण-वयस-काय-वक्कस्स सुविणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कज्जति । पुणरवि चोदग एवं ब्रवीति-तत्थ णं जे ते एवमाहंसु 'असंतएणं |मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे कज्जति',जे ते एवमाहंस मिच्छा ते एवमाहंसु । (सूत्र 749) ॥ 245 ॥
Page #267
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 246 ॥ श्रुतस्कन्धे चतुर्थमध्ययनम् (cU0) तत्थ चोदए पण्णवर्ग एवं वदंतं व्यासी|' कामं सद्भिः मनोवाक्काययोगैराश्रवहेतुभिः कर्म बध्यते इति युक्तमेतत्, यत्पुनरुच्यते-'असंतएणं मणेणं पावएणं असंतएणं0 / ' असंता अविद्यमानेन अमनस्कत्वाद्विकलेन्द्रियाणां सञ्जिनां तु अप्रयुज्यमानेन मनसा, एगिदियाण वाया णत्थि जेसिपि अत्थि तेसिपि अप्रयुज्यमानया वाचा, कायः सर्वेषामप्यस्ति, त्रिभिरपि योगै रविचारजाववक्क(स्स)सु[त्ति](वि) णमवि अपस्सतो' हिंसादिपावकम्मे णो कुज्जति, दृष्टान्तः आकाशम् । यथाऽऽकाशममनस्कत्वान्निश्चेष्टत्वाच्च कर्मणा न बध्यते एवं तस्यापि बन्धो न युक्तः । कस्स णं तं हेतुं ? कस्माद्धेतोरित्यर्थः, अथ कस्माद्धेतोः कर्म न बध्यते? उच्यते-अयोगित्वात् । इह हि अण्णतरेणं मणेणं पावएणं अण्णतरग्रहणात्तीव्रमन्दमध्यमानां मनसां ग्रहणं वेदितव्यम् । तेषां मनसा हिंसादीनि वस्तूनि । मनःप्रत्ययिकं मनसा । एवं वईए कायेण अण्णतरेणं । हणंतसमनस्कस्य च (a)निरुद्धविचारमनःप्रयुक्तमनोवाक्कायकर्मिण इत्यर्थः । अप्येकं स्वप्नं पश्यतः एवंगुणजातीयस्य गुणाभिनिवेशः ॥ 246 ॥ 1. एवं वयासी-मूले । 2. असंतियाए-मूले । 3. कज्जति मूले । 4. तेषां तु-B ।
Page #268
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः । / 247 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् क्रियते । अथवा बन्धं प्रति गुण एवासौ भवति येन बध्यते कर्म । युक्तमेतत् । 'तत्थ इच्चेवमाहंसु एवमाख्यान्ति, असंतएणं मणेणं एवं वईए काएणं अहणंतस्स अमणक्खस्स अविचार जाव सुविणमवि अपासतो पावे कम्मे कज्जति । जो ते एवमाहंस मिच्छा ते एवमाहंसु [वा]|' चोदकपक्षः ॥ 749 / / __(mU0) तत्थ ग्पण्णवगे चोदगं एवं वदासी-जं मए पुव्वुत्तं 'असंतएणं मणेणं पावएणं असंतियाए । वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सातो पावे कम्मे क्ज्ज्ति|' तं सम्मं । कस्स णं तं हेउं ? आचार्य आह-तत्थ खलु भगवता छज्जीवनिकाया he.U पण्णत्ता, तं जहा-पुढविकाइया जाव तसकाइया । इच्चेतेहिं छहिं जीवनिकाएहिं आया अप्पडिहयपच्चक्खायपावकम्मे निच्चं पसढविओवातचित्तदंडे,तं जहा-पाणाइवाए जाव परिग्गहे, कोहे जाव मिच्छादं.सणसल्ले । आचार्य आह-तत्थ खलु भगवता वहए दिटुंते पण्णत्ते । से जहानामए वहए 1. तत्थ णं जे ते एवमाहंसु-मूले । 2. मिच्छ्ण्-॥ ॥247 ॥
Page #269
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 248 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् सिया गाहावतिस्स वा गाहावतिपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निदाए पविसिस्सामि खणं लखूण वहेस्सामि पहारेमाणे । से किं नु हु नाम से वहए तस्स वा गाहावतिस्स तस्स वा गाहावतिपुत्तस्स । तस्स वा रण्णो तस्स वा रायपुरिसस्स खणं निदाए पविसिस्सामि खणं लक्ष्ण वहेस्सामि पहारेमाणे दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे भवति ? एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति । आचार्य आह-जहा से वहए तस्स वा गाहावतिस्स तस्स वा गाहावतिपुत्तस्स तस्स वा रण्णो तस्स वा रायपुरिसस्स खणं णिदाए पविसिस्सामि खणं लक्ष्ण वहेस्सामीति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे, एवामेव बाले वि सव्वेसिं पाणाणं जाव सत्ताणं दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे,taM0 पाणाइवातेजाव मिच्छाद्ण्स्न्न्स्ल्ले। एवं खलु भगवता अक्खाए अस्संजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते यावि भवति, से बाले अवियारमण-वयस-काय-वक्के सुविणमविण पस्सति, पावे । ॥ 248 ॥
Page #270
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 249 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् य से कम्मे कज्जति । जहा से वहए तस्स वा गाहावतिस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्त समादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे भवति, एवामेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते जाव चित्तदंडे भवै । (सूत्र 750) (cU0) एवं वदंतं चोदगं पण्णवगे एवं वदासी-'जं मया पुव्वुत्तं । ' स्यात् किमुक्तं? 'असंतएण मणेण पावएणं जाव पावे कम्मे कज्जति । ' तत्सम्यक् न मिथ्येत्यर्थः । 'कस्स णं तं हेतुं' कस्माद्धेतोरित्यर्थः ? तत्थ छज्जीवनिकाया हेतुं, न व्यापादयितव्याः, इति हेतुरुपदेशप्रमाणं, 'तं जधा-पुढविकाइया जाव तसा । ' इच्चेतेहिं छहिं जीवनिकाएहिं कदाचिदपि न तस्य अवधकचित्तमुत्पद्यते । अनुत्पद्यमाने च अवधकचित्ते तस्य (a)प्रत्याख्यानिनः तेसु आता अपडिहतापच्चक्खातपावकम्मो । अपडिहतापच्चक्खातपावकर्मत्वादेव चास्य 'णिच्चं पसढ' जाव दंडे । णिच्चं सव्वकालं । भृशं शठं प्रशठं । सततं निरन्तरमित्यर्थः । विविधो ॥ 249 ॥ 1. मए-मूले । 2. तसकाइया-मूले । 3. ......... क्म्मे-मूले।
Page #271
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 250 ॥ श्रुतस्कन्धे चतुर्थ मध्ययनम् - अतिपात्ः। अतिशब्दस्य लोपं कृत्वा वियोपाते इति भवति । तेन व्यापातचित्तदंडे । तं जधा-'पाणातिवाते । ' वर्तमानस्येति वाक्यशेषः । तत्र प्राणा छक्काया पुढवादी । एवं मुसावादेऽवि अपडिहतापच्चक्खातपावकर्मत्वात्, एवं णिच्चं पसढालियभासणचित्तदंडे । अदिण्णादाणेवि णिच्चं पसढपरस्वहरणचित्तदंडे । मेधुणे णिच्चं देवादिमेहुणासेवणपसढचित्तदण्डे न किंची दिव्यादिमैथुनं परिहरतीत्यर्थः । सर्वपरिग्रहणपसढचित्तदण्डे न किञ्चिन्न परिगृह्णातीत्यर्थः । कोहे ण ण कस्स रुस्सइ अप्पेव मातापित्रोः पुत्रस्य वा । एवं सेसेसु विभासा। मिच्छादसणं प्रति तम्हा ते चेव मिच्छत्ते पसढचित्तदंडे संसारमोचकवैदिकलोकायतिलोकश्रुत्यादिभिः भावितान्तरात्मा न शक्यते तस्मादसद्ग्रहान्मोचयितुम् । स्यादेषा बुद्धिः-अकुर्वतः प्राणातिपातं कथं तत्प्रत्ययिकं कर्म बध्यत इति प्रतिज्ञा । स । एव च पूर्वोक्तः अपडिहतपच्चक्खातपापकर्मत्वादितिहेतुः निदर्शनम्-तत्थ खलु वधए दिटुंते । 'से जधाणामए |वधए गाहावतिस्स वा जाव रायपुरिसस्स वा । ' कोइ ताव पितिअविरोधेवि पुत्तं वा मारेति, कोइ पुत्तविरोधे पितरं मारेति, कोइ बेवि ते मारेइ, अण्णं किंची अक्कोसवधदंडावणादिदुक्खं उप्पातयति । एवं राजा रायपुरिसाणवि विभासा । स तु अपकृते वा अनपकृते वा वधखणं णिदाएत्ति-अप्पणो खणं मत्वा साम्प्रतमक्षणिकोऽहं कर्षणेन । ॥ 250 ॥
Page #272
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् तावत्करोमि पुत्रविवाहं वा रोगतिगिच्छं वेत्यादि पश्चाद्वधयिष्यामि 'खणं लद्धं 'ति यावत्तस्य छिद्रं लब्भंतस्स श्रीसूत्रकृताङ्ग खणो । एवं चत्तारि भ्ण्गा। नागार्जुनीया अप्पणो अक्खणत्ताए तस्स वा पुरिसस्स वा छिद्रं अलब्भमाणे णो वहेति । चूर्णिः ॥ 251 ॥ तं जदा मे खणो भविस्सति, तस्स वा पुरिसस्स छिद्रं लभिस्सामि तदा मे पुरिसे अवस्सं वधेतव्वे भविस्सति । एवं - मणं 'पहारेमाणे ऽत्ति एवं मनः प्रधारयन् सङ्कल्पयन्नित्यर्थः । दिया वा राओ वा सुत्ते वा जागरमाणे वा। सुत्ते कथं P. पठ्यत इति चेत् ? ननु सुप्तोऽपि स्वप्नं किल पश्यन् तमेवामित्रं घातयति, तद्भयाद्वा अपैति, तं वाऽमित्रं न पश्यन् । तं भयादनुधावति । किञ्चान्यत्-प्रत्याख्याने च आचाराद् अनाचारतश्च प्रत्याख्याताः । उक्तः सक्षेपः । चत्वारो वणिजः दृष्टान्तः, मित्र एवामित्रभूतः अमित्रो भवतीत्यर्थः । मिच्छा संतिष्ठंतस्स 'मिच्छासंठिए । ' यद्यपि । किञ्चिदुत्थानासनप्रदानादिविनयं विस्रम्भहेतुं पूर्वोपचाराद्वा कस्यचित्प्रयुङ्क्ते तथापि दुष्टव्रण इवान्तर्दुष्टत्वादसौ । असद्भावोपचारात् इति कृत्वा मिथ्यासंठितो चेव भवति । णिच्चं पसढं जधा वीरणस्तम्बः । स तु अण्णोऽण्ण। गतमूलो दुक्खं उव्वेढेतुं । एवं तस्सवि सो वधपरिणामो वैराढुक्खं उव्वेढेतुं, मारेऊणवि ण उवसमति, जधा रामो ॥ 251 ॥ 1. मणो-11
Page #273
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग द्वितीय चूर्णिः श्रुतस्कन्धे चतुर्थ ॥ 252 ॥ मध्ययनम् कत्तवीरियं पितिवधवेरियं मारेऊणवि अणुवसंतवेगे सत्त वारा णिक्खत्तियपुढवि कासी, आह हि-'अपराधसमेन कर्मणा, न पुमान्प्रीतिमुपैति शक्तिमान् । अधिकां कुरु( ते) वैरयातनां, द्विषज्जातमशेषमुद्धरेत् ॥ 1 ॥ ' ( ) एष दृष्टान्तः । अथो एवमेव बालेवि सव्वेसिं पाणाण जाव सत्ताणं अविरतत्वात् अमित्तभूते मिच्छासंठिते । णिच्चं विउवाते अप्रत्याख्यातत्वात् प्राणातिपातस्य तत्प्रतिकेन कर्मणा [जस्स] दिया वा रातो वा जाव जागरमाणे वा बध्यते । यथा तस्य राजादिघातकस्य अनुपशमिते वैरे घातकत्वं न निवर्त्तते एवमस्यापि अप्रत्याख्यानिनः सर्वप्राणिभ्यो वैरं न निवर्त्तते । अनिव्वत्ते च वैरे प्राणवधप्रत्ययिकेन कर्मणा सम्बध्यत एवेति । उक्तः उपसंहारः । निगमनस्यावसरः । 'प्रतिज्ञाहेत्वोः पुनर्वचने निगमनम् । ' ( ) इतिकृत्वोच्यते-तस्मादपडिहतपच्चक्खायपापकर्मत्वात् तस्य अकुर्वतोऽपि प्राणातिपातं तत्प्रत्ययिकं कर्म बध्यत इति । पञ्चावयवमुक्तम् । एवं मुसावादादीसुवि योजयितव्यं जाव micchaadsnnslle| ikkekkettha pNcaavyvN| esa khalu भगवता अक्खाओ असंजते अविरते अपडिहत जाव पावकम्मे । एवं पण्णवगेण वधगदिटुंते उपसंहृते चोदक आह-जधा से वधके तस्स वा गाधावतिस्स जाव ॥ 252 ॥ 1.जागरमाणो-11
Page #274
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 253 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् पुरिसस्स पत्तेयं पत्तेयं वीप्सा । एक्केक्कं प्रति प्रत्येकं । कोऽर्थः? येन तस्यापकृतं तस्मिन्नेव तस्य वधकचित्तमुत्पद्यते नान्यत्र, अन्यं ह्यसौ वधकः प्राप्तमपि तत्सम्बन्धिनं पुत्रमपि न मारयति । स हि तस्मिन्नेव कृतागसि वैरिणि तद्वधकचित्तं मनसा समादाय गृहीत्वा इत्यर्थः । अमुक्तवैरः दिया वा रातो वा जाव जागरमाणे वा अमित्तमिच्छासंठिते जाव । चित्तदंडे एवामेव बाले । एवमवधारणे । एवमसौ बालः सव्वेसिं पाणाणं । किमिति वाक्यशेषः । पत्तेयं चित्तं समादाय कतरं चित्तं समादाय?, वधकचित्तमित्यर्थः । दिया वा जागरमाणे वा अमित्रभूते, मिच्छासं0 णिच्चं जाव । दंडे भवति । / 750 ॥ (mU0) चोदक:-णो इणद्वे समढे । इह खलु बहवे पाणा जे इमेणं सरीरसमुस्सएणं णो दिट्टा वा ने सुया वा नाभिमता वा विण्णाया वा जेसिं णो पत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे, taM0-पाणातिवाए जाव मिच्छादसणसल्ले । (सूत्र 751) ॥ 253 ॥
Page #275
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 254 ॥ द्वितीयश्रुतस्कन्धे चतुर्थ मध्ययनम् (ca0) सो चेव चोदओ पुच्छिऊण एवं पच्छा भणति, 'णो ऽत्ति । स्याद्वद्धि:-कथं न भवति? पच्छा सो चेव । चोदओ भणति-इध खलु इमेण (सरीर)समुस्सएण शरीरं चक्षुरादीनां इन्द्रियाणां मनसश्चाधिष्ठानं । इमेनेति म्दीयेन्। | पण्णवर्ग वा भणति-त्वदीयेन चक्षुषा । तदीयेन चक्षुषा न दिट्ठा पुव्वा सूक्ष्मत्वात्सन्निकृष्टा अपि, स्थूलमूर्तयस्तु । विप्रकृष्टत्वान्न दृश्यन्ते । तस्मान्नो दृष्टा, श्रोत्रेण न श्रुता, मनसा न [सु](m)ता। एभिरेव त्रिभिः चक्षुःश्रोत्रमनोभिर्यथाविषयं । दृष्टश्रुत[सु](म)तैरपि विज्ञाता न भवन्ति । जम्हा य ते तेण ण दिट्ठा वा सुता वा विण्णाया वा अणवकारिणो अनुपयुज्यमानाश्च इत्यतः तस्य तेसु णो पत्तेयं दिया वा जाव जागरमाणे वा अमित्त जाव दंडे । कथं भविष्यति इति पडिसेहो अणुवत्तै चेव ॥ 751 ॥ (mU0) आचार्य आह-तत्थ खलु भगवता दुवे दिटुंता पण्णत्ता, taM0-सन्निदिटुंते य असण्णिदिटुंते y॥ [1]से कितं सण्णिदिटुंते? सण्णिदिटुंते जे इमे सण्णिपंचिंदिया पज्जत्तगा एतेसिंणं छ्ज्जीव्निकाए। | पडुच्च taM0-पुढविकायं जाव तसकायं, से एगतिओ पुढविकाएण किच्चं करेति वि कारवेति वि । तस्स णं एवं भवति-एवं खलु अहं पुढविकाएणं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवति ॥ 254 ॥
Page #276
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णि: ॥ 255 ॥ श्रुतस्कन्धे चतुर्थ मध्ययनम् इमेण वा इमेण वा, से य तेणं पुढविकाएणं किच्चं करेइ वा कारवेइ वा, से य तातो पुढविकायातो असंजयाविरयापडिहयपच्चक्खायपावकम्मे यावि भवति, एवं जाव तसकायातो त्ति भाणियव्वं । से 4 एगतिओ छहिंजीवनिकाएहिं किच्चं करेति विकारवेति वि, तस्सणं एवं भवति-एवं खलु छहिंजीवनिकाएहिं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवति-इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेति वि, से य तेहिं छहिं जीवनिकाएहिं असंजयाविरयापडिहयपच्चक्खायपावकम्मे, taM0पाणातिवाते जाव मिच्छादसणसल्ले, एस खलु भगवता अक्खाते असंजते अविरते अपडिहयपच्चक्खाय। पावकम्मे सुविणमवि अपस्सतो पावे य कम्मे से कज्जति, से तं सण्णिदिटुंते । [2] से किं तं असण्णिदिटुंते ? असण्णिदिटुंते जे इमे असण्णिणो पाणा, taM0-पुढविकाइया जाव वणस्सतिकाइया छट्ठा वेगतिया तसा पाणा, जेसिंणो तक्का ति वा सण्णा ति वा पण्णा इ वा मणो ति वा वई ति वा सयं वा करणाए अण्णेहिं वा कारवेत्तए करेंतं वा समणुजाणित्तए ते वि णं बाला सव्वेसिं । पाणाणं जाव सव्वेसिं सत्ताणं दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिता निच्चं । / 255 ॥
Page #277
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 256 / / पसढविओवातचित्तदंडा, taM0 - पाणातिवाते जाव मिच्छादंसणसल्ले, इच्चेवं जाण, णो चेव मणो णो चेव वई पाणाणं जाव सत्ताणं दुक्खणताए सोयणताए जूरणताए तिप्पणता पिट्टणताए परितप्पणताए ते दुक्खण-सोयण जाव परितप्पण-वह- बंधणपरिकिलेसाओ अप्पडिविरता भवंति । इति खलु ते असण्णिणो वि संता अहोनिसं पाणातिवाते उवक्खाइज्जंति जाव अहोनिसं परिग्गहे उवक्खाइज्जति जाव मिच्छादंसणसल्ले उवक्खाइज्जति । (सूत्र 752 ) (cU0 ) एवं चोदएण वुत्ते पण्णवतो भणति-जैवि तस्स अपच्चक्खाणियस्स अणवकारेसु अणुवजुज्जमाणेसु यतः सन्निकृष्टेसु विप्रकृष्टेसु वधचित्तं ण उप्पज्जति तधावि सो तेसु अविरतिप्रत्ययादमुक्तवैरो भवति । 'तत्थ भगवता दुविधा दिट्ठता पण्णत्ता, तं जधा-संनिदिट्टंते य असंनिदिट्टंते य । ' सञ्ज्ञा अस्यास्तीति सञ्ज्ञी । न सण्णी असण्णी, सञ्ज्ञी दृष्टान्तः क्रियते सण्णिदिट्टंते । जे इमे संणिपंचेंदिया पंचहिंवि पज्जत्तीहिं पज्जत्तगा एतेसिं छज्जीवनिकाए पडुच्च वुच्चति । कायग्गहणं एते छज्जीवनिकाया आरभ्यंते, यां प्रतीत्य, अपि वैरिणो वैरं प्रसूयते 1. दुवे-मूले। द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ॥ 256 ॥
Page #278
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि : / / 257 / / अविरतस्य । 'से एगइओ ऽत्ति चोदओ वुच्चति । तुमं वा अण्णं वा कोइ इह पुढविकाएण । पुढवित्ति सर्वा एव पृथिवी अविशिष्टा, तद्विशेषास्तु लेलुसिलोपललवणादयः । कृत्यन्ते तेन तस्मिंस्तस्माद् तद्वेति । तेनेति सिलं वा लेलुं वा खिवै, लवणेण वंजणं लवणयति । तस्मिन्निति चङ्क्रमणादि करोति । तस्मादिति मृत्पिण्डात् घटादि करोति । तदिति तदेव मृद्द्द्द्द्व्यं भक्षयति । एवं तावत्स्वयं करोति । अण्णेण वा कारवेति तेहिं चेव चौहिं पगारेहिं तेन तस्मिंस्तस्मात्तद्वेति । 'णो चेव णं तस्स एवं भवति इमेण वत्ति, तं जहा कण्हमतिआए वा 5 जाव से जा आवडति । आसण्णे वा दूरे वा । कण्हा वा जाव पणगमत्तियातो । एतया किच्चं लिंपणाब्भुक्खणणसोयादी करोति, अण्णेण वा । जति विय से एगवण्णाए कज्जं तधावि से समाणवण्णवर्णत्वे सति अण्णेण वा गुणान्तरेण तुल्यगुणा । णो एवं भवति अमुगाय वा 2 स्थानादीनि करिष्यामि । जत्थ से समावडति तत्थ चिट्ठणं णिसीयणं वा उच्चारादिवोसिरणं वा । स एवं तो पुढविकायातो सव्वातो चेव अपडिहतपच्चक्खातपावकम्मे यावि भवति । से एगे Au0 ण्हाणपियणसे अणभंडोवगरणधुवणादी, जैवि विसेसो भवति स्वादूदकादिषु तथापि समास्वादाविशेषो भवति । तेकाएणवि पयणविपाचणप्रकाशादि स्यात् धातुवादिको माहिषच्छगणादिविशेषस्तथापि महिषीछगणेसु द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् । / 257 / /
Page #279
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 258 / / अविसेसो । एवं अग्गिकम्मियादीणं खदिरांगारादिषु विसेसेऽवि समाणेसु खादिरंगालेसु अविसेसो। एवं वाउक्काएणवि विधूवणवीयणादिसु, धुवणनावागमणादिसु वणस्सतिकाएणं, कंदादिसमाणे विभासा, तसकाएणं बेतिंदियादी समाणासमाणे विभासा । तदुपयोगस्तु यानवाहन आज्ञापनमांसाद्युपयोगादि । से एगतिओ छहिं जीवनिकाएहिं किच्चं । करेति कार0 2 / 'छहिं जीवणिकाएहिं ति संयोगसुत्तं दुसंयोगेण तिगचउप्पंचछसंयोगा विभासितव्वा । तत्थ । छयोगे दव्वग्गिणिदरिसणं । जधा कोइ वणदवं विज्झवेमाणो धूलिं तत्थ छुभति, पाणियंपि, अगणीवि पतिदव्वं । देति, वातंपि वाहविक्खोभणादीहिं, वणस्सती रुक्खसाहुलिमादीहिं, तसा वि तेसु चेव काएसु संसिता सुन्निगौवयिगादिणो गोधं वा पुच्छं घेत्तूण ताए समेति । ण पुणाई से एवं भवति इमेणं वा इमेण वत्ति । | दुगसंयोगेण वा जाव छक्कायसंयोगेण वा, णिच्चं करेंतिवि 2 / ण कताइ उवरमति । से य तेहि जीवे0 असंजते जाव कम्मे, तं जधा - पाणातिवाते । एवं मुसावातेऽवि ण तस्स एवं भवति इदं मया वक्तव्यमनृतं इदं नो वत्तव्वमिति । से य ततो मुसावाताओ तिविहं तिविहेण असंजते0 / अदिण्णादाणं इदं मया घेत्तव्वं इमं ण घेत्तव्वं अमुगस्स ण । मेथुणं इमे सेवि इमे ण । परिग्गहे इमं घेत्तव्वं इमं ण । कोधे इमस्स रुसितव्वं इमस्स ण । एवं जाव परपरिवाते विभासा । द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् । / 258 / /
Page #280
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि । / 259 / / मिच्छादंसणे इमं वा तत्त्वमिति शेषमतत्त्वमिति । स्याद्विचारणा ण भवति, अभिग्गहे तु मिच्छादंसणे तु यत्तेनाभिगृहीतं तत्तस्य तत्त्वं प्रतिभासते । सेसेसु अणभिग्गहिएसु ण तस्स एवं भवति इमं तत्त्वमिममतत्त्वमिति । एस खलु अक्खाते असंजत । तस्याकुर्वतोऽपि हिंसादीणि पापानि अविरतत्वात्कर्माजस्रमास्रवत्येवेति सिद्धान्तो । से तं सण्णित्ति दिट्टंतो से किं तं असन्निदिट्टंते ? असण्णिदिट्टंते सञ्जीनामसञ्जीनां मनः सद्रव्यतया तदभावादस्य तीव्रातीव्राध्यवसायकृतो विशेष: प्रसुप्तमत्तमूच्छितेतरवदिति विज्ञेयः । जे इमे असण्णिणो तं जधा - पुढविका0 [जधा] (जाव) छट्ठा वेगतिया तसा पाणा । ते तु बेइंदिया जाव संमुच्छिमपंचेंदियतिरिक्खजोणिया संमुच्छिममणुस्सा य । जेसिं णत्थि तक्का इ वा जाव वई ति वा । तेषां हि मनः सद्रव्यताया अभावात् प्रसुप्तानामिव पटुविज्ञानं न भवति । तदभावे चैषां तर्कादीनि न सम्भवन्ति । तर्को मीमांसा विमर्श इत्यनर्थान्तरम् । यथा सञ्जिनः स्थाणुपुरुषविशेषा - (न) भिज्ञा मन्दप्रकाशे स्थाणुपुरुषोचिते देशे तर्कयन्ति किमयं स्थाणुः ? पुरुष ? इति । एवमसञ्ज्ञिनां ऊर्ध्वमात्रालोचना तर्का न भवति स्थाणुः पुरुषो वेति । सञ्ज्ञानं सञ्ज्ञा पूर्वदृष्टेऽर्थे उत्तरकालमालोचना । स एवायमर्थ इति प्रत्यभिज्ञानं 1. खलु भगवता अक्खाते मूले। द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् । / 259 / /
Page #281
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 260 ॥ श्रुतस्कन्धे चतुर्थमध्ययनम् प्रज्ञानं प्रज्ञा, भृशं ज्ञा प्रज्ञा । अव्यभिचारिणीत्यर्थः । मननं मन: मतिरित्यर्थः । सा चावग्रहादिः । वयतीति वाक् जिह्वेन्द्रियगलबिलास्तित्वाद्यद्यपि वाग् विद्यते द्वीन्द्रियादीनां त्रसानां तथाप्येषां पापं हिंसादि करोमि कारयामि । वेत्यध्यवसायो नास्ति अनध्यवसायपूर्विका च वाक् अवागेव मन्तव्या, सदसतोरविशेषात् यदृच्छोपलब्धेरुन्मत्तसुप्तमत्तप्रलापवत् घुणाक्षरवद्वा । स्वयं पापकरणाय अण्णेहिं वा कारवेत्तए । यद्यपि न कारयन्ति न कुर्वन्ति स्वयं 'ते वि णं बला, सव्वेसिपि पाणाणं 4 / ' अविरतत्वात् 'दिया वा रातो' वा जाव 'अमित्तभूता मिच्छा0 णिच्चं पसढ' जाव 'दंडाऽति । [ते] पाणाइवातं जधा तथा मुसावादेऽवि, जधा मूओ अब्रूवः विब्रूवत्वाच्च कम्मुणो ण मुसावाता विरतो भवति । एतेऽवि अ [सा]सत्ता अव्यक्तिचिकिचिकाशब्दं करेमाणा मुसावातातो न विरता भवंति । अप्येवं सचिनां vaacyaavaacyvishesso'sti| तेषां तु तदभावात् सर्वमेव मिच्छा भवति । अदत्तमपि तेषामिदमस्मदीयं पराज्यमिति विचारणाऽसम्भवात् अदत्तादानं सर्वं स्तेयं भवति । यद्यपि किंची काष्ठाहारकादि ममीकुर्वन्ती तथापि तत्तेषां केन (चिन्न) दत्तमित्यदत्तादानं भवति । मैथुनमपि मक्षिकादीनि नपुंसकवेदं वेदयंति । ॥ 260 ॥ 1. पाराज्यमिति-B.CI
Page #282
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 261 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् आहार्येषु च द्रव्येषु परिग्रहः । क्रोधोऽप्येषां अस्ति, न तु तीव्र्ः। जाव मायामोसोत्ति विभासा। मिच्छत्तं अणभिगहितं । 'इच्चेवं जाण । णो चेव मणो णो चेव व्यी|' पापं कर्तुं कारयितुं वा सव्वेसिं पाणाणं 4 / कतरेसिं सत्ताणं असण्णीणं दुक्खणताएत्ति दुक्खाव्न्नाए। परितावणं मारणं वा दुक्खवणं वा । स्वजनधनविप्रयोगो शोकः । जीरणं जूरणं स्वजनविभवानामप्राप्तौ प्राप्तिविप्रयोगेन । त्रीण्यपि कायवाङ्मनोयोगान् तापयति तिप्पावणा । सर्वतस्तापयति परितापयति, बहिरन्तश्चेत्यर्थः । असण्णी सण्णिमादी । मच्छो मच्छं मणूसो वा खज्जमाणस्स जं दुक्खं ततो सो दुक्खावणातो अपडिविरते, छातो वि दुक्खतोवि दुक्खवेति दुक्खावेति वा तद्बान्धवानां च तस्मिन्नष्टे मृते वा शोको भवतीत्यतो शोचावनादविरता । झूरेंति जेसिं बन्धुविप्रयोगं करोति जे वा तद्भक्षिता ण जीवंति ण मरंति ते झूरंति । त्रिभिस्तापयन्ति तानेव भक्षमाणान्परितापयन्ति च, तद्वान्धवाश्च । असंणिणोवि ते संणिणो इव ते दुक्खावेंति जाव परितावेंति । जै वि मणो नत्थि तोवि मणवज्जेहिं दोहिं तावेति । सोगोवि तेसिं पुच्छतो भवति । इच्चेवं तस्स असण्णीण सण्णीण वा दुक्खण0 जाव परितावणातो अपडिविरता । वधस्ताडणं मारणं वा सिंगखुरादीहिं वधं ॥ 261 ॥ 1. म्च्छितो-J।
Page #283
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 262 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् विसंताण गवियाओ । एतेहिं चेव वहबंधणादीहिं प्रिकिलेसेन्ति। जम्हा य एवं तम्हा तेहिंतो दुक्खवणाहितो अपडिविरता भवंति । इति खलु ते असण्णिणो वि सणिण दुक्खाविति किमंगं पुण सण्णिस्स? अहं णिस्सं णिच्चकालं पाणातिवाते उवक्खाविजंति, उवक्खाविज्जंति णाम अक्खाइज्जंति कैराख्यायन्ते बन्धमोक्षविद्भिस्तीर्थकरैः णिच्चं मुसावादे उव जाव मिच्छादसणस[ण्णे] (ल्ले) uva0 / उक्तं असण्णिसण्णिदृष्टान्तद्वयं किमनेन साध्यते ? सण्णिणो य अहणंता अमणंता य अविरतत्वाद् बध्यते । तथा चावभाषितं च जे मणेण णिव्वत्तणं निक्षेपाधिकरणं णिक्खिविणो संजोयण णिसरणंति अधिकरणं णिव्वत्तितं अवसटुं च ॥ 742 / / स तेण परंपरभवगतोवि अन्नुब्ज्झ्ति। तज्ज्ञापनार्थमिदं सूत्रं (mU0) सव्वजोणिया वि खलु सत्ता सण्णिणो होच्चा असण्णिणो होंति, असण्णिणो होच्चा सण्णिणो होंति, होज्ज सण्णी अदुवा असण्णी, तत्थ से अविविंचिया अविधूणिया असमुच्छिया अणणुताविया सण्णिकायाओ सण्णिकायं संकमंति 1,सण्णिकायाओ वा असण्णिकायं संकमंति 2,असण्णिकायाओ 1. अहोनिसं-मूले । 2. sNjoynni-E| // 262 //
Page #284
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 263 ॥ वा सण्णिकायं संकमंति3, असण्णिकायाओ वा असण्णिकायं संकमंति 4 / द्वितीय__je एते सण्णी वा असण्णी वा सव्वे ते मिच्छायारा निच्चं पसढविओवातचित्तदंडा, taM0-पाणातिवाते हैं। श्रुतस्कन्धे । जाव मिच्छादंसणसल्ले । एवं खलु भगवता अक्खाते असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे चतुर्थसकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमण-वयस-काय-वक्के , सुविन्न्म्वि। मध्ययनम् अपासओ पावे य से कम्मे कज्जति । ( सूत्र 753) (cU0) सव्वजोणियावि खलु स्त्ता|' कामं सर्वयोनिग्रहणादिह ण च प्रयोगयोगा कायव्वा । इह खलुशब्दो विशेष(योनि)ग्रहणात्कायग्रहणं मन्तव्यम् । कायाधिकारश्चानुवर्त्तत एवेति । तत्थ पंच काया तसकायवज्जा णियमा असण्णी, तसावि बेइंदिया तेइंदिया चौरिंदिया पंचिंदियतिरियमणुस्सा य संमुच्छिमा अस्न्न्न्नी। जे संमुच्छिमेहितो उववज्जंति णेरइयदेवेसु तेऽवि जाव अपज्जत्तगा ताव असण्णी चेव्। सण्णी होच्चा असण्णी होति, असण्णीह सण्णी |ज्धा। भविगा अभविगा य निसर्गतः सिद्धाः । न एवं कश्चित् संज्ञी वा (असंज्ञी वा) जीव: निसर्गसिद्धः । तत्र ॥ 263 ॥ भूयिष्ठज्ञानावरणीयकर्मोदयादसञ्जित्वम् । तत्क्षयोपशमात्सजित्वम् । 'पूर्वं यच्चाचितं द्वयोः' ( ) इति तेन
Page #285
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 264 / / सञ्ज्ञिनः पूर्वम्, तत्प्रतिपक्षात्तु पुनः प्रतिषेधः क्रियते न संज्ञी । तत्र सञ्ज्ञिनामसञ्ज्ञिनां वाऽऽख्यायते इतरेषु निवृत्ताः कथा: / तेन सञ्ज्ञिनः आदावभिधीयन्ते । यत्रापि त्रसथावरा तत्रापि सुरासुरवद्व्यपदेशादेवं क्रमो भवति, जहा जागरमाणो पुरिसो स्वपिति निद्रोदयात् निद्राक्षयाच्च पुनः प्रतिबुध्यते प्रतिबुद्धश्च पुनः स्वपिति । एवं सञ्ज्ञित्वं । जीवानां नैमित्तिकं न नैसग्गिकमिति बोद्धव्यम् । यस्माच्चैषां कायानां न निसर्गोऽस्ति सञ्ज्ञित्वमसञ्ज्ञित्वं वा तस्मादन्योऽन्यसङ्क्रमत्वमविरुद्धं । अविरुद्धे च तस्मिन् गतिप्रत्यागतिलक्षणं युक्तं, यतोऽपदिश्यते होज्ज सण्णी अदुवा असण्णी । तत्थ ते अवि (वि) चिया 'विचिर् पृथग्भावे' (पा.धा. रुधादि 5) अविविच्य विविच्य ज्ञानावरणीयादिकर्म्म पृथक्कृत्वेत्यर्थः । विवित्तेऽपि अविशोधितं भवति यदुत्सृष्टं ऊढनोखावत्, जधा णेरइओ सावसेसेण । चेव कम्मेण उव्वट्टिय पदणुवेदणेसु तिरिक्खजोणिएसु उववज्जति । देवावि प्रायेण सुहट्ठाणेसु चेवुववज्जंति, उक्तं hi'kavitvamArogyamatIva मेधा0' ( ) अविधूणिय जधा धूलिपोट्टलगं परिट्ठवेऊण वत्थं पुणो धोवेंति, कंबली वा पीलेउं पुणो पुप्फोडिज्जति एवं सव्वे विधुते पुणो तच्छेषं विशोधयेत् । असमुच्छियंति 'छिदिर् द्वैधीकरणे' (पा.धा. रुधादि 3) असमुच्छिन्नरिणवत् । अहवा 'सृज् विसर्गे' (पा.धा. तुदादि 134 ) अनुत्सृष्टं द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ॥ 264 ॥
Page #286
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग द्वितीय चूणिः श्रुतस्कन्धे चतुर्थ ॥ 265 ॥ मध्ययनम् । मित्रकलत्रवत् । अणणुतापी यो तेहिं हिंसादीहिं आसवदारेहिं तं पावं उवचितं ताई काऊण णाणुतप्पति, 'हा ! दुट्ठ kayaM'ti । अहवा सव्वाणि एग्त्त्त्थियान्नि। अक्खवेतुं पुढविकाइयाण चित्तगाणि कम्माणि जे य तसा असण्णी सण्णी वा तन्निर्वर्त्तकानि च नामादीनि कर्माणि ताईपि avi0 जाव अणणुताविय तैः स्वकर्मकृतैः कर्मभिः अनुविद्धाः सण्णिकायातो वा तण्णेरइयदेवगब्भवक्कंतियतिरियमणुसत्तविभत्तातु सेसा अ सण्णी, तं सण्णिकायं संकमंति 4 भंगा । जे सण्णी वा असण्णीवी वा जधा एगे गामनगराई वा अन्योऽन्यसङ्क्रान्ते गत्याप्रत्यागतलक्षणानुवर्तिनः । असजिनः सचिनो वा दृष्टान्तद्वयेनोपसंहृताः तेषां सर्वेषां मर्षणमधुना सर्वे ते मिच्छाचारा अप्रत्याख्यातत्वात् । कथं ? सर्वकटुकविपाकं सुचरितमपि पुनरस्य मिथ्यादृष्टेः । इदानं चरितार्थस्यापि सूत्रस्य निगमनार्थं पुनरामन्त्रणं । क्रियते, अपच्चक्खाणित्वात् सव्वजीवेसु णिच्चं पसढ जाव दण्डे सर्वाश्रवद्वारेषु । तानि चैतानि, तंजधा-पाणातिवाते । | जाव मिच्छादसणसल्ले । एवं खलु भगवता अक्खाते । ' चोदगं पण्णवगो एवं भणति यदुक्तवानसि आदौ अहणंतस्स अणक्खस्स पावकम्मे णो कज्जति, तदेतत् 'एवं खलु' एवमवधारणे यथैतदाऽऽदावुक्तं वधकदृष्टान्तेन ॥ 265 ॥ 1. जे एते सण्णी .......मूले।
Page #287
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 266 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् सण्णिअसण्णिदिटुंतेहिं दोहिं एवमसावप्यप्रत्याख्यानी 'असंजते अविरते जाव सुविणमविण पासति पावे य से कम्मे क्ज्ज्ति|' एवमुपपादिते अप्रत्याख्यानी अविरत इत्यर्थः, स चाविरतो हिंसा[द्याः] (द्यैः) तेण पाणातिवातेणं । जाव प्रिग्घे। क्रोधे जाव लोभेत्ति कसाया गहिता । पेज्जा दोसेत्ति कषायापेक्षावेव रागद्वेषौ गृहीतौ । कलह जाव अविरतित्ति णोकसाया गहिता, ते य एतेसु चेव पदेसु पाणवधादिसु स्मोतारेत्व्वा। मिथ्यादर्शनाविरतिप्रमादकषाययोगाः । पञ्च बन्धहेतवो एतेसु पदेसु विभासितव्वा । उक्तमप्रत्याख्यानं तेन तु (a)प्रत्याख्यानेन अप्रत्याख्यानवतः क्रिया, | भवति कर्मबन्ध इत्यर्थः । तद्विपाकस्तु शारीरमानसाओ दुक्खाओ वेदणाओ, तं जधा-उज्जलातिउज्जला जाव । दुर्धियासा। जे पुण संजतविरतपडिहतपच्चक्खातपावकम्मा भवंति [तस्स] (तेसिं) किरिया ण भवति, कर्मबन्ध । इत्यर्थः । तद्भवा(n) नरकादिषु नोपपद्यते ॥ 753 / / एवं सो चोदओ (a)पच्चक्खाणकिरियाफलविवागं सुणेत्ता भीतो तत्थ जाव संजातभओ पण्णवगं वंदित्ता एवं । पुच्छति। 1. अपासो-मूले। 266 ॥
Page #288
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 267 ॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् (mU0) चोदक:-से किं कुव्वं किं कारवं कहं संजयविरयपडिहयपच्चक्खायपावकम्मे भवति? आचार्य आह-तत्थ खलु भगवता छज्जीवणिकायाया हेऊ पण्णत्ता, तं जहा-पुढविकाइया जाव तसकाइया, से जहानामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिज्जमाणस्स वा जाव उद्दविज्जमाणस्स वा जाव लोमुक्खणणमातमवि विहिंसक्कारं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जाव सव्वे सत्ता दंडेण वा जाव कवालेण वा आतोडिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा तालिज्जमाणा वा जाव उद्दविज्जमाणा वा जाव लोमुक्खणणमातमवि विहिंसक्कारं दुक्खं भयं पडिसंवेदेति, एवं णच्चा सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा जाव ण उद्दवेयव्वा, एस धम्मे धुवे णितिए सासते समेच्च लोगं खेत्तण्णेहिं पवेदिते । एवं से भिक्खू विरते पाणातिवातातो जाव मिच्छादंसणसल्लातो । से भिक्खूणो दंतपक्खालणेणं दंते पक्खालेज्जा, नो अंजणं, णो वमणं, णो धूवणित्तिं पि आइते । से भिक्खू अकिरिए अलूसए अकोहे अमाणे जाव अलोभे उवसंते परिनिव्वुडे । एस खलु भगवता अक्खाते । संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिते यावि भवति त्ति बेमि । (सूत्र 754) ॥ पच्चक्खाणकिरिया णाम चउत्थमज्झयणं समत्तं । / ॥ 267 ॥
Page #289
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ॥ 268 ॥ (cU0) से किं कुव्वं कारवं (सं)जतविरत जाव कम्मे भवति । ' सोत्ति सोऽहं किमिति परिप्रश्ने । किं कुव्वं, व्रतं तवो धर्मं नियमं शीलं संयम वा संजतविरय जाव कम्मो भवति । जेण मुच्चेज्ज सव्वदुक्खाणं । कि कारवंति किमन्यं कारयन्ति, शिष्याचार्यसम्बन्धो दर्शितः, धर्मकथासम्बन्ध इत्यर्थः । आचार्यो ब्रवीति-तत्थ खलु भगवता काया हेतू पण्णत्ता, जहा वेपच्चक्खाणिस्स संसारस्स ते हेउं छज्जीवनिकाया ते चेव हेतू मोक्खाय । तत्थ निवृत्तस्य पुनः आगंतुं सुहदुक्खतुलणं णातुं भिक्खू विरतो पाणातिवातातो जाव स्ल्लातो। तहेव प्राणातिपाताद्या मिथ्यादर्शनावसानाः संसारहेतवो, विपरीता मोक्षहेतवो भवन्ति, उक्तं हि -'यथाप्रकारा यावन्तः0' (सिद्धसेनीय द्वात्रिंशिकाः 20-7) / तेनोच्यते-'एवं से भिक्खूविरते पाणातिवातातो जाव सल्लातो,से भिक्खु अकिरियाए । जाव स्ण्वुद्दे|' जं पुच्छितं सुहम्मा कथं संजतो भवति? तदेवमाख्यातं-'एवं खलु भगवता अक्खाते संजते जाव |संवुडे, एगंतपंडिते यावि भवतित्ति बेमि । ' / ॥[a]प्च्च्क्खान्न्किरिया समत्ता ॥ 1. से किं कुव्वं कि कारवं कहं संजयविरयपडिहयपच्चक्खायपावकम्मे भवति? - मूले । 2. अकिरिए मूले। ॥ 268 ॥
Page #290
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 269 / / पंचमं अज्झयणं' अणायारसुतं' एवं पसिहयपच्चक्खायपावकम्मस्स आयारो भवति । एतेन आयारसुतं अज्झयणं, पडिपक्खेणं अणायारसुतं, पदद्वयं । आचारो णिक्खिवितव्वो । इक्किक्के चउक्कणिक्खेवो (ni0 ) णामंठवणायारे दव्वे भावे य होति नायव्वो । एमेव य सुतस्सा निक्खेवो चउविहो होति ॥ 181 ॥ (cU0 ) 'णामं0' गाथा । 'आयारे णिक्खेवो चक्कओ0 / ' (उत्तराध्ययननियुक्ति: 486 ) गाहा । | आयारस्स जहा खुड्डियाचारए । सुतस्स जहा विणयसुते ॥ 181 ॥ (ni0 ) आयारसुयं भणियं वज्जेयव्वा सया अणायारा । अबहुसुस्स हु होज्जं विराहणा इत्थ जइयव्वं ॥ 182 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ 269 ॥
Page #291
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ 270 ॥ (cU0) आयारसुतं भणियं0' गाहा। आचारो यत्र वर्ण्यते श्रुते तदिदं आचार shrutm। तस्य आचार श्रुतस्य नकारेण प्रतिषेधः क्रियते । न आचारश्रुतम् अनाचारश्रुतम् । अनाचार इह वर्ण्यते इत्यतो अनाचारश्रुतम् । अनाचाराश्च वर्जयत: आचार एव भवति, मार्गविपश्चित्पथिकदृष्टान्तसामर्थ्यात् । यथा मार्गविपश्चित्पथिकः उन्मार्ग वर्जयेत्, नापथगामी भवति, न चोन्मार्गदोषैर्युज्यते, एवमनाचारं वर्जयन् आचारवान् भवति, न चानाचारदोषैर्युज्यते । ते तु अनाचारे अबहुस्सुतो ण जाणति तेण कारणेण आचारसुतं भणति । 'वज्जेतव्वा सदा अणायारा अभुस्सुत्0|' गाथा ॥ 182 / / (ni0) एयस्स उ पडिसेहो इहमज्झयणमि होति नाय्व्वो। ___ तो अणगारसुयंति य होई नामं तु एयस्स ॥ 183 ॥ 'एतस्स पडिसेहे0' कतरस्स? एतस्स जो अज्झनुव्विस्सति तेण अणाचारसुतं णामेण होति अज्झ्य्न्न्ण्। सो पुण पाविओ इध अणाचारो वणिज्जति । गतो णामणिप्फण्णो ॥ 183 ॥ सुत्तालावगणिप्फण्णो1. एतस्स उ पडिसेहो-मूले । ॥ 270 ॥
Page #292
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 271 ॥ (mU0) आदाय बंभचेरं च, आसुपण्णे इमं वयिं । द्वितीयास्सि धम्मे अणायारं, नायरेज्ज कयाइ वि ॥1॥(सूत्र् 755) श्रुतस्कन्धे (cU0) 'बंभचेरं आदाय0 / ' गृहीत्वा आचारोत्ति वाऽऽचरणंति वा संवरोत्ति वा संजमोत्ति वा बंभचेरंति वा पञ्चमएगटुं । 'आसुपण्णे' आसु प्रज्ञा यस्य भवति, केवली तीर्थकर एव । तस्य वक्तव्यव्यापार: 'तीर्थप्रवर्त्तनफलं मध्ययनम् यत्प्रोक्तं0 |'(त्त्त्वार्थाधिग्म्सूत्र्कारिका 9)अन्ये तु केवलिनो धर्मोपदेशं प्रति भजनीयाः । इमं varyi'ti इमां । च वक्ष्यमाणां वाचकौ[क्तं](क्तां) वा(चम्) / कतरां वाचं? अस्मिन् धर्मे अणाचारे णाचारेज्ज । अस्सि तावके धर्मे न अनाचारः कर्त्तव्य इत्यर्थः । अनाचारवतीं वाचं न ब्रूयात् कदाचिदिति, अहनि रात्रौ च सर्वावस्थासु । ते तु यथा लौकिकानां 'न धर्मयुक्तं वचनं हिनस्ति । ' ॥ 1 ॥ तत्र 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वार्था0 1-1) इति कृत्वा सम्यग्दर्शनाचार एव तावदादावुच्यते - पि॥271 ॥ 1. आदाय बंभचेरं च-मूले, शी.TI. / 2. अणायारं न्नाय्रेज्ज्-मूले।
Page #293
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 272 / / ( mU0 ) अणादीयं परिण्णाय, अणवदग्गे ति वा पुणो । सासतमसासते यावि, इति दिट्ठि न धारए ॥ 2 ॥ ( सूत्र 756 ) (cU0 ) 'अनादीयं परि0 / ' नास्य आदिविद्यत इत्यनादि, अनवदग्गमित्यपर्यवसानं चास्ति । तदनित्यमिति परतन्त्री ब्रूते । सदकारणवन्नित्यमिति कणादाः, साङ्ख्यानामप्यहेतु सन्नित्यं, तदेवमनाद्यविपर्यवसानं च शाश्वतं चैकेषां, शाक्याः पुनस्तद्विपरीतं ब्रूते सर्वमादिमद् नवदग्गं च घटवदशाश्वतमित्यर्थः । तदेवं परतन्त्रा केचित्शाश्वतवादिन इत्यतः 'सासतमसासते यावि इति दिट्ठि ण धारये' इत्येवं दृष्टिं दर्शनं न धारयेत् हृदि मनसि ॥ 2 ॥ दोषः किन्तु आलम्बेत चैतत् - = (mU0 ) एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्जती । एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ 3 ॥ ( सूत्र 757 ) ( cU0 )' एतेहिं दोहिं ठाणेहिं0 ' विविधो विशिष्टो वा अवहारो व्यवहारः । अनुपदेश: अमार्गः अनीतिरव्यवहार द्वितीयश्रुतस्कन्धे पञ्चम मध्ययनम् । / 272 / /
Page #294
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 273 ॥ इत्यनर्थान्तरम् । कथं ? एकान्तेन च शाश्वतवादिनो न व्यवहारिणः । [न तु]ये हि सर्वे सर्वत्र सर्वथा सर्वकालं च द्वितीयनित्यमि[त्येके] (ति) ब्रुवते तेषां संसाराभावात् तदभावे प्रागेव मोक्षाभावः । अशाश्वतवादिनामपि सर्वेषां सर्वत्र सर्वकालं । श्रुतस्कन्धे चानित्यमिति ब्रुवतां क्षणभङ्गित्वात्संसाराभावस्तदभावे च प्रागेव मोक्षाभावः । बन्धमोक्षार्थश्चायं प्रयासः । किञ्चान्यत् paJcama'suhadukkhasaMpayogo एगंतुच्छेतम्मि ya0' (सम्मतिसूत्रम् 18) / यतश्चैतौ शाश्वताशाश्वतग्राहावेकान्तेन न । मध्ययनम् व्यवहारमवतरत इत्यतः 'एतेहिं दोहिं ठाणेहिं अणाचारं विजाणाहि' सम्यग्दर्शनविराधनेत्यर्थः । तदभावे च । प्रागेव ज्ञानचारित्रयोरप्यभावः स्यात् । कथं प्रतिपत्तव्यं कथं च व्यवहारो भवति? उच्यते-सदसत्कार्यत्वात् तत्प्रतिषेधः अगुलीयकदृष्टान्तः, यथा सुवर्णं सुवर्णत्वेनावस्थितमेव कारणान्तरतः अगुलीयकत्वेनोत्पद्यते, तद्विनाशे च सुवर्णस्यानिवृत्तिः । अस्त्वेवं जीवो जीवत्वेनावस्थित एव नामकर्मप्रत्ययान्नारकादिभावनोत्पद्यते, नारका(दि)विगमाच्च । मनुष्यत्वेनोत्पद्यते, जीवद्रव्यं तु नारककाले मनुष्यकाले चावस्थितम् । घटपटादिष्वप्यायोज्यम् । स्यादाकाशादिषूत्पादविगमौ न विद्येते ? तत्राप्युत्तरं-आकाशादितिण्हं परपच्चयतो । अत्राह-ननु शाक्यदृष्टिरेवम ॥ 273 ॥ 1. तु जाणए-मूले । 2. ............न्र्कादि-C।
Page #295
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 274 / / व्यक्तवचना ? उच्यते, तेषां हि पुद्गलो नित्यानित्यत्वं प्रत्यवचनीयः अस्माकं तु नित्यानित्याः सर्वभावा इति वाच्यमेतत्-उत्पादविगमध्रौव्यपर्यायसंगहं । 'कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनं 0 ' ( सम्मतिसूत्रम् 20 - 1 ) / एवं सर्वभावा मन्यमाना उच्यमाना (वा) व्यवहारमवतरंति, व्यवहाराद[न] पेतं च मन्यमानमुच्यमानं वा आचारं विजहिज्जा ॥ 3 ॥ अयमन्यो दर्शनाचारः (mU0) समुच्छिज्जिहिंति सत्थारो, सव्वे पाणा अणेलिसा । गंठीगा व भविस्संति, सासयं ति च णो वदे ॥ 4 ॥ ( सूत्र 758 ) (cU0) 'वोच्छिज्जिस्संति सत्थारो0 / ' यस्य किलापवर्गोऽस्ति न चास्ति नवसत्त्वोत्पाद: तस्यानन्तत्वात्कालस्य सत्थारोवि ताव वोच्छिज्जिस्संति तीर्थकरा इत्यर्थः, किमंग पुण जे अण्णसिस्सय परिवारा 1. समुच्छिज्जिहिति-मूले । द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् । / 274 / /
Page #296
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 275 / / मोक्खं गच्छंति ? आह-' हित्वा देशनामतीतः कालः किमहं स्वान्तद्विगुणं0 / ' ननूक्तं 'देविंदचक्कवट्टित्तणाइं0' ( ध्यानशतक 9, इन्द्रियपराजयशतक 16, सम्बोधप्रकरण 1319, पुष्पमाला 9 )' गाथा । अर्णेलिसं ति असदृशा - अक्षीणक्लेशपृथग्जनेन । गठिया भविस्संति, ग्रन्थि न शक्ता भेत्तुं गंठियसत्त्वा इति वाक्याध्याहारः । स्याद्ब्रवीति-भव्येषु सिद्धेषु अभव्याः स्थास्यन्ति, यतः संसारो न परिहास्यति, तथापि [न] मोक्षाभाव इति दोष:, अवश्यं च संसारमोक्षाविति द्वन्द्वसिद्ध्या भवितव्यं, सुखदुःखवत् सीतोष्णवद्वेत्यादि । अथ मा भूत्संसार इति तेन अपवर्ग एव । नास्तीति मन्तव्यं वक्तव्यं वा । तधावि सासयंति णो वदे । मा भूत्संसाराभाव इति दोष: / अथवा भणति सपक्खचोदओ सव्वे भवसिद्धिया जीवा सिज्झिस्संति तधावि भवसिद्धियविरहिओ लोगो भविस्सति । अध ण सव्वे सिज्झिस्संति णो णाम भवसिद्धिः । एवं सासतित्ति वा असासतित्ति वा णो वदे ॥ 4 ॥ 1. अलिसा मूले। (mU0) एएहिं दोहिं ठाणेहिं, ववहारो ण विज्जई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणई ॥ 5 ॥ ( सूत्र 759 ) द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् । / 275 / /
Page #297
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 276 / / (cU0) 'एतेहिं दोहिं ठाणेहिं ववहारो0 / ' इमाणि दोण्णि द्वाणाणि - वोच्छिज्जिस्संति भविया अधो । वोच्छिज्जिस्संति, णो णाम भविया, अथवा सेसा सव्वे गंठिया भविस्संति, तधावि एतेहिं दोहिं ठाणेहिं ववहारादीत्यतश्च । दर्शनं न भवति । एतेहिं दोहिं ठाणेहिं अणायारं विजाणाहि । कतरं अनाचारं ? दर्शनानाचारं । स्यात् कथं मन्तव्यं वक्तव्यं वा ? 'जयन्तीति ! जे जहाणामए सव्वागाससेढी0 / ' एवं मन्तव्यं, परेण वा पुट्ठेण वक्तव्यम् । उक्तो दर्शनाचार आचारस्येति ॥5॥ इदानीं चारित्रं प्रति श्रद्धानमुच्यते (mU0) जे केति खुड्डगा पाणा, अदुवा संति महालया । सरिसं तेहिं वेरं ति असरिसं ति य णो वदे ॥ 6 ॥ ( सूत्र 760 ) (cU0 ) 'जे केइ खुड्डया पाणा0 / ' इन्द्रियाणि प्रति खुड्डगा सव्वे एगेंदिया बेइंदिया क्रमवृद्धिर्जाव पञ्चेन्द्रिया । अथ शरीरं प्रति कुंथुमादी खुड्डगा हत्थिमादी महालया । संति-विद्यन्ते सर्वलोकप्रत्यक्षा आलयः शरीरं, महानालयो 1. तु जाणई- मूले। द्वितीय श्रुतस्कन्धे पञ्चममध्ययनम् ॥ 276 ॥
Page #298
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 277 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् येषां ते महालयाः, tA~zca जिघांसुर्यदि कश्चित्पृच्छेत् आर्जवत्वाद् दुर्विदग्धो वा-सरिसंतेसि वेर कम्मं ते मारेमाणस्स । किं सरिसो कम्मबंधो भवतित्ति? ॥ 6 ॥ तत्थ को ववहारो? उच्यते (mU0) एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्ज्ती। एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥7॥(सूत्र् 761) (cU0) 'एतेहिं दोहिं ठाणेहिं । ' कथं न विद्यते ? जति भणति-सरिसो कम्मबंधो तो महालया परिचत्ता । इतरथा ते थूलत्ति काऊण अधमभीरू लोगरवभीरू य ते परिहरति खुड्डुलए य कुंथुमादि एगिदिए वहंतो ण लोए । गरहिज्जइ । सो एवं चिंतेइ खुड्डलए वा महल्लए वा सव्वत्थ समो पाणातिवातोत्ति णिस्संकितो घातेति । एतेहिं दोहिं । ठाणेहिं ववहारं समं ब्रुवता mahAlayAghAta'nujJA, विषमं ब्रुवता खुड्डलघातानुज्ञा भवति, तेन धर्मसङ्कटमेतत्, न कश्चिज्जानानो धर्मसङ्कटमनुप्रविशेत् । अत्र दूषगणिक्षमाश्रमणशिष्या भट्टियाचार्या एवं ब्रुवते-अत्र निस्तुषमेव वाक्यमतो अवचनीयवाद इति । स तु तैरेव पुनर्विशेषितः, यथा शाक्यानां नित्यानित्यावेवेत्यवचनीयः पुद्गलः, अस्माकं तु ॥ 277 ॥
Page #299
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 278 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् विशिष्टं अवक्तव्यम्, कथं न वक्तव्यं ? तुल्योऽतुल्यो वा घाते बन्ध इति तृतीयमवक्तव्यम् । / 7 / / अन्यमत्या आचारं प्रति पृच्छा (mU0) अहाकडाई भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्ते ति जाणेज्जा, अणुवलित्ते ति वा पुणो ॥8॥(सूत्र् 762) (cU0) अंधाकम्मं c0|' आधाय कर्म साधु मनस्याधाय प्रकरणमित्यर्थः । अन्योऽन्य इति वीप्सा, अन्य । इति असंयतः तस्मादन्यः संयतः तस्यान्यस्याधाय कर्म कर्तुः कर्मलेपेन किं लिप्यते नो लिप्यत इति प्रश्नः? ।8॥ उच्यते - (mU0) एतेहिं दोहिं ठाणेहि, ववहारो ण विज्ज्ती। एतेहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥9॥(सूत्र् 763) ॥ 278 ॥ 1. अहाकडाई bhuNjNti-muule।
Page #300
--------------------------------------------------------------------------
________________ (cU0)'एएहिं दोहिं ठाणेहिं0 / ' कथं ववहारोऽनाचारश्च ? उच्यते, यदि ब्रवीति अत्थि कम्मोवलेवो त्ति श्रीसूत्रकृताङ्ग द्वितीयचूर्णिः PekAntena तेन द्रव्यक्षेत्रकालभावव्यतिक्रान्ताः साधवः परित्यक्ताः । स्यादत उवलित्तेत्ति, जति देंतोवि बज्झति ननूक्तं श्रुतस्कन्धे ॥ 279 / / 'तिहिं ठाणेहिंजीवा अप्पाउअत्ताए कम्मं bNdhNti|( ) तेणं किं मम अप्पवधाए चेव आधाकम्मेण दिण्णेण? पञ्चम मध्ययनम् येन दाता बध्यते, अल्पायुष्कं च कर्मोपचीयते । किञ्च-अकृताभ्यागतदोषं चैवं कश्चिदपि पश्यन्नेवं मन्येत । तेन उवलित्तेत्ति न वक्तव्यम् । अध भणति-णवि अण्णो अंगारे क्द्द्द्द्ति0|'( ) एवं नान्यस्य कर्मणा अन्यो युज्यते, तेन मृगदृष्टान्तेन दातव्यमेव च इति । अत्र दोषः जो देति सो पावं कम्मं कातुं कातुं जीवोवघातं करेइ इति । प्रिच्त्तो। जेऽवि पाणे वधेति तेऽवि परिचत्ता । तदेवं धर्मसङ्कटमितिकृत्वाऽन्योऽन्यस्य कर्मणा उवलित्तो अनुवलित्तो । वेत्युच्यमानं व्यवहारं नावतरति एगंतेणं । किञ्चान्यत्-'ये य दाणं psNsNti0|'(सूत्र्कृताण्ग्सूत्र्म् 515) तद्वतोवि जे णिसेवेंति ॥ 9 ॥ ॥ 279 // अयमन्यो दर्शनं प्रति वागाचारः, तद्यथा
Page #301
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 280 ॥ (mU0) जमिदं उरालमाहारं, कम्मगं च तमेव य । द्वितीयसव्वत्थ वीरियं अत्थि, णत्थि सव्वत्थ वीरियं ॥10॥(सूत्र् 764) श्रुतस्कन्धे (mU0) एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्ज्ती। पञ्चमएतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ 11 ॥ (सूत्र 765) मध्ययनम् (cU0)'जमिदं ओराल्म्|' इति । यत् इति अनिर्दिष्टस्य निर्देशः । इदमिति सर्व्वलोके प्रत्यक्षं, आहारकमपि केषाञ्चित्प्रत्यक्षमेव, वैक्रियमपि प्रत्यक्षमेव, तैजसकार्मणे प्रत्यक्षज्ञानिनां प्रत्यक्षे, एकस्मिश्चौदारिके साधिते शेषाण्यपि साधितानि भविष्यन्ति । शिष्यः पृच्छति एतदौदारिकं शरीरं कामं कार्मकशरीरान्निष्पन्नं तत्किमनयोरेकत्वमुताहो । अन्यत्वं? कुतः संशय इति चेत् ? उभयथा दृष्टत्वात्कार्यकारणयोरिह तन्तुपटयोरयुगपत्सिद्धिदृष्टा, तन्तव एव कारणान्तरतः अभिन्नदेशं पटं निवर्तयन्ति, आदर्श त्वादर्शादृश्यसंयोगा सदृशच्छायोपलब्धे सति कार्यकारणयोः सम्बन्धे भिन्नदेशता दृष्टा इत्यतो नः संशयः, कि कार्मकशरीरमौदारिकं भिन्नदेशमारभते प्रतिबिम्बवत् उताभिन्नदेशं स्वा॥280॥ | तन्तुपटवदिति ? तत उच्यते, एकाश्रयत्वान्न प्रतिबिम्बवद्भिनदेशं, [तन्तुसमुदैनौर्वा] तन्तुसमुहै: पटवत् स्याद्, उक्तं
Page #302
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 281 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् हि-'जले तिस्स्त्थ्ति|'( ) आह अस्तु तावत्तन्तुपटवदभिन्नदेशः कार्यकारणसम्बन्धः कार्मकाउदारिककाययोः, | तत्किमेकत्वमनयोरुतान्यत्वं इति? उच्यते, सदसत्कार्यत्वात् घटवदेतत्स्यात्, उक्तं च-'णत्थि पुढवीसिट्ठो घ्द्दो0|' (विशेषावश्यकभाष्यम् 2104) त्ति । एवं न कार्मकशरीरं प्रत्याख्यायौदारिकं भवतीति एकत्वं सिद्धमनयोः । / सूक्ष्मस्थूरमूर्तिमत्त्वाचाक्षुषत्वान्निरुपभोगसोपभोगत्वाच्च सुष्ठ अन्यत्वमित्येवं सदसत्कार्मकौदारिकयोरेकत्वान्यत्वं प्रति । भजना, वैक्रियाहारकयोरपि । तैजसमपि कम्मकातो णिप्फज्जति । तत्थवि भजना इच्चेवं एकान्तेन तु एकत्वमन्यत्वं वा ब्रुवतो वागनाचारो भवति, तेण 'एतेहिं (दोहिं) ठाणेहिं0 / ' पच्छिमद्धसिलोएण बितिज्जिया पुच्छा 'सव्वत्थ वीरियं अत्थि0|' यथा कार्यकारणयोर्वक्तव्यावक्तव्यतोक्ता एवं क्र्तृक्र्त्व्य्योर्पि। किमेतत् सर्वं? सर्वकार्ये किं कर्तुः सामर्थ्यमस्ति उत नास्तीति पृच्छा ? उच्यते, शिक्षार्थपूर्वमशिक्षापूर्वकं च केषु(चित्) कर्तुः सामर्थ्यमस्ति केचिन्नास्ति । तत्र शिक्षापूर्वकं घटादिष्वस्ति सामर्थ्य अशिक्षापूर्वकं गमनादानभोजनाद्यासु क्रियासु । न चैवं सामर्थ्यमस्ति, उक्तं हि-'छहिं ठाणेहिं जीवस्स नत्थि उढाणेइ vaa0|' ( ) ॥ 10 // // 11 // // 281 //
Page #303
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 282 / / लोगं वा अलोगं वा एवमवचनीयवादः प्रसक्त इति कृत्वा साम्प्रतमपवादः क्रिय्ते। न सर्वत्रावचनीयवादो भवति, तं जधा (mU0 ) णत्थि लोए अलोए वा, णेवं सण्णं निवेसए । अथ लोए अलोए वा, एवं सण्णं निवेस ॥ 12 ॥ ( सूत्र 766 ) (cU0 ) ' णत्थि लोए अलोए vA0 / ' प्रत्यक्ष एव दृश्यते जीवाजीवसमुदायो लोकः । स कथं नास्तीति संज्ञा हृदि निवेश [ इति ] (येत्) व्यवहारो वा वक्तव्यो । यच्चास्ति लोक इति लोकविरुद्धं चैवं प्रतिषेधश्च । कथं प्रतिषेधकोऽस्ति अप्रतिषेध्यो लोको नास्ति ? स हि लोकान्तर्गतो वा न वा ? यदि लोकान्तर्गतो यथा भवानस्ति किमेवं लोको न भविष्यति ? उत लोकबहिर्भूतो वा ? ननु लोकस्यास्तित्वं सिद्धं यस्य भवान् बहिर्वर्त्तते, वक्तृवचनवाच्यविशेषाच्च न कश्चित् प्रतिषेधयति लोकास्तित्वम् अलोकस्यापि सुखदुःखशीतोष्णजीवितमरणछायातपवत् द्वन्द्वसिद्धिस्तस्मान्नैवं सञ्ज्ञा मनसि निवेशयेत् । किन्तु 'अत्थि लोए अलोए vA0 / ' अत्रापि भजनीयं अस्ति सद्भावे, अदिट्ठो लोकः, अत्थि वा सद्भावा, दिट्ठो णत्थि, तहावि लोकविरुद्धमितिकृत्वा भजनावादो नोच्यते ॥ 12 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् । / 282 / /
Page #304
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ 283 ॥ जीवाजीवसमुदायो लोक इति कृत्वोच्यते - (mU0) णत्थि जीवा अजीवा वा, णेवं सण्णं निवेसे। अस्थि जीवा अजीवा वा, एवं सण्णं निवेसए ॥13॥(सूत्र् 767) (cU0) ('णत्थि जीवा0|') नास्ति जीवाजीवा, नारकाद्या जीवा अजीवा धर्मा(धा)काशपुद्गलाः । अत्रापि भजना, असद्भावे आदितु तथाप्याश्वासो, न च दुःखभीरुता नैघृण्यं च जीवेष्विति कृत्वा नापदिश्यते । अवधारणेनोच्यते ''अस्थि जीवो अजीवो वा' ॥ 13 / / जीवद्रव्यसिद्धौ तद्गुणावसरो यत उच्यते (mU0) णस्थि धम्मे अधम्मे वा, णेवं सण्णं निवेसे॥ अत्थि धम्मे अधम्मे वा, एवं सण्णं निवेसए ॥ 14 ॥ (सूत्र 768) (cU0) णत्थि ध्म्मो0|' तदेव नैघृण्यं, न वाभ्युपगमो भवति । धर्मतो हि अभ्युदयनिःश्रेयसयोः सिद्धिरिति 1. अस्थि जीवा अजीवा वा-मूले । 2. ध्म्मे-मूले। ॥ 283 ॥
Page #305
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 284 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् कृत्वाभ्युपगम्यते धार्मिकस्य । स चेन्नास्ति कस्ताननुसपैत? तेन तीर्थोच्छेदः । अधार्मिकेषु कर्मसु प्रवर्तते नास्त्यधर्म इति कृत्वाऽतो दोषसङ्कटम् । न वक्तव्यं नास्ति धर्म: अधर्मो वा, वक्तव्यं तु 'अत्थि धम्मे अधम्मे वा|' ॥ 14 ॥ (mU0) णत्थि बंधे व मोक्खे वा, णेवं सण्णं निवेसे। अस्थि बंधे व मोक्खे वा, एवं सण्णं निवेसए ॥15॥(सूत्र् 769) (cU0)('णत्थि बंधे v0|') धर्माधर्मानन्तरं बन्धमोक्षौ भवतः । अधर्मश्च कारणं बन्धस्य । धर्मस्तु सरागधर्मो वीतरागधर्मश्च । तत्र सरागधर्मः स्वर्गाय, वीतरागधर्मस्तु मोक्षाय । ते तु प्रायेण वितृलिका लोकायताद्या धर्माधर्मों बन्धमोक्षौ च नेच्छन्ति । एकैकत्रानाश्वासः अभ्युपगमनिर्दयदोषाश्च वाच्याः । धर्माधर्मबन्धमोक्षास्तित्ववादास्तु त एव विपरीताः सुगुणा भवंति ॥ 15 ॥ उक्तो बन्धस्तद्विकल्पास्तु पुण्यं पापं च । अतो बन्धमोक्षानन्तरं - (mU0) णत्थि पुण्णे व पावे वा, णेवं सण्णं निवेसे। अत्थि पुण्णे व पावे वा, एवं सण्णं निवेसए ॥16॥(सूत्र् 770) ॥ 284 ॥
Page #306
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 285 / / (cU0 ) ' णत्थि पुण्णे व पावे vA0 / ' तत्थ पुण्णं णवविधं । पुण्णं सुहादी, अधवा पोग्गलकम्मं च सुभगाद्या: / अत्रापाया - णत्थि पुण्णंति काउं पुण्णंतणाई लोगो ण सेविस्सइ तं पुण्णस्स तथा हेतुं ॥ 16 ॥ पुण्यपापयोरागम: हेतुः प्रभवः प्रसूतिरात्रवमित्यनर्थान्तरमिति कृत्वा ते पुण्यपापानन्तरं (mU0 ) णत्थि आसवे संवरे वा, णेवं सण्णं निवेसए । अस्थि आसवे संवरे वा, एवं सण्णं निवेसए ॥ 17 ॥ ( सूत्र 771 ) वेयणा निज्जरा वा, णेवं सण्णं निवेसए । अथ वेणा निज्जरा वा, एवं सण्णं निवेस ॥ 18 ॥ ( सूत्र 772 ) नत्थि किरिया अकिरिया वा, णेवं सण्णं निवेसए । अत्थि किरिया अकिरिया वा, एवं सण्णं निवेस ॥ 19 ॥ (सूत्र 773 ) द्वितीयश्रुतस्कन्धे पञ्चम मध्ययनम् । / 285 / /
Page #307
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 286 ॥ (cU0 ) ' णत्थि आसवे0 / ' आसवो संवरक्रिया वा । णत्थि किरियत्ति अकिरियावादिणो भांति । केचित्तु ब्रूवते - सर्वमुत्पद्यते घटवत्, यच्चोत्पद्यते तत्सर्वं क्रियावद् घटवदेवेत्यतः अकिरिया णत्थि । तत उभयमतापनोदार्थं 'नत्थि किरिया अकिरिया vA0 / " अत्थि किरिया अकिरिया vA0 / ' तत्र जीवपुद्गलाववस्थितौ च क्रियावन्तौ, धर्माधर्माकाशानि निष्क्रियाणि ॥ 17 ॥ ॥ 18 // // 19 // प्रागभिहित आस्रवः, तद्भेदास्तु अतो (mU0 ) नत्थि कोहे व माणे वा, णेवं सण्णं निवेसए । (cU0 ) ' णत्थि कोहे व माणे vA0 / ' दृश्यन्ते हि यथास्वं क्रोधादिकषायाभिभूता वधवैरप्रवृत्ताः तत्कथं कषाया न भविष्यन्ति ? ॥ 20 ॥ - अथ कोहे व माणे वा, एवं सण्णं निवेस ॥ 20 ॥ ( सूत्र 774 ) द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ 286 ॥
Page #308
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 287 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् (mU0) नत्थि माया व लोभे वा, णेवं सण्णं निवेसे। ___ अस्थि माया व लोभे वा, एवं सण्णं निवेसए ॥21॥(सूत्र् 775) णत्थि पेज्जे व दोसे वा, णेवं सण्णं निवेसे। अस्थि पेज्जे व दोसे वा, एवं सण्णं निवेसए ॥ 22 ॥ (सूत्र 776) (cU0) 'णत्थि माया व लोभे vA0 / ' अयमन्यकषायसक्षेप एव । 'नत्थि पेज्जे va0 / ' प्रीतिः पेमं वा पेज्जं । तद्विपरीतं दोषः ॥ 21 ॥ ॥ 22 // एतेहिं चेव कसाएहिं पेज्जदोसेहिं वा संसारो वा चाउरतो णिव्वत्तिज्जति । तेण - (mU0) णत्थि चाउरंते संसारे, णेवं सण्णं निवेसे। अत्थि चाउरते संसारे, एवं सण्णं निवेसए ॥ 23 ॥ (सूत्र 777) sp॥287॥
Page #309
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 288 ॥ (cU0 ) ' णत्थि चाउरंतो संसारो0 / ' चत्तारि अंता जस्स स भवति चाउरंत: / तत्थ तिरिक्खजोणियमणुस्सा पच्चक्खत्ति काउंण वुच्चति, णत्थि य मणुयो, णेरइयजुवलयं जधा सेसाणं णेरइयपज्जत्ताण, णेरइयपज्जता अणुमाणगिज्झा । तेण ण वुच्चति ॥ 23 ॥ (mU0 ) णत्थि देवो व देवी वा, णेवं सण्णं निवेस । अस्थि देवो व देवी वा, एवं सण्णं निवेस ॥ 24 ॥ ( सूत्र 778 ) (cU0 ) 'णत्थि 'de0 देवी vA0 अत्थि देवो व देवी vA0 | सिद्धा ॥24॥ देवानंतरं - ( mU0 ) नत्थि सिद्धी असिद्धी वा, णेवं सण्णं निवेसए । अथ सिद्धी असिद्धी वा, एवं सण्णं निवेस ॥ 25 ॥ ( सूत्र 779 ) 1. चाउरंते संसारे मूले । 2. देवो व देवी वा-मूले। द्वितीयश्रुतस्कन्धे पञ्चम मध्ययनम् । / 288 ॥
Page #310
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 289 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् (cU0) णत्थि सिद्धी va'siddhI vA0 / ' केचिद् ब्रुवते मोक्षोपायो णत्थि । तेण वुच्चंति, 'णत्थि सिद्धा सिद्धी वा' ॥ 25 ॥ जै कोइ भणेज्जा सक्कपुत्तो u'jale जीवा थले jIva'tti काउं जीवबहुत्ता अहिंसाभावाच्च - (mU0) नत्थि सिद्धी नियं ठाणं, णेवं सण्णं निवेसए । अस्थि सिद्धी नियं ठाणं, एवं सण्णं निवेसए ॥26॥(सूत्र् 780) (cU0)'णत्थि सिद्धी नियं ठाणं0 / ' तत्प्रतिषेधार्थमुच्यते-अत्थि सिद्धी जीवबहुत्वेऽपि । कथमिति चेत् ? | तदुच्यते ऽजलमज्झे जधा न्नावा0|'( ) ॥ 26॥ (mU0) नत्थि साहू असाहू वा, णेवं सण्णं निवेसए । अस्थि साहू असाहू वा, एवं सण्णं निवेसए ॥ 27 ॥ (सूत्र 781) ॥ 289 ॥ 1. सिद्धी असिद्धी वा-मूले।
Page #311
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ 290 ॥ (cU0)'णत्थि साधू असाधू vA0 / ' णेव्वाणसाधगा अहिंसादिहेतू साधयंतीति साधू । तत्केचिद् ब्रवतेविणावि जीवबहुत्वे नैव शक्यते मोक्षः साधयितुं, कस्माद् ? यतश्चलं मनः, अविनयवन्ति चलानि चेन्द्रियाणि, ताणि च न सुखं निग्गहीतुं, अनिग्गहीतेसु च कथं मोक्षः स्यात् ? उक्तं हि 'चंचल हि मनः पार्थ्0|'( ) यस्मादेवं तस्मान्नास्ति साधुः, साध्वभावाच्च तत्प्रतिपक्षभूतस्य प्रागेवासाधोरभाव इति, तदुच्यते-'अत्थि साधू असाधू0|' कथं साहू भवति? उच्यते, NANI कम्मसक्खो, विसयाण अणणुभवणं, अधवा साधुरेव साधुः संयत इत्यर्थः, विवरीतो असाधू ॥ 27 ॥ (mU0) नत्थि कल्लाणे पावे वा, णेवं सण्णं निवेसए । अस्थि कलाणे पावे वा, एवं सण्णं निवेसए ॥28॥(सूत्र् 782) __ (cU0) 'णत्थि कल्लाणे tti0|' यथेष्टार्थफलसम्प्राप्तिः कल्याणं । शाक्या ब्रुवते-सर्वनिमित्तमनात्मकवचनात कल्याणमेव न विद्यते क्वचित् । पावं कधं णत्थि? सर्वमीश्वरविकार इति कृत्वा । कुत्र पापं नेच्छंति? प्र्लोकिके। 1. असाधू वा-मूले। ॥ 290 ॥
Page #312
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 291 ॥ शाक्यास्तु कल्याणमेवैकं नेच्छंति । तेषां त एवानाश्वासादयो दोषा अभिधेयाः । वयं तु 'अस्थि कल्लाणे पावे vaa0|' | कथं कल्लाणं? कल्लाणफलविवागदर्शनात्, प्रत्यक्षतो हि कल्याणपापफलविपाका dRshynte। रोगितारोगितसुहितदुःखितादिषु । द्वितीय श्रुतस्कन्धे । सुहविवागदुधविवागाइं एत्थ णिदरिसणं ॥ 28 ॥ पञ्चमौक्तो दृष्टिं प्रत्यानाचार आचारश्च । अयमन्यो दृष्ट्यनाचारः, पापकानि कर्माणि करोति वेदयति चेति, अत्रैकान्तेन एस -7 मध्ययनम् (mU0) कलाणे पावए वा वि, ववहारो ण विज्जी। जं वेरं तं न जाणंति, समणा बालपंडिया ॥ 29 ॥ (सूत्र 783) (cU0) कल्लाणे पाव [u] (e) tti0 / ' पुरिसे भण्णमाणे ववहारो त्ति विज्जति । तत्र [वा] (पा)व |क्स्स्र्न्ने'| कधं कल्लाणकारी ण भवत्येकान्तेन ? उच्यते, सातं चेत्यादि कल्लाणं । एतेसिं सेसाणि य एतेण कारणेण । पावं, जाव सुहुमसंपराइयबंधओ सो आउमोहणिज्जवज्जाओ छ कम्मपयडीओ बंधमाणो णाणावरणिज्जांतराइयाई । बंधति, ताओ जाओ सुभाओ प्रायेण सुहं बंधति, तधावि एकान्तेन कल्याणकारी न भवति । अथ वेदनां प्रति ॥ 291 ॥ अणुत्तरोववातियावि किंचि अशुभं णाणावरणिज्जं वेदेति, जेण तेसिं ण सव्वं णाणावरणीज्जं खीणं । एवं बधमाणो णाणावरणिज्य सुह बंधति, तधावि एका अणुत्तरोववातियावि कि
Page #313
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 292 ॥ दरिसणावरणिज्जंपि अंतराइयंपि । मणुस्सेसुवि तित्थगरोवि सीउण्हादीणि असाताणि वेदेति, तेण जति सो खीणकसायो ण पावं बंधति, ताव वेदेति नामगोत्तं असातं च, तेण एगंतकल्लाणे ण वत्तव्वो, एगंतपावो वा बंधं प्रति । णणु अधेसत्तमाउ बंधओ एगंतपावो मिच्छादिट्ठी परमकण्हलेस्सो उक्कोससंकिलिट्ठ[णि] परिणामो उच्यते ? जदिवि सो बंधं प्रति एताव । तहावि कदाचित् सातावेदओ हुज्जा, उच्चागोदो सुभणामोदयो वा, णियमा पंचिदिओ उत्तमसंघयणो y। एवं एगंतपावोवि न व्यवहारमवतरति । यस्माच्चैवं तस्मादेकान्ते निर्देशव्यवहारो ण विज्जति, ववहारायेदं च मण्णमाणमुच्यमानं वा वैरं प्रसूते, कर्मण एव च वैराख्या, उक्तं हि - 'पावे वज्जे वेरे 0 / ( ) दृष्टं हि लोकविरुद्धमुच्यमानं वैराय, उक्तं hi'jJAtA यथा0 / ' ( ) अतोऽन्यथा लाघववैरं, तथा चउक्तं- 'जीहे जाण पमाणं जे me0 / ' ( ) एवं तु सूक्ष्मं । ज्ञेयम् । कुदृष्टयः श्रमणा अपि तावन्न जानन्ते शाक्यादयः किमु गृहस्थाश्च बाला ? मूला एव अजानका इत्यर्थः । यद्यपि ते स्वशास्त्रपरशास्त्रविशारदाः लोकेन पण्डिता इत्यपदिश्यन्ते तथापि ते न पण्डिता इति बाला एव प्रत्यवसेयाः । अयमन्यः अवाच्यसंग्रहः एकेनैव श्लोकेनाभिधीयते - द्वितीय श्रुतस्कन्धे पञ्चममध्ययनम् ॥ 292 ॥
Page #314
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 293 ॥ (mU0) असेसं अक्खयं वा वि, सव्वदुक्खे त्ति वा पुन्नो। द्वितीयवज्झा पाणा न वज्झ त्ति, इति वायं न नीसरे ॥30॥(सूत्र् 784) श्रुतस्कन्धे (cU0) असेसं अक्खयं वावि0 / ' अशेषं कृत्स्नं सम्पूर्णं सर्वमित्यनर्थान्तरम् । तेन सर्वमुक्ते अशेषमुक्तमेव पञ्चम। भवति । सर्वो ग्रामो आयात इति अवाच्यमेतत् एकान्तेन । कथं?, जीवाजीवसमुदायो हि ग्रामः स कथं सर्व आयास्य्ति॥ मध्ययनम् अशेषो वा ओदनो त्वया मया भुक्त इत्यव्यवहारः । तत्र हि सिक्थादयः सिक्थैकदेशावयवा ओदनगन्धश्च विद्यत एव । | यद्यपि अशेषा सिक्था भुत्ता अण्णत्थ वा पक्खित्ता तधावि गंधोऽस्ति । न चापद्रव्यो गन्धो भवति । एवं चेव जै भणति-देहि देहि भुंज भुंज वा अज्जवि अक्खयो कुरो अच्छति । न हि कृतकानां द्रव्यानां अक्षयता विद्यते तेण ण सव्वमक्खयं वत्तव्वं । ननु संसारः कथं? उक्तं हि सो सव्वकालदुक्खो, उच्यते, पण्णवणामग्गोऽयं जेण वुच्चति तो सव्वकालदुक्खो, इधरधा सुहंपि अस्थि दुक्ख्ण्पि। ननूक्तं सादं च, वेदणिज्जं, तथा वेदणिज्जं सातं च नवपदार्थाः । तत्थ पण्णवणं पडुच्च तत्थिओ पदत्थो-सुहोदयं, किं पुण्णं पुव्वम्मिज्जति पावं पच्छा मिज्जति? एगमेगंतेणं सर्वदुःखमुच्यमानं ववहारं नावतरति । वज्झा पाणा ण वज्झत्ति सर्वलोके विरुद्धमेतत् वज्झा पाणाति मणसावि ण सम्मतं किमुत वाचा वक्तुं ॥ 293 ॥ कम्मुणा वा कर्तुं ? अध अस्तु तावन्न वक्ति वध्याः प्राणिनः, अध अवज्झा कथं न वाच्यं? नन्वेतदपि लोकविरुद्धमेव ।
Page #315
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 294 ॥ श्रुतस्कन्धे कथं अहिंसकः स्वयं न च वक्ष्यति अवध्याः प्राणा इति ? उच्यते, सत्यमेतद् स्वयं क्रियते तदन्यस्याप्यपदिश्यते, किन्तु यदि कश्चित् सिंहमृगमार्जारादिक्षुद्रजन्तून् जिघांसुब्रूयात्-भो साधो! किमेतान् क्षुद्रजन्तून् घातयामि उत मुञ्चामीति । तत्र न द्वितीयवक्तव्यं मुञ्च मुञ्चेति, ते हि मुक्ता अनेकानां घाताय भविष्यन्ति । एवं चौरमच्छबद्धवधादयो न वक्तव्या मुञ्च घातयेति वा, पञ्चमआह च - 'ग्रसत्येको mu0|'( ) अव्यापार एष साधोः । तेन व्यवहारपक्षे नावतरति, यस्माच्च व्यवहारपक्षातिक्रान्ता मध्ययनम् एवम्प्रकारा वाक्तस्मादिति वाचंण न्निसिरे। एवं ताव लोगो जंभणति 'असेसं अक्खयंति वा' तं तधा ण वत्तव्वं ॥ 30 ॥ उच्यते किञ्चिदन्यथा, जधा किं? (ma0) दीसंति समियाचारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवि त्ति, इति दिढेइ न धारए ॥31॥(सूत्र् 785) (cU0) 'दीसंति0 / ' णिहुअप्पणो स्वशास्त्रोक्तेन विधानेन निभृतः आत्मा येषां ते भवन्ति निभृतात्मानः युगंतरपदिट्ठिणो परिपूतपाणियपायिणो मोयिणो णगणिणो विवित्तेकासनसेविणो ध्यायिन इत्येवमादि न नैकृत्यं । ॥ 294 ॥ 1. स्मियाचारा-मूले।
Page #316
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 295 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् । भिक्खामेत्तवित्तिणो ऽसाधुजीविणो ऽत्ति ण कस्सइ उवगेधेण जीवंति कक्ककुहगकुसयावज्जिणो । एवं वत्ते ते मिच्छा पडिवज्जतित्ति । एवं दिढेइ न धारेज्ज । परेण पुट्ठो ण एवं भणेज्जा-एते वरागा बालतवस्सिणो सव्वं मिच्छा करेंति, | लोकविरुद्धं च । तं भणंतस्स ते लोए गाढरुट्ठीभूता, पच्छा लोगो मा भणिहितित्ति एते मदीये सत्थिया गुणद्वेषिणः अविदु रुस्संति ण य उवसमंति । तेऽवि य जाव गेवेज्जा ताव उववज्जति तो कधं एगंतेणं एवं वुच्चति-सव्वमेतं णिरत्थगं किलिस्संति । णिच्चपुट्ठो वा भणति अणागाढमिच्छादिट्ठीसु-एतेवि किंचिदधेलोगफलिगं णिव्वत्तेन्ति ॥ 31 ॥ अयमण्णो अन्नउत्थियगिहत्थाणं दाणं प्रत्यव्यवहारः (mU0) दक्खिणाए पडिलंभो, अस्थि नत्थि त्ति वा पुन्नो। ण वियागरेज्ज मेहावी, संतिमग्गं च वूहए ॥ 32 ॥ (सूत्र 786) (cU0) 'दक्खिणाए पतिलंभो0 / ' दानं देंति दीयते वा दक्षिणा । दक्षिणा प्रतिलम्भो । दक्षिणायाः प्रतिलम्भः । अथवा दक्षिणाया लम्भितो दक्षिणालम्भस्तया वा लम्भितः स प्रतिलम्भः प्रतिमानवत् जो मानितो वा 1. प्द्दिल्ण्भो-मूले। ॥ 295 ॥
Page #317
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 296 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् RS भवति । एवं प्रतिकारप्रत्युपकारप्रत्यपकारप्रतिपूजादिष्वायोज्यं । स किं पात्रे वाऽपात्रे वा प्रतिलाभिते ? ततो पडिलाभो अत्थि णत्थि पुच्छिज्जति भणति-एकान्तो नास्ति । तत्थ दोसा-जारिसंवा वचनीयं तारिसेणेव फलेण होतव्वं । तेण अधम्मियस्स कस्सइ इटुं दाणं दिण्णं । तेणवि णाम इटेण फलेण होतव्वं । पात्रे वा अंतं पंतं दिण्णं । तेणावि णाम अंतफलेण होतव्वं । एवमनेकान्तः । पत्ते तु इट्ठमणिटुं वा सडाए अणुपरोधी दिज्जमाणं महप्फलं भवति । अपत्ते तु । इट्टमणिटुं वा दत्तं वधाय । तथावि ण वारिज्जति अंतराइयदोसोत्ति काऊण । तथाऽनुज्ञायते देहित्ति मज्जारपोसगादिटुंतेण मा अधिगरणं भविस्सति । तेण असंजतगिहत्थाणं अन्नउत्थियाण देहित्ति । किंच-इत्थ पुण्णं ण वा पुण्णंति ण वियागरेज्ज । मेधावी जै पुण भणति-किं पत्तं जस्स मए दातव्यं? कथं वा किं वाऽस्य फलमिति ? तदाऽस्य कथ्यते यो दाता यं देयं । एवमेतान्यव्याकृतवस्तूनि यथा येषु स्थानेषु वक्तव्यानि तथोक्तानि अवक्तव्यान्यप्यन्येषु स्थानेषु, यथा , च वक्तव्यानि तथाप्युक्तम् । एतेन लक्षणेनान्यान्यपि तथावक्तव्यान्यवक्तव्यानि च विज्ञेयानि । अतोऽतिप्रसक्तं लक्षणमिति कृत्वोच्यते । एवं सर्वत्रैव तद्विकल्पं करिष्यति तेनोद्धारः क्रियते एकान्तेनैव 'सन्तिमग्गं च वूहए' शमनं-शान्ति: मग्गेमार्गः जेण कधितेण उवसमंति सत्ताणि शासनवृद्धिश्च भवति तथा कथयति, सो पुण संतिमग्गो धम्मं कधंतेहिं पावावेंतेहिं 1. वक्तव्यावक्तव्यानि-C ॥ 296 ॥
Page #318
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 297 ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् संगिण्हंतेहिं उवगिण्हतेहिं वृंहितो भवति, उक्तञ्च-'प्रावचनी ध्र्म्क्थी|'( ) एत्थ णत्थि भयणा । एगंतेन चैवं । तथा तथा कधेतव्वं कातव्वं च जधा जधा संतिमग्गो हिज्जति ॥ 32 ॥ (mU0) इच्चेतेहिं ठाणेहिं, जिणदिटेहिं स्ण्जे। धारयंते उ अप्पाणं, आमोक्खाए परिव्वएज्जासि ॥ 33 ॥ त्ति बेमि ॥(सूत्र् 787) ॥अन्नायार्सुय्ण् सम्मत्तं ॥ ॥प्न्य्च्माध्य्य्न्ण् समाप्तम् । / (cU0)'इच्चेएहिं तु टाणेहिं0 / ' कतराइं ठाणाइं? जाणि अणादीयं परिण्णादीयं, परिण्णादीणि अवहारं । णावतरति । जाई अत्थि लोए वा अलोए वा ववहारं उवचरति । तेसु सव्वेसु संजते तेरियमाणेसु अप्पाणं कधं अप्पाणं वारयति । अवच्चाई भणति । एवं धारितो अप्पा कियंतं कालं? आमोक्खाए जाव ण मुच्चै सव्वदुक्खेसु अस्माद्वा, शरीरकात् । परि समंता वएज्जासि मोक्खाय परिव्वएज्जासि त्ति बेमि ॥ 33 ॥ ॥anaacaarshrutaakhyN पंचममध्ययनं समत्तं ॥ 1. इच्चेतेहिं त्थान्नेहि-मूले। 4 ॥ 297 ॥
Page #319
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि । / 298 / / छ्टुं अज्झयणं' अद्दइज्जं ' (cU0 ) अनाचार श्रुतमुक्तं । यथा केन वर्जिता अनाचारा: आचारश्च [भावतो ] (सेवितो) तदुच्यते - जधा अद्दएण । एस अज्झयणसंबंधो, णामणिप्फण्णे अद्दइज्जं । अद्दं णिक्खिवितव्वं (ni0 ) नामंठवणाअद्दं दव्वद्दं चेव होइ भावद्दं । एसो खलु अद्दस्स उ निक्खेवो चउविहो होइ ॥ 184 ॥ (cU0 ) ' 'णामहं ठवणाद्दं0 / ' गाथा । णामद्दं जधा सिंगबेरस्स आर्द्रकमिति नाम, तथा न्न्क्स्स्त्र्मा[dh](र्द्रा)| ठवणद्दं चित्तकंमादिसु आर्द्रकं लिखितं, आर्द्रानक्षत्रं लिखितं ॥ 184 ॥ (ni0) उदगद्दं सारद्दं छवियद्द वसद्द तहा सिलेसदं । एयं दव्वद्दं खलु भावेणं होइ रागद्दं ॥ 185 ॥ 1. नामंठवणा अहं मुद्रितनिर्युक्तौ । द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् । / 298 ॥
Page #320
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 299 ॥ (cU0)'उदगई सारैं0 / ' गाथा । उदकाई यथा उदकाढू~ गात्रं । केवि हरितया सुक्कं तयाए य अब्भन्तरे जं पंडरगं स सारो, पण्णाणे णियसे अज्जवि प्रीत्याः एव उल्लोल्लो अच्छति । छवित्ति तया यथाऽयं पुरुषः स्निग्धत्वचो णज्जइ । से मक्खिताई अण्गाई। आह हि-त्वचि भोगाः सुखं माण्से0|'( ) सिलेसई जहा कोइ खंसो वित्त्तो। समाणो पच्छा सिलेसेण मक्खिज्जति, पच्छा णिज्जति । गलितित्ति । एवमादिद्रव्याओ द्रव्याः जधा उदगं सिलेसो य एते दोवि सयं चिय अद्दा अण्णंपि आर्दीकुर्वन्ति । सारदं छवियद्दा पुण केवलं सयमेवाऽऽर्द्रा । भावदं रागदं लोगं । भणति । आर्द्रसंतानो देवदत्तः स्नेहवानित्यर्थः । णेहतुप्पितगत्तस्स रेणु । उपरुचित्तं च तव्विहमदं । इह तु आईकनाम्ना पुरुषेणाधिकारः । तत्राप्यन्वर्थाश्रयणमेवेति कृत्वा तत्प्रयोजनमुक्तमेव भवति ॥ 185 / / द्रव्यभावार्द्रकविशेषास्तु पुनरुच्यन्ते । तत्थद्दओ तिविधो (ni0) एगभवियबद्धाउए य अभिमुहए य नामगोए य । एते तिन्नि पगारा दव्वद्दे होंति नायव्वा ॥ 186 ॥ ॥ 299 //
Page #321
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि : ॥ 300 ॥ (cU0 ) "एगभविओ बद्धाउओ0 / ' गाथा । अद्दाओ णामगोत्तं वेदेंतो ततो समुट्ठिता गाथा । शृङ्गबेरादीनामार्द्रकसंज्ञा तथापि तेभ्यो नाध्ययनमिदं समुत्पन्नं तस्मात्तैर्नाधिकारः । जो चेव सो अद्दाभिधाणो साधू तेनात्राधिकारः । e[त](त्थ) अद्दकउप्पत्ती भणितव्वा । ततो समुट्ठितमिणं । सा य इमा गाथा - (ni0 ) अद्दपुरे अद्दसुतो नामेणं अद्दओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं ऐज्जति ॥ 187 ॥ 1. एगभवियबद्धाउए य-मूले । कामं दुवासंगं जिणवयणं सासयं महाभागं । सव्वज्झयणाइं तहा सव्वक्खरसण्णिवाया य ॥ 188 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 300 ॥
Page #322
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 301 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् तहवि य कोई अत्थो उप्पज्जति तम्मि तंमि smyNmi। पुव्वभणिओ अणुमतो अ होइ इसिभासिएसु जहा ॥ 189 ॥ अज्जद्दएण गोसालभिक्खुबंभवतीतिदंडीणं । जह हत्थितावसाणं कहियं इणमो तहा वुच्छं ॥ 190 ॥ गामे वसंतपुरए सामैतो घरणिसहितो nikkhNto। भिक्खायरियादिट्ठा ओहासियभत्तवेहासं ॥ 19 ॥ संवेगसमावन्नो माई भत्तं caittu diyloe। caiUNaM addapure addasuo addao जाओ ॥ 192 ॥ पीती य दोण्ह दूओ पुच्छणमभयस्स पढवे सोऽवि । तेणावि सम्मद्दिट्टित्ति होज्ज पडिमा रहंमि गया ॥ 193 ॥ ॥ 301 //
Page #323
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णि: ॥ 302 ॥ श्रुतस्कन्थे षष्ठ मध्ययनम् दटुं संबुद्धो रक्खिओ य आसाण वाहण प्लातो। पव्वावंतो घरितो रज्जं न करेति को अन्नो? ॥ 194 ॥ अगणितो निक्खंतो विहरै पडिमाइ दारिगा वरिओ । सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥ 195 ॥ तं नेह पिता तीसे पुच्छण कहणं च वरण दोवारे । जाणाहि पायबिंबं आगमणं कहण निग्गमणं ॥ 196 ॥ पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुता ण पुच्छण सुतबंध पुण्णे य निग्गमणं ॥ 197 ॥ रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबंभी तिदंडिया तावसेहिं सह वादो ॥ 198 ॥ प्रा॥302॥
Page #324
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 303 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् वादे पराईत्ता सव्वेविय सरणमब्भुवगता ते । अहगसहिया सव्वे जिणवीरसगासे निक्खंता ॥ 199 ॥ (cU0) जणवते खितिपतिट्ठिकं णाम गामो । तहिं सव्वे उ परिवसंति । सो स्ण्सार्भ्युव्विग्गो। धम्मघोसाण । अंतिए पव्वैतो सह भारिआए । सो विहरति साधूहि सह । इतरीवि अज्जियाहिं सह । ताई कता एगनगरे । समोसरिताई । तेण सा भिक्खं हिंडमाणी दिट्ठा । सो तहिं अज्झोववण्णो । तेण संघाडिगो वुच्चति-एसा मम कारणा प्द्दिभ्ण्ज्जाविज्जु। णेण चिंतितं अकज्जं एअंण उवेक्खितव्वं । तेण भणति-अहं च कतं च मए । सो एवं भणिउं गतो पव्वैतियापडिस्सयं । तेण महत्तरियाए सिट्टो स उल्लावो । पच्छा महत्तरियताए सा भणिया-अज्जे ! अप्पविसयं वच्चाहि । ताए भण्णति-अहं ओलिया कहिं जामि । सो पुरिसो । सो उ दूरं अण्णदेसंपि वच्चेज्जा । अहं भत्तं । पच्चक्खामीति । एवंति भणंति । इतरेण वि तस्स आगंतूण कधिज्जति-जधा इमं समोसरणं दुक्कडं । तत्थ मिल्हिहामो। इतरधा ण सक्कति । सो अच्छति दिवसं गणेतो । इतरीएवि ते दिवसे आसण्णत्ति काऊणं वेहाणसं कतं । तेहिं आयरियाणं णिवेदितं । जधा पव्वैतिगा काल्ग्ता। इतरस्स सोत्तूण अद्धिती जाता, अहो कटुं अकज्ज, महच्चएणं ॥ 303 ॥
Page #325
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 304 ॥ तवस्सिणी कालगया । तेणवि भत्तं पच्चक्खातं । सा कालगया समाणी देवलोएसु उववण्णा । ताओ देवलागाओ द्वितीयचुता संती मेच्छविसए अद्दगवंसे अद्दगस्स रण्णो धारणीए देवीए कुच्छिसि पुत्तत्ताए वक्कंता । तीसे णवण्हं मासाणं श्रुतस्कन्धे दारओ जातो । तस्स णामं कीरति अद्दओ । इतरोऽवि कालं काऊण देवलोएसु उववण्णो । तओ चुओ वसंतपुरे षष्ठ मध्ययनम् णगरे सिट्ठिकुले दारिया जाया। इतरोऽवि जुव्वणत्थो जाओ। अण्णता कताई सो अद्दओ राया सेणियस्स रण्णो दूतं । विस्ज्जेति। तेण कुमारेण पुच्छिज्जति-कहिं वच्चसि? तेण वुच्चति-आयरियविसयं सेणियस्स रण्णो सगासं । सो तुझं पितियवयंसओ होति । तेण वुच्चै तस्स अत्थि कोइ पुत्तो णत्थि ? तेण वुच्चै अत्थि । कुमारो विचिंते(i ते)ण सह मित्तता होतु । सो तस्स पाहुडं विसज्जेति । एवं अभयस्स उवणेतव्वं । सो दूतो तं गेण्हितुं रायगिहं नगरं आग्तो। सेणियस्स रण्णो सव्वं अप्पाहणियं अक्खातियं । इतरं दिवसं अभयस्स ढुक्को । अभयकुमारस्स तं पाहुडं । उवणेति । भणिओ य-जधा अद्दकुमारो अंजलिं करेइ । तेण पाहुडं पडिच्छितं । दूतो य स्क्कारिओ। अभओऽवि ॥ 304 ॥ | परिणामिताए बुद्धीए परिणामेऊण सो भवसिद्धीओ जो मए सद्धी पीति करेइ । एवं संकप्पेऊण तेण पडिमा
Page #326
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 305 ॥ करिज्जइ । तं मंजूसाए छोढुं अच्छति । सो दूतो अण्णतावि आपुच्छइ । तेण तस्स मंजूसाए अप्पिता । भणिओ य । द्वितीयजधा कुमारो भण्णइ-'एतं मंजूसं रहस्से उग्घाडेज्जासि । मा महायणमज्झे । जधा ण कोइ पेच्छेइ । ' श्रुतस्कन्धे बहुपाहुडं पेसति । सो दूओ परं णगरं प्द्दिगो। अद्दस्स रण्णो सेणियपेसवितं पाहुडं उवणेति । अद्देण सक्कारेतूण sssstthpddivisjjio| कुमारस्स मूल्ण्गो। अभयपेसवितं पाहुडं उवणेति अप्पाहणियं च अक्खाति । तेणवि सक्कारेऊण मध्ययनम् पडिविसज्जितो । इतरोऽवि तं गहेऊण उवरिं भूमि दूरूहित्ता जणविरहियं करेत्ता मंजूसं उग्घाडेति । सो पेच्छेति उसभसामिस्स समजडिं प्द्दिम्ण्। तस्स ईहापोहमग्गणगवेसणं करेंतस्स, 'कहिं मए एयारिसं रूवं दिटुं?' चिन्तेमाणस्स जाइसरणं उप्पण्णं । अहो मम अभएण णाहकिच्चं कयं । रहस्सिगतं च काऊण परिभोगं उचितं ण परि जति । ताहे रण्णा कधितं-जहा कुमारस्स जप्पभिति आयरियविसयातो पाहुडं आणीतं तप्पभिई जहोचितं परिभोगं न परिभुंजति । | रायाए चिंतितं-णट्ठो कुमारो भवति । बज्झतु । तस्स अण्णेहिं आइक्खिज्जइ । तेण चिन्तितं-जै किधै बज्झामि तो नटुं कज्जं भवति । सव्वधावि जहोचितं भोगं भुंजामि । रण्णा सुतं परि जति । तस्सगाइं पंचण्हं कुमारामच्चसत्ताणं । ॥ 305 ॥ 1. करिज्जए-CI
Page #327
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 306 ॥ पंच पुत्तसताई अण्णवि दिण्णाई । भणिआ-जै कुमारो णस्सति तो सव्वे विणासेमि । ते तं कुमारं आदरेणं । द्वितीयरक्खंति । कुमारेणोवायो चितितो । आसवाहणियाए णिग्गच्छामि । एवं विस्सासेण पलातो आसं विसज्जेऊण । श्रुतस्कन्थे देवताए य भणितं-सौवसग्गं । इतरेऽवि पविसित्ता अडवीए चोरियं करिता अच्छंति । इतरोऽवि णाओ एक्कारसमि षष्ठसावगपडिम पडिवज्जित्ता आगतो वसंतपरंणगरं । आतवेंतस्स पाडिहेरं कतं देव्ताए। तस्स आतावेंतस्स दारिकाओ मध्ययनम् अदूरसामंते रमंति । ताए सेट्ठीधूतिए सो पती घेप्पति । एवं सो तहिं आतावेंतो अच्छति ताए दारियाए भण्णति-अहो मम पती आलसिंतो । देवताए अद्धतेरसहिरण्णकोडिओ पाद्दियाओ। राया उछितो घेत्तुं । सप्पा उद्वेति । देवताए । भणितं-एतं तीसे दारियाए । पितुणा संगोवितं । सोऽवि पवातो । सा सेट्ठिधूता अण्णेहिं वरिज्जति । तीए मातापितुं । भणइ कतिवारा कण्णा दिज्जति । तेहि भण्णइ एक्कस्स । दिण्णा जस्सेतं धणं भुंज(ध) / तुम जाणसि कहिं सो? णत्थि । णवरं पाए जाणामि । ताहे सा ताहि भिक्खा दवाविज्जति । जति पतिं जाणसि तो गेण्हेज्जासि । इत्रो। बारसण्हं वरिसाणं आग्तो। सो तीए पाएहिं णातो । तस्स पच्छातो विसज्जिता । तो चिंतियं-उड्डाहो । प्द्दिभ्ग्गो। ॥ 306 ॥ तस्स तहिं पुत्तो जातो। बारसण्हं वरिसाणं सो तहिं आपुच्छति । सा तहिं प्रुन्निया। सो दारओ भणति-किं कर्त्तसि?
Page #328
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूणिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 307 ॥ पिता ते पव्वैतुकामो तो सुहं जीविस्सामि । सोऊण पुत्तेण वेढितुमारद्धो । तेणवि चिंतितं-जइएहिं तंतूहि वेढेति तत्तिगाणि वरिसाणि अच्छामि । तेण बारसहिं वेढितो । ताधे बारस वरिसाणि [पु] (a)च्छितो । पुण्णेहिं प्व्वितो। | ताए अडवीए वोलेति जीए ताई पंचसताई । तेहि गहीतो पच्चभिण्णातो य । पंचवि सयाई पव्वैताई । सो जाति तित्थगरमूलं । सो रायगिहं णगरं प्विस्ण्तो। गोसालेण समं वातो। बुद्धेन समं वादो। धिज्जातिएहिं परिव्वाएहिं । तावसेहिं । सव्वे पडिहंतुं सामिपादमूलं जाति । तस्स vaccaMtassa'havA अरिछूढौ सो हत्थी अद्दगं पेच्छिऊण एवं चिंतेति-अद्दगस्स तेयपभावेण मुंचामि । तस्स य तेयप्पभावेण बंधणाणि छिण्णाणि । हत्थी णट्ठो ॥ 186-199 ॥ अद्दओ भणति (ni0) ण दुक्करं वारणपासमोयणं, गयस्स मत्तस्स वणंमि रायं ! / जहा उवत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं ॥ 200 ॥ (cU0)'ण दुक्करं वारणपासमोयणं0 / ' ॥ 200 / / dh||307||
Page #329
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 308 ॥ गतो णामणिप्फण्णो । सुत्तालावगणिप्फण्णे सुत्तमुच्चारेतव्वं ( mU0 ) पुराकडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी । भिक्खुणवत्ता अणेगे, आइक्खतेण्हं पुढो वित्थरेणं ॥ 1 ॥ ( सूत्र 787 ) (cU0 ) पुरेकर्ड अद्द ! इमं0 / ' ततस्तमार्द्रकं राजपुत्रं प्रत्येकबुद्धं भगवत्पादमूलं गच्छमाणं गोसाल Aha'purekaDaM अद्द ! इमं सुणेहि । ' सर्वैरपि तीर्थकरैः कृतं पुरेकडं । आर्द्रक इति आर्द्रकस्यामन्त्रणं हे आर्द्रक राजपुत्र ! इमं यद्वक्ष्यामस्तच्छृणु । 'एगंतचारी समणे पुरासी । ' सोऽयं वर्द्धमानः यत्सकाशं भवान् गच्छति समग्राकाशे पूर्वमेकान्तचारी आसीत् । तदेकान्तं द्रव्ये भावे च । द्रव्यैकान्त आरामोद्यानसुण्णघरादीणि । एतेसु एगंतेसु चरति एगंतचारी पुरा आसि त्ति । एस मए सद्धिं लाभालाभसुहदुक्खाई अणुभवितव्वाइं । तत्थ भावणाठाणमोणासणादीहिं उग्गेहिं तवचरणेहिं णिब्भत्थितो समाणो दुक्करं एरिसा चरिया जावज्जीवाए धारेतव्वत्ति काउं मामवहाय बहवो भिक्खुणो भवद्विधां प्राणादमात्राहार्यां मुंडेति, पिंडेति य, मुंडेत्ता य 2 तेहि बहूहिं परंसतेभ्यः एहि साम्प्रतं 1. पुराकडं - मूले । 2. सुणेह-मूले । 3. आइक्खतेण्हं-मूले । द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ 308 ॥
Page #330
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 309 ॥ श्रुतस्कन्धे षष्ठमध्ययनम् आइक्खइ पुव्वावरण्हं । आदावणभिक्खुचरियादिकायकिलेसे णियत्तचित्तो' पुढे ऽत्ति पृथक पौनःपन्येन जो ज्धा। उवसमति तस्स तधा परिकहेंतो अपरितंतो गामणगराई आहिंडति । 'vitthareNaM'ti अनेकैः पर्यायैर्वर किल एष सर्व इति लोकोत्पत्तिः । यत्तो पत्तियंतु पवत्तयंतो । एवं पूआगारवपरियारहेतुं कधेति हिंडति य गामाणुगामं ॥ 1 ॥ इत्यस्मात्कारणात्__ (mU0) साऽऽजीविया पट्टवियाऽथिरेणं, सभागतो गणतो भिक्खुमज्झे । आइक्खमाणो बहुजण्णमत्थं, न संधयाती अवरेण पुव्वं ॥2॥(सूत्र् 789) (cU0) 'साऽऽजीविया पट्टविया0 / ' इतरथा हि एगाणियं विहरंतं ण कोइ पूएइ, ण वा अभिगच्छति । | अथिरधम्मा अथिरो। कधमस्थिर इति चेत् ? यदा सो एगंतचारी भूत्वा सभेऽति गृहाख्यानआरामगतो वा वृक्षमूलाश्रितो । गृहं सरणमित्यर्थः । त्यक्त्वा गृहं किं पुनः गृहप्रवेशनता? गणः समूहः, गणमध्ये आख्याति, नैककस्य । भिक्षुमध्ये । 1. पुद्धो-मूले।
Page #331
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 310 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् सदेवमणुआसुराए परिसाए परिवुडो । जनाय हितं जन्यं बहुजनाय बहुजन्यं तं चार्थं कथयति, न सूत्रं । 'ण' - saMdhAyati'tti न संधिति, अवरं णाम जेनिमंतं साम्प्रतीयं वृत्तं-रत्नशिलापट्टः सिंहासनं छत्रं चामरं । अधवाऽअशोकवृक्षः सरपुष्पवृष्टि-दिव्यो ध्वनिश्शामरमासनं च । भामण्डलं दन्दभिरातपत्रं, सत्प्रातिहाय जिनेश्वराणाम्' ( ) अनेन देवेन्द्रदुर्लभेनापि विभूतिवृत्तेन यत्पूर्वं वृत्तं एगंतचारित्तं तदन्योऽन्यव्याघातान्न । सं(धे)ति ॥ 2 ॥ किंच (mU0) एगंतमेव अदुवा वि इण्हि, दो va'NNamaNNaM न समेंति जम्हा । पुट्विं च इण्हि च अणागतं वा, एगंतमेव पडिसंधयाति ॥ 3 ॥ (सूत्र 790) (ghU0) 'एगंतमेव अदुवावि एहि । ' यदि एकान्तचारित्वं शोभनमेतदेवात्यन्तं कर्त्तव्यमभविष्यत्, उत मन्यसे इदं महापरिवारवृत्तं साधु तदिदमादावेवाचरणीयमासीत्, तो किं बारसमधियाई वरिसाई किलेसितो? 1. संधयाति-मूले । 2. इणिह-मूले । 310 ॥
Page #332
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : ॥ 311 ॥ तद्यस्मादिदं साम्प्रतीयं वृत्तं पौराणं च दोऽवि अण्णोऽण्णं ण समेन्ति न तुल्ये भवत इत्यर्थः, तस्मादसौ पूर्वापरव्याहतवादी कारी च नाभिगमनीयोऽस्ति । एवं गोशालेनोक्तो भगवानार्द्रकः प्रत्येकबुद्धः तद्वाक्यमवज्ञायेव प्रहस्यैवं आह च-भो गोशाल ! स हि भगवान् वर्द्धमानः 'ऽपुव्वि वा पच्छा वा' 'पुव्वि' छउमत्थकाले ऽपच्छत्ति णाणे समुप्पण्णे ऽअणागतं ' जावज्जीवाए तेसु तेसु वि कालेसु भगवान् 'एगंतमेव पडिसंधा (य) ती 'ति वक्तव्ये ग्रन्थानुलोम्यात्सुखमुखोच्चारणाद्वृत्तबन्धानुवृत्तेश्च प (डि) संधयाति ॥3॥ स्यात्किमर्थं कथयति ? - (mU0 ) समेच्च लोगं तस - थावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयति तहच्चे ॥ 4 ॥ ( सूत्र 791 ) (cU0 ) ' समेच्च लोगं0 / ' सम्यक् ज्ञात्वेत्यर्थः । तसाणं थावराणं जीवाणं खेमं सयं करेति, अवधमित्यर्थः, अण्णेवि जीवे अण्णेसिं च जीवाणं खेमं काउकामो कधेति । समणेत्ति वा माहणेत्ति वा एगमट्ठे । स एवं 1. पुव्वि च इण्हि c-मूले। द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 311 ॥
Page #333
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 312 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् 'आइक्खमाणोऽवि' अपि पदार्थादिषु जनसहस्रयोः जनसहस्राणां वा मध्ये । एकभावः एकत्वं । सर्तेर्धातोः सारि इत्येवं कृते सृजति कश्चिदित्येवं विगृह्य सारयतीति भवति एकत्वं गमयति । कथं नाम भव्या: एकत्वं भजेयुः, प्रव्रज्यामित्यर्थः । रागद्वेषविप्रमुक्तं हि एक्कं तस्स व[ल्लुलो](त्थुतो) / आत्मानमपि च एगंतमेवं सारयतीति । रागद्वेषप्रहीणत्वाज्जणमज्झवि वसंतो, तथा चोक्तं 'कामक्रोधान्निर्जित्य0 / '( ) स्यात् तदेतदेकत्वावस्थितस्य कृतार्थस्य च किं परोपदेशेन?, तदुच्यते कर्मक्षयार्थं, आह hi'yttcchubhNtiirthkrtvnaam|'( ) तीर्थकरस्वाभाव्यात् वेति, उक्तं हि-'तत्स्वाभाव्यादेव0 / ' (तत्वार्थाधिगमसूत्रकारिका 10) 'तहच्चे ऽति अर्चा नाम लेश्या, सो य शुक्कलेसो चेव, न रागदोसाभिभूत इव संकिलिट्ठलेसाओ परिणमति । अधवा अच्चंति सरीरं, सीहासणे आविट्ठोवि धम्म कहेंतो ण पुष्फवत्थगंधादीहिं अलंकारेहिं तधा अर्च एव निर्भूष इत्यर्थः, निर्दोषत्वाच्च ॥ 4 ॥ (mU0) धम्मं कहेंतस्स उणत्थि दोसो, खंतस्स दंतस्स जितेंदियस्स । ___ भासाय दोसे य विवज्जगस्स, गुणे य भासाय णिसेवगस्स ॥5॥(सूत्र् 792) 1. shssmjhe-मूले। ॥ 312 / /
Page #334
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 313 ॥ (cU0) 'धम्मं कधेतस्स उ णत्थि दोसो0 / ' क्षान्तिग्रहणं यतिवि कोवि दुव्वियड्डबुद्धी चोदेति न वा । कथ्यमानं परियच्छति तत्थवि ण रुस्सति । 'दंतोऽत्ति कसायदंतो । 'जितिदिओऽत्ति इंदियदंतो । पृथगुच्चारणा द्वितीय श्रुतस्कन्थे इंदियणोइंदियदंतविसेसो दरिसितो । कक्कसकटुगणिटरसावज्जा य भासादोसा, हितमितदेशकालादि भासागुणे, षष्ठ। आह हि - 'दिटुं मितं asNdiddhN0| (दशवैकालिकसूत्रम् 383) ॥ 5 ॥ मध्ययनम् स्यादसौ भाषादोषगुणज्ञो भगवान् किमाख्याति? उच्यते(mU0) महव्वते पंच अणुव्वते य, तहेव पंचासव संवरे y। विरतिं इह स्सामणियम्मि पण्णे, लवावसक्की समणे त्ति बेमि ॥ 6 ॥ (सूत्र 793) (cU0) 'महव्वते पंच अणुव्वते ya0 / ' साधूण महव्वते । सावगाणं अणुव्वते । महव्वतविवरीता एव प्राणवधादयः पञ्चास्त्रवा भवन्ति । 'संवर' इति इंदियाण । 'virati'tti महाव्रतवतो इंद्रियसंवतस्य सतो विरतिर्भवति । अधवा असंजमा विरतिः । 'इहेऽति इह प्रवचने लोके वा । श्रमणभावं श्रामणीयं । प्रज्ञानवान् प्रज्ञो । आख्यन्नपि । ॥313 ॥
Page #335
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 314 ॥ श्रुतस्कन्धे षष्ठमध्ययनम् वाक्यशेषः । 'लवं' कर्म ततोऽवसक्कति लवावसर्की, न वाचिकेन कर्मणा मानसेण वा युज्यत इत्यर्थः । समणो भगवानेव एवं ब्रवीमि । स्वयमपि भगवं पंचमहव्वतगुत्तो इंदियसंवुडो य विरतो य |अन्न्न्नेसिपि तमेव धम्म देसेति गाहेति ॥ 1 ॥ '( ) यस्मात ब्रवीषि वयमपि व्रतमन्तः इन्द्रियसंवृत्ता विरताश्च । यदि च मन्यसे । शीतोदकपायित्वाद् बीयादिकन्दभोजनात उद्दिटुभोजनात् स्त्रीविषयोपसेवनाच्च किमस्माकमसाधुत्वम् ? तत्रेदं कारणं शृणु-अस्माकमाजीवकानामयं कृतान्तः ॥ 6 ॥ ___ क इति चेद् ? उच्यते (mU0) सीओदगं सेवौ बीयकायं, आहाय कम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णोऽहिसमेति पावं ॥ 7 ॥ (सूत्र 794) (cU0) 'सीओदगं सेवौ0 / ' सीतमसत्थोवहतं सीतमेव जलं । बीजं जस्स, को एस भवति ? सव्वो चेव वणस्सती गहितो, आत्मन्याधाय कृतं आधाकर्म, इत्थियाओ य । अम्हे एताइं पडिसेवामोत्ति तेण असंजतेत्ति । 314 ॥
Page #336
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 315 ॥ तत्थ सुणु कारणं आतवघम्मपरिताविता सीतोदकेण अप्पाइज्जामो। कन्दमूलादीणि आधाकम्मं च शरीरसाधारण?मेव द्वितीय्प्द्दिसेवामो। न चान्यकृतेन कर्मणाऽन्यो बध्यते । प्राणानुग्रहाच्च आधाकानुज्ञा । एवं कृतादीन्यपि अस्मानाधाय श्रुतस्कन्धे कृतानि कल्पन्ते । इत्थियाओवि आसेविज्जति मनसो यत्समाधिमुत्पादयन्ति । सेव्यमानास्तु उच्चारप्रस्रवण षष्ठनिसर्गदृष्टान्तसामर्थ्यात् मनःसमाधिमुत्पादयन्ति । ततो ध्यानाद्यशेषाः क्रियाविशेषाः स्वस्थचित्तैः सुखमासेव्यन्ते । मध्ययनम् परानुग्रहाच्च सेव्याः, आह हि-'सुखानि दत्त्वा लभते सुखानि0 / '( ) जंपि य एतेहिं सीतोदगादिहिं । इत्थीपज्जवसाणेहिं कम्मं उववज्जितित्ति यदि मन्यसे, तंपि एगंतचारीसु एगंते उज्जाणादिसु चरंति एग्ण्त्चारी। इधई । आजीवकधम्मे जम्हा णं आतावणमोणत्थाणासणानसनास्नानाकादीहिं घोराणि एतेहिं चेव एगंतवत्तादीहिं गुणेहिं खविजंति । जति य वयं सीतोदगादिदोसोवचितं कम्मं ण सक्केमो खवितुं तो अणेगभवसहस्ससमज्जितं कम्मं कधं । खविस्सामो? तेण 'अप्पेण बहुमेसेज्ज'( ) सीतोदगादिसेवा अणुस्सिता । तदेवमादिदोसेसु अदोषदर्शित्वादेहि । आगच्छ । / 7 / / | / / 315 // एवं गोसालेनोक्ते आह
Page #337
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 396 ॥ (mU0) सीतोदगं वा तह बीयकायं, आहाय कम्मं तह इत्थियाओ । एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ 8 ॥ ( सूत्र 795 ) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंति । अगारिणोवि समणा भवंतु, सेवंति जं ते वि तहप्पगारं ॥ 9 ॥ ( सूत्र 796 ) (cU0 ) ' सीतोदगं वा तध bIa0 / ' इह सीतोदगं बीजकायं आधाकम्मं इत्थियाओ य सेवमाणावि वयं समणा होमो यदुक्तं त्वया तेन समानवृत्तत्वात् अगारिणो समणा भवंति त्वन्मतेन । तेवि हि सीतोदगादीणि sevNti। tena प्रकारेण । तधा तेवि तहप्पगारं वृत्तं कुर्वन्तीत्यन्यथा वा का प्रत्यासा ? अथ मन्यसे समानवृत्ते वयमेव श्रमणा न गृहस्था: पंचिकात्र च योजयितव्या ॥ 8 ॥ ॥ 9 ॥ किञ्चान्यत् - (mU0 ) जे यावि बीओदगभोति भिक्खू, भिक्खं विहं जायति जीवियट्ठी । ते णातिसंजोगमवि प्पहाय, काओवगाऽणंतकरा भवंति ॥ 10 ॥ ( सूत्र 797 ) द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ 396 ॥
Page #338
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 317 ॥ I (cU0) 'जे यावि सीतोदगमेव (बीओदगभोति) भिक्खू0 / ' कोइ णामित्थीओ परिहरति लोकरवभीतो बालो वृद्धो वा । न धर्मयोग्यो वा स्त्रीवर्जमपि सीतोदगभोजी नाम भिक्खू भिक्षां च इह तावके सिद्धान्ते जीविताधाननिमित्तं जीवितट्ठता एवम्प्रकारा । णातीण संजोगो णातिसंजोगो पूर्वापरसंबंधादी । अपि पदार्थादिषु । णातिसंयोगमिति दुप्पज्जहणिज्जं । मुमुक्षवोऽपि संत: कायं शरीरं कायोपका एव भवंति, अनन्तं कुर्वन्तीत्यनन्तकराः कर्मणां संसारस्य भवस्य दुःखानामेवेत्यर्थः । एवमुक्तो आर्द्रकेन गोशाल जाधे अण्णं उत्तरं न तरति ताधे अण्णउत्थिए बितिज्जए गेण्हति दुब्बलो वा कडच्छाडीए ॥ 10 ॥ (mU0 ) इमं वयं तु तुम पाउकुव्वं, पावाइणो गरहसि सव्व एव । पावाइणो उ पुढो किट्टयंता, सयं सयं दिट्ठि करेंति पाउं ॥ 11 ॥ (सूत्र 798 ) (cU0 ) ' एवं वाई तुमं ( इमं वयं तु तुमं )0 / ' एतां एतत्प्रकारां । प्रादुः प्रकाशने, प्रकाशं कुर्वन्तीत्यर्थः । कधं ? भणति सीतोदकायं आधाकम्माई इत्थिआउ य सेवमाणा असमणा भवंति कायोवगा, कायोवगत्वाच्च नांतकरा । भवंति । तेन शाक्याः सर्वे सीतोदगबीजकायआधाकम्माई सेवंति अबंभमवि प्रेष्यगोपसुवर्गाणां, साङ्ख्यास्तु द्वितीय श्रुतस्कन्धे षष्ठमध्ययनम् ॥ 317 ॥
Page #339
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 318 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् 'प्राप्तानामुपभोग' इति वचनात् । एवं वाचः प्रादुःकुर्वन्ति । प्रवदनशीलाः प्रावादुकाः । तान् गरहसि आत्मोत्सेकेन । न चोत्सेकः शिवाय । आर्द्रक आह-ननु पावादिनोऽपि पुढो, तेवि हि पावादिया पुढोत्ति आत्मीयं पक्षं कीर्तयन्तो वर्णयन्तः स्वां स्वां दृष्टिं कुर्वन्ति-करेंति प्रादुः प्रकाशयन्तीति । / 11 / / (मू) ते अण्णमण्णस्स वि गरहमाणा, अक्खंति उ समणा माहणा य । सतो य अत्थी असतो य णत्थी, गरहामो दिटुइंण गरहामो किंचि ॥12॥(सूत्र् 799) (cU0) 'अण्णमण्णस्स तु ते (ते अण्णमण्णस्स वि) 0 / ' इति प्रागुपदिष्टाः प्रावादुकाः अन्यश्चान्यश्च अण्णमण्णं अण्णमण्णस्स विविधं विशिष्टं वा गरहमाणाः कुदृष्टिमाचरंति । वाक्याध्याहारः आख्यान्ति परशास्त्रदोषांश्च आवि:कुर्वते । श्रमणाश्च ब्राह्मणाश्च किमाख्यान्ति । 'सतो य अस्थि असतो ya0' स्वमात्मीयप्रवचनमित्यर्थः । तस्मात् स्वतः श्रेयोऽस्ति निर्वाणमित्यर्थः । परस्मात्परतः अन्यस्मात्प्रवचनादित्यर्थः नास्तीति नास्ति निःश्रेयसं वा निर्वाणमित्यर्थः । एवं ते सर्वे अहमिति व्यवस्थिताः स्वपक्षसिद्धिमिच्छन्ति परपक्षस्य चासिद्धि, उक्तञ्च-'जहिं जस्स जं ववसितं0 / '( ) वयमपि स्वपक्षमेवावलम्ब्यापरां शाक्यां दृष्टिं गरहामः । तान् न तु किंचि गरहामो ॥ 318 ॥
Page #340
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 319 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् यथा त्वं पापदृष्टिः मिथ्यादृष्टिः मूढो मूर्खः अजानको वेति । / 12 / / (mU0) ण किंचि rUveNa'bhidhArayAmo, सं दिट्रिमग्गं तु करेमो पाउं । मग्गे इमे किट्टिते आरिएहि, अणुत्तरे सप्पुरिसेहिं अंजू ॥13॥(सूत्र् 800) (cU0) किञ्चिद्रूपेन रूवमिति यथा लोको लोकं कस्मिंश्चिदपराधे आक्रोशति काणः कुब्जः कोढी वेति । जात्या वेति चण्डालकर्म करोति । नैवं किञ्चिद्रूपेण त्रिदण्डिक दुष्ट परिव्राजक! इदं ते दुर्दृष्टं शासनं, तेन मूर्खकपिलेन । किं दृष्टं येन कर्ता क्षेत्रज्ञः, घटं च करोमीत्यसंधिं करोति । कुम्भकारोऽकुर्वन् कथं कुम्भकारः । कुर्वन् कुम्भकारो भवति । एवं न ब्मो। वीतरागोपदेशाद्येषामेषा दृष्टिरकर्त्तात्मा निर्लेपश्च तेषां घटं साधयामीति मृत्पिण्डदण्डाद्युपादानक्रियैव न युज्यते । निर्लेपस्य च शौचक्रिया वा किं क्रियते? कथं चास्य केवलज्ञानं नोत्पद्यते शुद्धस्य ? यतः शाक्या अपि नो रूपतः प्रत्यक्षमित्यर्थः । हे कषायकण्ठ शाक्याक शाक्यपुत्र कथमिदं ते दृष्टं सुखमस्ति चेन्न च सुखी तधा स्कन्धाः । न च किलिस्सतां । किञ्च स्यात् येषामेषा दृष्टिः सुखमस्ति चेन च सुखी, त एव दोषाः अभिमुखं धारयामो अभिधारयामः, वाचं बेमीत्यर्थः, किन्तु स्वां दृष्टिं सं di4i करेमो कुर्मः प्रादुः प्रकाशमित्यर्थः, तद्यथा ॥ 319 ॥
Page #341
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 320 / / जीवं प्रति सद्भूतोऽन्यो मूर्तोऽस्त्यात्मेति । यस्य पुनर्वादिनः नास्त्यात्मा तस्य जातिस्मरणादीनि न विद्यन्ते, दानदमाध्ययनक्रियाश्च न युक्ताः, न तु ब्रूमः शाक्या अन्ये वा नास्तिकवादिनः । हे मूर्खा ! यद्यात्मा नास्ति तेनाऽसौ शुद्धोदनपुत्रो वृद्धो नास्ति, वक्तृवचनवाच्याविशेषात्कि केन कस्मै वोपदिष्टमिति । ननु मत्तोन्मत्तप्रलापः । एवमन्यत्रापि । प्रवादिष्वायोज्यं । इत्येवं दृष्टिं गरहामो, न तु किञ्चिद्वादिनां संमुखं ब्रूमोऽधिकमास्व । मूर्खदृष्टिमिथ्यादृष्टिर्वेति एवं । स्वदृष्टौ प्रादुःक्रियमाणायां तिण्णि तिसट्ठाई दिट्ठिसताई परूविज्जति । मिच्छत्तं ति काउं तेसु दिट्ठी न काय्व्वा। स्यात् किं तत्प्रादुःक्रियते ? 'मग्गे इमे किट्टिते आरिएहिं' सम्यग्दर्शनादिमार्गः कीर्तितः आख्यातः णाणारियादीहिं । नास्योत्तरोऽन्यो मार्गो विद्यते शोभनपुरुषसर्वज्ञत्वात्तथाकारित्वाच्च अंजू कडुज्जओ न पूर्वापरव्याहतः शाक्यस्येव, यथा ज्ञानमुत्पन्नं, आर्द्रकं च राजपुत्रं मृतं न ज्ञातवान् । / 13 / / स्यादेवं किं निष्ठुरं स्पष्टं नाभिधीयते, त्वं मूर्यो वा कुदृष्टिर्वेति? तदुच्यते, मा भूत्तस्य मानसं दुःखं स्यात्कि वा निष्ठुरमुच्यमानस्य मनोदुःखाच्छारीरमपि स्याद् हृदयरोगादि । तेण ॥ 320 ॥
Page #342
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 321 ॥ श्रुतस्कन्धे षष्ठमध्ययनम् (mU0) उर्दू अहे य तिरियं दिसासु, तसा य जे थावर जे य पान्ना। __ भूयाभिसंकाए दुगुंछमाणा, णो गरहति वुसिमं किंचि लोए ॥ 14 ॥ (सूत्र 801) (cU0)'उडूं अहे ya0 / ' पण्णवगदिसाओ गहिताओ । जे थावरा तसा पाणा भूताभिसंकाए, संका भये अण्णाणे च, इहं तु भये । वुसियं वुसिमं वुत्तो। ण किंचि गरहति जिंदति वा स लोए सव्वलोएत्ति त्रैलोक्ये पासंडलोके। वा ॥ 14 ॥ एवं निर्लोठिते वादे आजीविकगुरुराह-यद्यसावेवं गुरुर्वीतरागोऽनुत्तरमार्गोपदेशकोऽनुत्तरमार्गोपदेशकत्वात्सत्पुरुषः सर्वज्ञश्चाथ किं यथा वयं आगंतागारादिसु ण वसति? सुनु णूणं - (mU0) आगंतागारे आरामागारे, समणे उभीते ण उवेति वासं । दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥ 15 ॥ (सूत्र 802) (cU0) 'आगंता( गा)रे आरामागारे । ' आगत्य 2 यस्मिन्नरास्तिष्ठन्ति तदिदं सभा प्रपेत्यादि । आरामे ॥ 321 ॥
Page #343
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 322 ॥ आगारं 2 समणो सो चेव जो तित्थगरो । 'भीतो ण उवेति वासं । ' कस्य भीत: ? उच्यते-' दक्खा हु' दक्खा नाम । अनेकशास्त्रविशारदाः साङ्ख्यादयः किंचिदूणा ण केचिदतिरिक्ता जत्थ UNA अतिरिक्ता वा तत्थ समाधी अत्थि । 'रप लप व्यक्तायां वाचि' (पा.धा. भ्वादि 402, 403 ) लपालप इति वीप्सा भृशं लपा लपालपा जधा दवादवाहि तुरित तुरितं वा गच्छ गच्छ वा उक्तं हि - ' दवदवस्स0 / ' ( ) अधावपियं एवं वडवडाहि करेहि कीसेवं लवलवेसि ? ॥ 15 ॥ त एव दक्षा: पुनरुच्यन्ते (mU0 ) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य निच्छयण्णू । पुच्छि माणे अणगार एगे, इति संकमाणो ण उवेति तत्थ ॥ 16 ॥ ( सूत्र 803 ) ( cU0 ) मेधाविणो ग्रहणधारणासमर्थाः । शिक्षिता अणेगाणि व्याकरणसाङ्ख्यविशेषिकबौद्धाजीवकन्यायादीनि शास्त्राणि । बुद्धिरुत्पत्तिकाद्या तत्र विनिश्चयज्ञा इति । निरवद्यानि सूत्राणि जानन्ते पठन्ति च गाद्यन्यूनकानि । तानि स्वापरोपापतानि । अर्थं चानेकप्रकारं जानन्ते भाषन्ते च विशारदाः जानका एव्। ते चैवं जानका बहुजनसन्निपातेषु 1. भीते मूले । द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 322 ॥
Page #344
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 323 ॥ वसंतं पुच्छिसु, मा (णे) अणगारा शाक्यदीवकाद्याः पृष्टवन्त: / 'पुच्छिसु 'त्ति । णूणं कत्थइ, सो बहुजणसमागमे । सभादिआवासे आवसितो संतो तेहिं पुच्छितव्वो अनिर्वहन्तो तद्भयान्मानं पुच्छिस्संति । अनिव्वहंतो य महाजणमज्झे लज्जावितो होसु परिभूतो अ अजाणओत्ति, 'इति' एवं ' संकमाणे' बीहमाणे इत्यर्थः । 'ण उवेति तत्थ' सुण्णघरजिण्णुज्जाणगिहेसु पंडितजणेण सुरभिगंधेसु आवासेति, आह च-'पाएण खीणदव्वा0 / ' इत्यादि । सभयत्वात् न वीतरागो न च सर्वज्ञ इति । किञ्चान्यत् कत्थति दूरंपि गंतुं कथयति । काणि य गामणगराणि ण चेव गच्छति । काणि य वोलेउंपि कधेति । न च वीतरागस्य वैषम्यं युज्यते । स हि पर्जन्य इव सर्वत्र समकारी, आह च, ' 'विद्याविनयसम्पन्ने, ब्राह्मणे0 / ' ( ) ॥16॥ (mU0) नाकामकिच्चा ण य बालकिच्चा, रायाभिओगेण कुतो भएणं । वियागरेज्जा पसिणं न वावि, सकामकिच्चेणिह आरियाणं ॥ 17 ॥ ( सूत्र 804 ) 1. अणगार - मूले। 2. संकमाणो मूले। 3. विद्याविनयसम्पन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 15 / 43 ॥ - इति अध्यात्मसारे पाठः । द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 323 ॥
Page #345
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 324 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (cU0)'णाकामकिच्चा0 / 'कमु इच्छायां' करणीयं कृत्यं अकामं कृत्यं करोति अकामकिच्चं । तत्र । वादकामः कथयति बालवत् मन्यमानोऽपि नापि परानुरोधात् न गौरवाद् वा । न बालकिच्चंति न बलात्काराद् । इस्वदीर्घते विवक्षानुलोम्यात् । बलकिच्चेति वक्तव्ये बकारस्य दीर्घत्वे कृते णाम बालकिच्चा भवति । जधा बलं ण ण वा रायाभियोगेणं । कुतस्तदिदं भयं जितभयस्य? स्यात्कथं व्याकरोति? तदुच्यते, एभिरकामकृत्यादिदोषैविप्रमुक्तः विविधं विशिष्टमन्येभ्यो बालादिभ्यो वाकरेति विधया करेति । पुच्छंति तमिति प्रश्नः पुट्ठो अपुट्ठो वा । जेण अपुट्ठो करणाइंपि अस्थि । जधा 'चिरसंसिट्टो सि मे गोतमा ! 0' आयाति ठाणाणि य ॥ 17 ॥ अथ ब्रवीषि किं वीतरागस्स धम्मदेसणाए? कथं वा गंतुं katheti? tatthavi anniymo| katthayi गंतुं कधेति । मज्झिमं गंतुं तप्पढमताए गणधरा संबोधिता । तत्थ गंतुं कधेति । तं वंदणवत्तीयादिहिं आगताणं देवाणं पाएण पंति चेव । तेनोच्यते - (mU0) गंता व तत्था अदुवा अगंता, वियागरेज्जा स्मियाऽऽसुप्न्न्न्ने। अणारिया दंसणतो परित्ता, इति संकमाणो Na uveti tattha ||18||(suutr 805) // 324 //
Page #346
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 325 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (cU0) गंता व त्त्थ्0|' वृत्तं । पसिणं प्रश्नः प्रजावत् पण्णे जाणति धुवं पडिवज्जिस्संति तत्थ गंतुं कधेति । जेवि सौं एंति तेसि पि ट्ठाणट्ठितो चेव कधयति । [ण] जाणति जं जुत्तं । जत्थ ण कोइ पडिवज्जति तत्थ ण वच्चति, अमूद्ध्ल्क्स्स्य्त्वात्। ठाणत्थोविण कधेति जत्थ ण कोइ पडिवज्जति । किं भणसि? जै सो एवं वीतरागो सव्वण्णू कथयतो कीस अणारिए देसे गंतुं ण संबोधयति? तत उच्यते-अणारिया जे देसा सगजवणादी दृष्टिदर्शनं परित्ता इति परित्तदर्शना । (न) दीर्घदर्शना न दीर्घसंसारदर्शिनस्तदपायदर्शिनो वा । इहलोकमेवैकं पश्यन्ति । को जाणति परलोगो? शिश्नोदरपरायणाः न एते धर्मं प्रति पश्यन्त इति शङ्कमान इत्यर्थः, शंकाशब्दो ज्ञानार्थ एव तदुभये मन्तव्यः, आह हि-'शङ्के प्रहर्षमतुल0 ( )जेविय आरियदेशेषु अणारियदेसेण अपरित्ता गामा णगरा य तत्थविण वच्चै, ण तेसिं क्ध्य्ति। तदेवं भगवंतो । देसे तारिसएवि अणारियतुल्ले ण एत्थं धम्मं कोइ पडिवज्जइत्ति । न तु भयाद्भगवतां । सदेवासुराए परिसाए, वादे अपरायिताणं तिण्णि वादी स चेव तेसिं चेव । भवद्विधाः परपासंडतित्थगरापि न शक्नुवन्त्युत्तरं दाउं, किं तर्हि तच्छिष्या । अलब्धनिष्ठाः प्रसभमिद्धाः तिष्ठन्तु ताव ॥ 18 ॥ एवमुक्त आर्द्रकेन गोशालः पुनराह-अस्तु ताव जत्थ जत्थ पडिवज्जति धम्मं तत्थ तत्थ गमणं कधणं च ॥ 325 ॥
Page #347
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 326 ॥ (mU0 ) पण्णं जहा वणिए उदयट्ठी, आयस्स हेडं पगरेति संगं । समणे नायपुत्ते, इच्चेव मे होति मती वियक्का ॥ 19 ॥ ( सूत्र 806 ) (cU0 ) वणियतुल्लो सो णासो पण्णं जधा । पण्णंति तमिति पण्णगं गणिमधरीमादि । उदओ लाभओ । उदयस्स । अट्ठाए आयस्स हेतुं । एतीत्यायो लाभ इत्यर्थः । 'षञ्ज संगे' (पा.धा. भ्वादि 1012 ) षञ्जनं सक्तिर्वा संग: / जत्थ लाभओ तत्थ वणिया भंडं घेत्तूण वच्चंति । एवं णाम तुज्झवि तित्थगरो जत्थ लाभओ तत्थ वच्चति कथेति वा इत्यतो ब्रवीमि 'ततोवमे' / इति एवं इच्चेवं होति मम त्क्का। तर्का मति मीमांसा वा ॥ 19 ॥ इत्युक्तो गोशालेन राजसूनुराह - अस्तीयं एकदेसोपमा जधा लाभगट्ठी वणिओ ववहरति एवं भगवं लाभट्ठी तवं च संजमं च करेइ । तस्स के गुणा भवंति ? तदुच्यते (mU0) नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई तायति साह एवं । एतावया बंभवति त्ति वुत्ते, तस्सोदयट्ठी समणे त्ति बेमि ॥ 20 ॥ (सूत्र 807 ) द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 326 ॥
Page #348
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 327 ॥ (cU0) 'णवं ण कुज्जा0 / ' जतो ताव कम्मखवणट्ठा उद्वितस्स णवं ण बज्झति तेण संजमं करेति, जेण विधुणिज्जइ पुराणगं पावं तेण तवं क्रेइ। चेच्चा छड्रेतुं असोभणमति अमति । अण्णहेतुं वा पूजापरियारहेतुं वा ण द्वितीय श्रुतस्कन्धे कधेति । तीर्णोवि परान् 'तायती 'ति त्रायति । स्याद् धर्मकथायां कः प्रस्तावः संजमस्य तपसो वा यद् ब्रवीषि 'णवं षष्ठण कुज्जा विहुणे पुराणं?' तदुच्यते-णाणं सिक्खति णाणं गुणेति NANI णवं ण बंधेति । किंच-[ण] (सो) य खलु, मध्ययनम् न्नान्न्प्रिन्न्तो। तेण स्ण्वृतो। संवर एव संवरस्तथावि अन्नतरो धम्मकधावसाणो पंचविधो स्ज्झाओ। इच्चेवं धम्मकथाएवि । संवरट्ठाणं उत्तरोऽस्ति तेनोच्यते-'णवंण कुज्जा विहुए|' एतावता बंभचेरं । एतदेव तद् ब्रह्मणः पदं, ब्रह्मपदं वा, | ब्रह्मव्रतं वा । किमिति चेत् ब्रह्मेति चरितं दुविधं तवचरणं संजमजोगो तं उवेतः । उदइओ लाभओ संजमस्स तवस्स वा, उक्तं हि-'उदैग प्क्खेव्ण्0|'( ) उदएण जस्स अट्ठो भवति । समणो भगवानेव । एवं ब्रवीमि उदाहरणैकदेशं ब्रवीमि, न तु सर्वं साधर्म्यमस्ति भगवतो वणिज्जेहिं ॥ 20 ॥ कधं ? - | ॥ 327 ॥ 1. णाणं गुणेति णाणेण कुणै किच्चाई NANI णवं ण बंधेति-JI
Page #349
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 328 ॥ (mU0) समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमीणा । ते णातिसंजोगमविप्पहाय, आयस्स हेउं पकरेंति संगं ॥21॥(सूत्र् 808) (cU0) समारभंते हि व्न्निया0|' समारभंते क्रयविक्रयभंडसगडवाहणपयणपयावणादीहिं आरंभंता समारभंति छक्कायभूतग्रामं । परिग्रहो दुपदं चउप्पदं धणं धण्णहिरण्णसुवण्णादी तं एवं ममायमीणा रक्खंता णट्ठविणटुं च सोअंता उवणिज्जंता य सुबहुं पावकम्मं कलिकलुसं तु एवं वृत्ता। स एवं कम्मसमाचारो य णातिसंजोगो, तं अभिग्गहाय तेर्सि । अप्पणो य अत्त्त्थाए। आयहेतुति आयलाभओ लाभट्ठाए एए णाइसंजोगा तस्सट्ठाएत्ति वुत्तं होति । भृशं करेंति प्रकरेंति । सक्ति [सयं](संगं) ॥ 21 ॥ किञ्चान्यत्-ते हि वणिजा(mU0) वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति । वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥ 22 ॥ (सूत्र 809) | 1. समारभंते वणिया-मूले । 2. णातिसंजोगमविप्पहाय-मूले । 3. आयस्स हेउण्-मूले। ॥ 328 ॥
Page #350
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 329 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (0) वित्तेसिणो । ' वित्तं हिरण्णसुवण्णवित्तं एसति गणो, मिथुनभावो मैथुनं, संप्रगाढा 2 समस्तं गाढाः सम्प्रगाढाः, भुज्यत इति भोजनं अशनादी । व्रजन्ति । भोजनं अशनादि, व्रजन्ति दिशः सक्षेपार्थं ते व्न्निजा। वित्तं किमर्थमेषमाणा दिशो व्रजन्ति ? उच्यते, मैथुनार्थं भोजनार्थं वेति, आह हि - 'शिश्नोदरकृते पार्थ!'( ) विरक्ताः स्त्रीकामेभ्यो जितजिह्वेन्द्रियाश्च । वयं तु तुर्विशेषणे विरक्ता: अन्यतीर्थेभ्यः, किं पुनहिभ्यः । त एवं इत्थिकामेसु । वित्तादि(सु) भोयणे रसेसु अ अज्झोववण्णा वणिया, जधा रसेसु तथा सेसेसुवि विसएसु सद्दातिसु, अधवा रस इति सुखस्य आख्या, आह हि-'आस्वादे शीघ्रभावे c0|'( ) तथा चाह-'विषया विनिवर्त्तन्ते, निराहारस्य देहिन्ः0|'( ) रसवर्ज, रसेसु गृद्धति सुखेसु गिद्धा इत्यर्थः । / 22 / / इतश्च सामान्यवृत्तं भवतां वणिजां, कथम् ? - (mU0) आरंभयं चेव परिग्गहं च, अविउस्सिया णिस्सिय आय्द्ण्द्दा। तेसिं च से उदए जं वयासी, चौरंतणंताय दुहाय णेह ॥23॥(सूत्र् 810) ॥ 329 ॥ | 1. तुसतिं गणो-B.CI
Page #351
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः । / 330 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (cU0) 'आरंभगं चेव परि0 / ' आरम्भो, क्रयसकटभरादीनां पचनपाचनच्छेदनादीनां च हिंसाद्वाराणां । / परिग्रहो ममीकारः धनधान्यादिसंरक्षणं च । परिग्रहार्थमेव चारम्भः क्रियते तमारम्भं परिग्रहं च अवियोसिया णाम । अवोसिरिङ । णिस्सिता तंमि आरंभे परिग्गहे वा । पुव्वापरसंबंधे च णिस्सिता, आत्मन इति जीवान् दण्डयति बन्धवधपरितावणोद्दवणादीहिं तदुःखोत्पादनाद्वा आत्मानं दण्डयति संसारे । किञ्चान्यत् 'तेसिं च से उदए' तेसिं वणियाणं सो उदइओ' त्ति सो लाभओ चाउरंतमणंतसंसाराय भवति, ण तु इह धम्मकधारज्जलाभो पुण चाउरंतसंसारविप्पमोक्खाय ॥ 23॥ किञ्चान्यत् - (mU0) णेगंत णच्चंतिय उदये से, वयंति ते दो विगुणोदयंमि । से उदए सातिमणंतपत्ते तमुदयं साहति ताइ णाती ॥24॥(सूत्र् 811) (cU0) 'णेगंत णच्चंतिय0 / ' सव्वेसि वणियाण उदओ ण एगंतिओ होइ, कयाइ छेदओ होति, कदाइ 1. अविउस्सिया-मूले । 2. से उदए-मूले । ॥ 330 ॥
Page #352
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 331 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् लाभओ । जतिवि लाभओ तोवि अग्गिचोरादिसामण्णत्तणेण य जं खज्जइ दिज्जइ तेण अणच्चंतिओ वदंतित्ति, जुज्जइ, एते दो पगारा अणेगंतिय, अधवा विपद अवार्या, दोऽवि पगारा अणुदए चेव, न लाभ इत्यर्थः । तद्विपरीतस्तु |णिज्जरा उदयो, यत उच्यते से उदए से णिज्जरा लाभः, मोक्षगतस्य सादिअणंतत्वं अणंतप्राप्ते । 'अणंतपत्ते तं उदयं । ' लाभक इत्यर्थः । साहति-आख्याति सिलाहति वा प्रशंसतीत्यर्थः । णातीति ज्ञातिकुलीयः । त्रायतीति त्राती। स चैकः एकान्तिकत्वादात्यन्तिकत्वाच्च परमलाभक इति । तदेवं वणिग्भ्यः भगवन्तं सुमहद्भिविशेषैर्विशिष्टं सन्तं यत्नैः समानीकरोषि तं पुनरयुक्तं ॥ 24 ॥ कतर्विशेषयन्ति? णणु जे समारम्भादिभिः पञ्चभिविशेषैराख्याताः, इमे चान्ये विशेषाः, तद्यथा(mU0) अहिंसयं सव्वपयाणुकंपी, धम्मे ठितं क्म्म्विवेघेद्द्ण्। तमायदंडेहिं समायरंता, अबोहिए ते पडिरूवमेयं ॥ 25 ॥ (सूत्र 812) (cU0) अहिंसकं0 / ' अहिंसको भगवान् । ते हिंसका । सव्वसत्ताणुकंपी च भगवं । ते णिरणुकंपा । 1. ahiNsyN-muule| dhaa||331||
Page #353
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : ॥ 332 ॥ दसविधे धम्मे ट्ठितो भगवं । ते तु व्न्निज्जा। किमत्थं धम्मे स्थित इति चेत् ? क्म्म्विमोक्ख्न्न्त्त्त्थाते। पुनः कर्मविमोक्षार्थं द्वितीयाभ्युत्थिता । (ते) धनार्थं तूत्थिताः । तदेवं अणेगगुणसहस्रोपेतं । 'आतदंडे ऽत्ति आत्मानं दण्डयंति जीवोवघातित्वात्, श्रुतस्कन्धे समाचरंति इति समं आचरंता समाचरंता । तुल्यं कुर्वन्त इत्यर्थः । समानयंतो वा समानं कुर्वन्त इत्यर्थः । एतद्धि तवस षष्ठघोरमज्ञानं चेति । तमेवं प्रतिहत्य निर्वचनोऽयमिति कृत्वा चाजीवकगुरुं गोशालं भगवन्तमेव प्रति ययौ । तथाकेन । मध्ययनम् गोशालमवधीरितं मत्त्वा द्वाभ्यां कारणाभ्यां तुष्टाः शाक्यपुत्रीया भिक्षवः । कथमिति चेत् ? यदेष अस्माकं प्रत्यक्षतोऽनेन । निगृहीतः, यच्चास्माकमिदानीं श्लाघ्य बहुपरिवारो राजपुत्रोऽस्माकमायास्यतीति । अतः गुणशीलमुद्यानं भगवत्समीपं । प्रयातस्य संबहुला भूत्वा बुद्धसिद्धान्तं ग्राहयिष्याम इति पुरस्तात्स्थित्वाऽऽह 'भो ! भो ! भव्य महासत्त्व आर्द्रकराजपुत्र ! स्वागतं ते । कुत आगम्यते? क्व च यासीति?' [स] (तेन) 'भगवत्समीपं यामि' इत्युक्ते भिक्षुकास्ते तमूचुः-इदमपि तावदस्य सिद्धान्तं शृणु, श्रुत्वा च सम्प्रतिपद्य(स्व) पण्डितवेदनीयो ह्यस्मत्सिद्धान्तः सूक्ष्मश्च चित्त्मूल्त्वाद्ध्र्म्स्य्। तदेव च नियन्तव्यम् । किं कायेन काष्ठभूतेन वृथा तापितेन? आह हि - 'म्न्ःप्ल्व्न्ग्ग्मा0|'( )तथा चोक्तं-'चित्ते ॥ 332 / / 1. स्माय्र्ण्ता-मूले।
Page #354
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : ॥ 333 ॥ तायितव्ये0 / ' ( ) इत्येवं चित्तमूलो धर्म्म:, अधर्मोऽपि चित्तमूल एव ॥ 25 ॥ स्यात् कथमधर्मश्चित्तमूल: ? उच्यते - (mU0 ) पिण्णागपिंडीमवि विद्ध सूले, केई पएज्जा पुरिसे इमे त्ति । अलाउयं वावि कुमारए त्ति, स लप्पती पाणवहेण अम्हं ॥ 26 ॥ (सूत्र 813 ) (cU0 ) ' पिण्णागपिंडी0 / ' जति कोति आसन्नवेरो वेरिओ जो बालरूवाई ण मुयति सो ते वेरिए मारेतुं । चेडरूवाइंपि मारेमित्ति ववसितो । सुव्वंति य केइ वेरिया जे गब्भेवि विर्गितंति महिलियाणं । मा एते वद्धमाणा सत्तुणो होर्हिति । तत्थ समावत्तीए खलपिंडी पल्लंकए पोत्तेण ओहाडित्ता मन्दप्रकाशे गृहैकदेशे वा सो तेण तिव्ववेराभिभूतेण एस दारओत्ति काऊण सत्ति कुंतो वा सत्ती वा तिसूलं वा एवं विद्धं चिंतेति - कदायि एस अमम्मविद्धो जीवेज्जा, पच्छा तधेव सूलप्रोतं अग्गिम्मि पयति । एवमेव अलाउअं अदीर्घ पल्लंकए वा भूमीए वा पाओगं वा आपाउदगं वा मन्दप्रकाशे एस तेसिं वेरियाणं कुमारओत्ति पयति सूले विद्धुं अवेद्धुं वा । स प्रदुष्टचित्तत्वात् लिप्पति प्राणिवधेण अहणंतोवि सत्तं ' अम्हं 'ति अम्हं सिद्धंते । एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ 333 ॥
Page #355
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 334 ॥ प्राणघातफलेन स्ण्युज्य्ते। अयमन्यः कुशलचित्तप्रामाण्यात् कुर्वन्नपि प्राणातिपातं तत्फलं न संयुज्यते, यत्रायं पाठः(mU0) अहवा वि विभ्रूण मिलक्खु सूले, पिन्नागबुद्धीए णरं पएज्जा । कुमारगं वा वि अलाउए त्ति, न लिप्पती पाणवहेण अम्हं । / 27 ॥ (सूत्र 814) (cU0) अधवावि विद्धण मिलक्ख सूले0|' अथेत्यानन्तर्ये वा विभाषादिषु 'milakkhu'tti अणारिया । अधवा आरिएवि जे मिलक्खुकम्माणि करेंति । स एवं मेच्छोपि भूत्वा क्षुधातः पिंडांगपिंडीयमिति कृत्वा पुरुषमपि शूलेण वेळू अगणिकाये पएज्जा खाइत्तुकामो । कुमारगं वावि अलाउअबुद्धीए पौलेतुं खाइस्सामि त्ति पेज्जा। ण लिप्पति पाववधेण अम्हं । एवं तावदस्माकं अपचेतनकृतप्राणातिपाते नास्ति (दोषः) / यद्यपि च भवानन्यो वा कश्चिन्मन्यते अनपाये अपायदर्शी यथा भवंतो मांसाशिन इति तत्राप्यनभिसंधित्वादेवास्माकं त्रिकरणशुद्धं मांसं भक्षयतां नास्ति दोषः ॥ 27 ॥ 1. मिलक्खु-मूले । 2. पिन्नाग्....मूले। ॥ 334 ॥
Page #356
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 335 ॥ कथं ? इह हि (mU0 ) पुरिसं व वेद्धूण कुमारकं वा, सूलंमि केई पए जाततेए । पिण्णायपिंडी सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ 28 ॥ ( सूत्र 815 ) (cU0) 'पुरिसं पवेद्धूण0 / ' जै कोइ अजाणतो पुरिसं वेद्धुं कुंतेण वा सूलेण वा अप्रकाशावस्थितं कुमारकं वा बालमित्युक्तं । एतं गिलाणभिक्खुस्स छिन्नभत्तस्स दुब्भिक्खादिसु जाततेये पैतुं पिंडीयमिति पौलितं सुगंधं सुहं खाइस्संति सती बुद्धिः तस्यां कल्पति । 'बुद्धाणं 'ति नित्यमात्मनि गुरुषु च बहुवचनं । बुद्धस्सवि ताव कप्पति किमु ये तच्छिष्याः ? अथ बुद्धस्यापत्यानि बौद्धानि तेसि णं कप्पति पारणए भोजनायेत्युक्तं भवति । सर्वावस्थासु अचित्तत्तं कर्म्मचयं न गच्छति । अविज्ञानोपचितं ईर्यापथिकं स्वप्नान्तिकं चेत्यस्माकं कर्म्मचयं न गच्छति । एवं तावच्छीलमूलो धर्म्म उक्तः ॥28॥ अथेदानीं दानमूल: द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 335 ॥
Page #357
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 336 ॥ (mU0) सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए भिक्खुगाणं । पुणखंधं सुमहज्जणित्ता, भवंति आरोप्य महंतसत्ता ॥ 29 ॥ ( सूत्र 816 ) (cU0) 'सिणायगाणं0 / ' स्त्राद्वासु धूतगुणेसु युक्ता । एतेसिं एवंगुणजायियाणं अभिगततया घातस्य [नां] दोण्णि सहस्से भिक्खुयाणं भोजावेति समांसगुडदाडिमेनेष्टेन भत्तेन । ते पुण्णखंधसंस्कार नाम पञ्चस्कंधा । स त्रिविधः पुण्या अपुण्यास्तं निजा इति ते तं आरोप्पं, ते हि प्रक्षीणकल्मषप्रायाः चतुःप्रकारा आरोप्या देवाः । ते भवन्त्याकाशोपकाः विज्ञानोपकाः अकिंचणीकाः णो सण्णिणो णो असण्णिणो दातार्ः। सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः । | महतां इति प्राधान्ये महाशब्दः । अधवाऽऽर्द्रकस्याऽऽमन्त्रणं क्रियते हे महासत्त्व ! इत्यर्थ: / तदेवमिह स भगवता बुद्धेन दानमूलो शीलमूलश्च धर्मः प्रणीतः । तदेहि समागच्छ बौद्धसिद्धान्तं प्रतिपद्यस्व ॥ 29 ॥ इत्येवं बौद्धभिक्षुकैरुक्त आर्द्रकोऽनादरयाव्याकुलया दृष्ट्या तान् दृष्ट्वोक्तवान्- भो शाक्य ! यद्ब्रूषे जो पिण्णागं पुरिसबुद्धीए सूले विधति पचति वा जानते य अलाउअं वा कुमारबुद्धीए किर लिप्पति पाणवधेण अकुशलचित्तो 1. स्नातासुधदशस्त - B, C । 2. विविधः 1 / द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 336 ॥
Page #358
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग द्वितीय चूर्णिः श्रुतस्कन्धे ॥ 337 ॥ षष्ठमध्ययनम् अण्णो पुण पाणव,पि करेंतो पयंतो पाणे कुशलेन चित्तेन मुच्चति पाणातिपातातो, तत्र ब्रूमः (mU0) अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउण्। अबोहिए दोण्ह वि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥30॥(सूत्र् 817) (cU0) अयोग्यरूपम् । इह न योग्यमयोग्यं । रूपमिति स्वभावेत्युच्यते । यथा कश्चित्केनचित् रोषितः प्रत्यपकारचिकीर्षुरन्तर्गतं भावमावि:कुर्वन् भ्रूकुटिं करोति रूक्षां खरां वा दृष्टिं निपातयति, उक्तं हि-'रुट्ठस्स खरा । दित्त्त्थी0|'( ) गाधा । एवं स्वभावे रूपशब्दं निवेश्य उच्यते अयोग्यरूपं क्रूरस्वभावमित्यर्थः । शिरस्तुण्डमुण्डनं कृत्वा प्रव्रजितोऽहमिति लिङ्गानुरूपां चेष्टां युज्यते, आह हि - 'वयं सकर्मणोऽर्थस्य0 / '( ) तेनोच्यतेअयोग्यमेतत् प्रव्रजितरूपस्य अहिंसार्थमुत्थितस्येहेति इहास्माकं प्रवचने । अहिंसार्थकं हस्त्यादिसंयतानां वा पावं तु । तुर्विशेषणे हिंसैव सर्वपापेभ्यः पापीयसी । प्राणाः पृथिव्यादयः । प्रसह्येति क्रौर्याद्वलादाक्रम्य । तुब्भेवि य प्रव्रजिताः शिरस्तुण्डमुण्डनं कृत्वा कषायवासस: स्त्रीवेषधारिणः संयता वयमिति सम्प्रतिपन्नाः । तेण तुब्भेवि अयोग्यरूपं पापं हिंसादिबला: जे तुब्भे संपडिवज्जह, मणुसादी प्रसह्य असमीक्ष्य । कथं वयं प्राणिनो मारयामः ॥ 337 ॥
Page #359
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 338 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् । मारापयामो वा? तदुच्यते-नो मंता व अकुशलेण चित्तेण पिण्णागपिंडी खोडी वा पुरिसोत्ति काउं अलाउयं अण्णं वा तओ सालिफलं कुमारकोऽयमिति प्राणातिपातेन । युज्यते इति अज्ञानदोषान्न ब्रूमः । यत्तु पिण्णागबुद्धीए पुरिस्ण्पि। विद्धमाणो मारेमाणो वा कुमारगं वा अलाउअबुद्धीए ण लिप्पति पाणवधेण अम्हं सिद्धान्त इति वाक्यशेषः । 'अबोधिए दोण्हवि' अबोधिः-अज्ञानं तेण यदि अज्ञानात् मुच्यते प्राणवधात्तेनाज्ञानं श्रेय इति कृत्वा । किं पुनरुच्यतेअविद्याप्रत्ययाः संस्काराः । सर्वसम्यग्दृष्टिप्रसङ्गश्चैवं प्रसज्यते । विरताविरतिविशेषणश्चैवं सति । अन्यथा वा का प्रत्याशा? निर्दयता वावि कृता । कधं ? इधरहावि ताव लोगो दुक्खेण अहिंसत्वं कार्यते । तुब्भे य भणध मारेन्तो । कुशलचित्तेन अहिंसओ भवति । तदेवं प्रकारं वो वचः 'असाधु' अशोभनं । 'doNhavi'tti तुब्भे य जे य पडिसुणंति अज्झावं ण य हंतुंपि अणुतप्पति । ते प्रिच्त्ता। हंतुं वीसत्था होहिंति । आह च - 'केचित् शून्यं । नष्टाः0 / '( ) ॥ 30 ॥ यदि च अज्ञानमदोषाय तेन वैदिकानामपि परमात्मके श्रेयोबुद्ध्या छक्काए घातयतां न दोषोऽस्ति, संसारमोचकानां ॥ 338 ॥ 1. स्वयं-B.CI
Page #360
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 339 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् च कीडं घातयामीति । किं भणध? तुब्भंपि एवं रोचति जधा असंचिंतेंतो कम्मबन्धो णत्थि? इत्यत्र ब्रूमः (mU0 ) उडे अहे य तिरियं दिसासु, विण्णाय लिंगं तस-थावराणं । भूयाभिसंकाए दुगुंछमाणे, वदे करेज्जा व कुओ viha'tthI ॥ 31 // (सूत्र 818) (cU0) उड्डमधे य जंति चत्तारिवि दिसाओ घिताओ। पण्णवगं पडुच्च । विविधं विशिष्टं वा ज्ञात्वा विज्ञाय । लीनमर्थं गमयतीति लिङ्गं । वसन्तीति त्रसाः । तिष्ठन्तीति स्थावराः । तेस तसथावरेस् । किं च लिङ्गमेषां? | उच्यते-उवयोगो लिङ्गं लक्षणमित्यर्थः, आह हि-'निमित्तं हेतुरपदेशः0 / ' ( ) यथा अग्नावौष्ण्यं सांसिद्धिकलिङ्गमेवमात्मनां त्रसानां स्थावराणां च सांसिद्धिकलिङ्गं येन ज्ञायते आत्मनाऽऽत्मेति । स चोपयोगः स्पर्शादिष्विन्द्रियेषु सुखदुःखोपलब्धिरित्यर्थः । तच्च सर्वप्राणभृतां समानं लिङ्ग, सुखं प्रियमप्रियं दुःखम् । तदेवं अत्ताणुमाणेणं 'भूताभिसंकाए( इ )दुगुंछमाणे' कता भूताई संकंति तसथावराइं दुक्खातो । तं च दुक्खं सव्वो BAI ॥ 339 ॥ | 1. उड्ढे अहे य तिरिय-मूले । 2. त्स्थाव्रान्न्ण्-मूले।
Page #361
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 340 ॥ द्वितीयश्रुतस्कन्धे षष्ठ। मध्ययनम् दुगुंछति । तस्मादुद्विजत इत्यर्थः । एवं जाणमाणे वदेज्ज मारेंतो मुच्चति । दोसो णत्थि । करेज्ज वा णिस्संको प्रमादं । अण्णाणेण दोसो णत्थि । कुत एतद् वक्तुं कर्तुं वा इह प्रवचनेऽस्ति ? ॥ 31 ॥ किञ्च (mU0) पुरिसे त्ति विण्णत्ति ण एवमस्थि, अणारिए से पुरिसे तहा हु। __ को संभवो ? पिन्नगपिंडियाए, वाया वि एसा वुड्या असच्चा ॥32॥(सूत्र् 819) (cU0) पुरिसेत्ति विन्नात्तु0 / ' जं वा भणसि पुरिसोऽयमिति कृत्वा पिण्णागपिंडी अलाउअं वा कुमारगति काउं अकुशलचित्तो विधमाणो अदोसो विज्ञानो विण्णुत्ति, एतं जधा हिंसकत्वे चिन्तिज्जमाणं ण युज्जति, अणारिओ वा से पुरिसो भण्णति, अलाउअं वा कुमारबुद्धिए विण्णित्तु, अज्ञानेन अस्य द्रोहः संपद्यते, एवमज्ञानेन चैव पुरिसं। पिण्णागपिंडबुद्धीए कुमारगं वा अलाउयबुद्धीए विवातेतो किंच ण बज्झिस्सति । किंच-'को संभवो?' पिण्णागट्ठताए ॥ 340 ॥ 3. विन्न्न्न्त्ति-मूले।
Page #362
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 341 ॥ संभवणं । संभूतं वा संभवः । कः पुरुषे सचेतने पिण्णागबुद्धिमुत्पादयिष्यति? निःसृष्टसुप्तस्य च नोद्वर्त्तनपरिवर्तनाद्याः । द्वितीय। क्रिया भवन्ति तेन संभवोऽस्ति पिण्डागपिण्डपुरुषस्य । तत उच्यते-नैतदेवं, यत एवं पिण्णागपिण्डे पुरुषस्य काष्ठे वा - श्रुतस्कन्धे वस्त्राच्छादिते उपपत्तिरिति । अत एवं किमसावेवमेतदुभयं जानमानो निस्संकं करेति ? किमयं पुरुषः षष्ठ। स्यात्पिण्णागपिण्डीकाष्ठं वेति स्यादिति । अथ सम्भवे विद्यमाने निःशङ्कप्रहारी पठ्यते निर्मीमांस इत्यर्थः । एवमेव मध्ययनम् योऽप्यसौ कुशलचित्तेन पुरुषं पिण्णागपिण्डीबुद्ध्या घातयति तस्याप्युभयसम्भवत्वात् युक्तो विमर्शः-किमयं पुरुषः । स्यात् उत पिण्णागपिण्डी? एवं कुमारेऽपि आलाबुकं स्यात्कुमारः स्यादिति ? जम्हा य एवं सम्भवो दिलो तम्हार तहप्पगारा णत्थि । कुमारेंतस्स दोसोत्ति 'वाया वि बुइति 'त्ति वुत्ता असत्या अशोभना, अधवा सत्य इति संयमः । असत्य इति संयमवादीत्यर्थः, निश्चयस्य निरनुकम्पा सद्रोहेत्यादि, किमंग पुण कम्मुणा? ॥ 32 ॥ किञ्चान्यत् । ॥ 341 ॥ 1. पिन्न्न्नाग्-1| 2. वाया वि एसा वुइया-मूले।
Page #363
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 342 ॥ षष्ठ (mU0) वायाभिओगेण जया वहेज्जा, णो तारिसं वायमुदाहरेज्जा । द्वितीयाट्ठाणमेयं वयणं गुणाणं, जे दिक्खिते बूय मुरालमेतं ॥33॥(सूत्र् 820) श्रुतस्कन्धे (cU0) वायाभियोगेन्|' उच्यते इति वाचा, वायाए वि अभियोगो अभिमुखो योगः अभियोगः वाग्भियोग्ः॥ एवमुक्तं भवति-[हवेज्जति हवति] (वहेज्जत्ति वहति) संयम इति वाक्यशेषः कः पिण्डार्थः ? सवर्णा यदा मध्ययनम् वाचाभियोगेण [हयति](वहति) संयम, जधा भणध मारेंतो अदोसोत्ति 'ण तारिसंवायमुदाहरेज्जा' सद्रोहमित्यर्थः । अट्ठाणमेतं कुशला वदन्ति-यथा कण्टकाग्रं स्थलं व सलिलस्यास्थानं एवं तुब्भंपि इमं वयणं, अज्ञानदोषोऽस्तीति । अहिंसकादीनां गुणानामस्थानं अनवकाशभाजनमिति । जो वित्थरेण दिक्खितो मोक्खत्थं गृद्धि निःसृत्य शिरस्तुण्डमुण्डनं । कृत्वा ब्रूयात् 'urAla'miti, उरालमेतत्स्थूलं हिंसकत्वात् अदिक्खितस्सवि, किं पुण दिक्खितस्स ? एवं असञ्चिन्तितकर्मबन्धो न भवतीति अज्ञानं श्रेयसं सर्वसम्यग्दृष्टिप्रसङ्गश्चेति, वैदिकाः संसारमोचकाश्च निर्दोषाः । ॥ 33 ॥ ॥ 342 // एवं भगवन्मतेन शाक्यं हेतयित्वाऽऽर्द्रको निर्मुखीभूत्वा प्रपञ्चमाह -
Page #364
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 343 ॥ (mU0) लद्धे अहढे अहो एव तुब्भे, जीवाणुभागे सुविचिंतिए य । पुव्वं समुदं अवरं च पुढे, ओलोइए पाणितले ठिते वा ॥34॥(सूत्र् 821) / (cU0) लद्धे अटे अहो एवं तुब्भं0 / ' लब्धः प्राप्तो। यद्यज्ञानं श्रेयस्ततः किं ज्ञानाधिगमः क्रियते? कुतो एस तुब्भेहिं अट्ठो लद्धो जेण अजाणंता सव्वतो मुच्चति बालमत्तोन्मत्ताप्रमत्तादयः । अहो दैन्यविस्मयादिषु । दैन्यं तावत् जधा कोयि कंचि दिग्मूढं उप्पहेण अडतं दटुं भणति-अहो इमो वराओ किलिट्ठो किलिस्सति । एवं तुब्भे उम्मग्गपडिवन्ना मोहं किलिस्सध । सासूयेति विस्मये, अयं शोभनो अहो सिद्धान्तो यत्राचिन्तितं कर्म चयं न गच्छति । कार्यकारीसमता एवं ॥ 34 ॥ अहो अयं - (mU0) जीवाणुभागं सुविचिंतयंता, आहारिया अण्णविहीए सोही । न वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं ॥ 35 ॥ (सूत्र 822) 1. एव तुब्भे-मूले। ॥ 343 ॥
Page #365
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 344 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (cU0) जीवाणुभागो सुचिण्तिओ0|' कश्चैषां अनुभागस्तनुसुखप्रियता दुःखोद्विगिता । किमुक्तं भवति? | एवं जीवाणुभागो सुत्तिओ भवति । यदुत सर्वसत्त्वानामात्मोपमानेन न किञ्चिद्दुःखमुप्पादेति अहो भवतो ज्ञानं गुरोर्भवतां चन्द्रगुप्तिकेव श्री: पुव्वसमुद्दपुट्ठा विशाला इत्यर्थः । अहोशब्दः सर्वत्रानुवर्त्तते अहो वचस्तेन गुरुणा । करतल इवामलकं सर्वलोकोऽवलोकितः, ज्ञात इत्यर्थः । किमुक्तमुच्यत इति चेत् येनाज्ञानं श्रेय इति । स्यादेष भवतां। किं चिन्तितः कर्मबन्धो भवत्याहोस्विदचिन्तितो मोक्षो वेति । अत उच्यते- अधारीया अन्नविधीए सोधी' मोक्ष इत्यर्थः । स्यात्कतरोऽन्यो विधिर्येनार्या शोधिमिच्छन्ति? तत उच्यते, नापि सञ्चिन्तितं कर्म बध्यत इति सिद्धान्तः । किं तर्हि? अस्माकं प्रमत्तस्य कर्म ब्ध्य्ते। अप्रमत्तस्य मुच्यते । चाप्रमत्तः शुध्यत इत्यर्थः । एवं shodhiraahuraacaaryaaH| 'ण वियागरे' ण वाकरेंति । 'छद अपवारणे' (पा.धा. चुरादि 403) छद्यते स्म छन्नं छत्रमप्रकाशमदर्शनमनुपलब्धिरित्यनर्थान्तरम् । पदं चेष्टितं । छन्त्रपदेन उवजीवितधर्मा छ्न्न्प्दोप्जीवी। कधं? अजाणस्स बंधो णत्थि तधा ण विआगरे छण्णपदोपजीवी । पठ्यते च 'णवि जागरे छणणपदोपजीवी' 'छण हिंसायां' ( ) 1. सुविचिंतयंता-मूले । 2. आधारीया-मूले। ॥ 344 ॥
Page #366
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 345 ॥ छणणमेव पदं छणणपदं ततो वागरेज्जा । जधा अजाणंतस्स कम्मबंधो णत्थि, ते एवं श्रोतॄणां निर्दयादयो दोषाः । स्यात्किं व्याकरेतव्यं कथं वा न ? उच्यते, जधा छणणं न होति जीवाणं । अज्ञानकृते तु बंधो णत्थि उच्यमानेन प्रमादं । करिष्यति । तेण छणणं अनुज्ञातं भवति । तदेष पिण्डार्थ:- जधा छण्णपदोपजीविणो छणणपदोपजीविणो वा वाकरेंतीति वाक्यशेषः, तधा ण वियागरेज्ज । अयं इदानीं आर्षोऽर्थः । जीवाणुभागं अनुचिन्तयतो वियागरे अछण्णपदोपजीवी । एकारात्परस्य लोपे कृते छण्णपदोपजीवी भवति । अचिन्तिते कर्म्मबन्धो नास्ति ण च साधु वियागरे । अछण्णपदोपजीवी 'एसोऽणुधम्मो' अनु पश्चाद्भावेऽनुधर्म्मस्तीर्थकराचीर्णोऽयमुपचर्यते इति अनुधर्म्मस्तीर्थकरानुधम्मिणः साधव, इहेति इह प्रवचने संजताणं एवं सीलं, न घटते भवतां । जोऽवि अ तुज्झं असीलमंताणं देति सोऽवि अप्येवं बध्यते, ण मुच्यते ॥ 35 ॥ जं भणसि (mU0 ) सिणायगाणं तु दुवे सहस्से, जे भोयए नितिए भिक्खुयाणं । असंजए लोहियपाणि से U, णिगच्छती गरहमिहेव लोए ॥ 36 ॥ ( सूत्र 823 ) द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 345 ॥
Page #367
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 346 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (cU0) सिणातगाणं तु दुवे सहस्से0 / ' वृत्तं । सिणातगा सुद्धा द्वादशधूतगुणचारिणो भिक्षवः । सहस्रग्रहणं जेवि दोऽवि सहस्से भुंजावेति सोवि ताव ण मुच्चति, किं पुण जो एक्कं वा दो वा तिण्णी वा? एते णिच्चं दिणे दिणे असंजते लोहितार्द्रपाणि सद्यघातीत्युक्तं भवति । गर्हा-निन्दा इत्यर्थः । ज्ञानाद्या आर्या आर्याणां धर्मः अज्जः । जति लोके भिक्षुकाणां च गरहितो धर्मः अजाणमाणाणं, इह हिंसानुज्ञानात् अपात्रदायकत्ति कातुण्ग्र्हितो। सावधं छक्कायवधेण, अजताणं अपात्रेषु च दिज्जमाणं, कर्मबन्धाय भवति । इतश्च तुब्भे अपात्राणि दक्षिणाया इत्यर्थः । जेण मंसं खायध भ(णध) णत्थि एत्थ दोसो। अहवा शीलं तुझं दूसितं दाणंपि ण कुज्जति ॥ 36 / / इतश्च शीलं नास्ति । जं भणध - (mU0) थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च प्क्प्पित्ता। तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पकरेंति मंसं ॥ 37 ॥ (सूत्र 824) (cU0) थूलं उर्ब्भ्ण्0|' 'थूलोऽत्ति महाकायो उपचितमांसश्चेह लोके शाक्यधर्मे च मारेध । यथा शाक्या 1. मारियान्न्ण्-मूले। 1 ॥ 346 ॥
Page #368
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णि: ॥ 347 ॥ श्रुतस्कन्धे षष्ठमध्ययनम् उद्दिसितुं भिक्षुसंघं प्रकल्पयंत । केण साधेति ? तं लोणतेल्लपिप्पल्यादीनि वेषणाणि गृहीतानि हिंगुकुच्छंभरादीनि चाऽन्यानि । तमेवमादीहिं वेसणेहिं भिक्खुट्टाए पकरेंति ॥ 37 ॥ (mU0) तं भुंजमाणा पिसितं पभूतं, न उवलिप्पामो वयं रएणं । इच्चेवमाहंसु अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥38॥(सूत्र् 825) (cU0) तं भुण्ज्मान्ना0|' पिशितमिति मांसं प्रभूतमाकण्ठाय बहुप्रकारं वा। अप्येवं दिणे दिणे णेव लिप्पामो वयं । कस्मात् ? त्रिकरणशुद्धत्वात् । इच्चेवमस्माकं आहंसु बुद्धा ते नः प्रमाणमित्यतस्तत्प्रामाण्याद्भक्षयामः । तदुच्यतेऽइच्चेवमाहंसु अन्न्ज्ज्0|' बुद्धो वा अण्णे व जे केइ एवमक्खातवन्तः साम्प्रतं आइक्खंति वा मांसम-दोषमिति, सर्वे ते अणारिया बाला मूढा रसेसु । रसशब्दो वा सुखे भवति, सुहेसु विसएसु, सुहे गिद्धा ॥ 38 ॥ (mU0) जे यावि भुंजंति तहप्पगारं, सेवंति ते पाव्म्जान्न्मान्ना। मणं न एयं कुसला करेंति, वाया वि एसा बुइता तु मिच्छा ॥39॥(सूत्र् 826) ॥ 347 ॥
Page #369
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 348 ॥ (cU0 ) 'जे यावि भुंजंति0 / ' वृत्तं । जे य बुद्धा वा अबुद्धा वा पुत्रमांसोपमं मांसं प्रदोषंति कातुं भुंजंति, चशब्दादुपदिशन्ति मांसमदोषमिति, सेवंति ते पावमजाणमाणा, हिंसादी उपार्जयन्तीत्यर्थः । अधवा ते मांसासिणां णिरणुकंपं जीवेसु बुद्धसञ्ज्ञकं पावं सेवंति । तद्दोषमजानमानाः । अधवा जं तेणं मंसखाणेण पावं बज्झति तं च तुमं पावं अजाणमाणो जधा एत्थ वधाणुमाणागतं घणं चिक्कणं पावं बज्झति । तेण खणं ण । एवं कुशला वदंति तंमि सादे सुद्धे, मांसभक्षणोपदेसएण एवं तच्छमाणा कुव्वंति भुक्तिमीत्यर्थः मांसभक्षणे । वा अथवा मणं ण एतं सुद्धं, कुशला जाणका । 'मन ज्ञाने' (पा.धा.दिवादि 70) मणंपि (न) कुव्वंति ज्ञातपुत्रीया, वतीति एसा मंसमदोसंति बुइया असच्चा, किमु कम्मुणा कर्त्तुं ? ॥39॥ स्यादुद्दिष्टं भक्तं उच्यते - 1. वाया-मूले। (mU0 ) सव्वेसि जीवाण दयट्टयाए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिट्टभत्तं परिवज्जयंति ॥ 40 ॥ (सूत्र 827 ) द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् । / 348 ॥
Page #370
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 349 ॥ (cU0 ) `सव्वेपि0 / ' पाणा पृथिव्यादयः । ते सण्णिवाय णिक्खिप्प । दंडो मारणं । सहावज्जेण सावज्जं पचनपाचनानुमोदनानि । यो वाऽन्येन प्रकारेण दंभनवाहनमारणा दण्डं सावज्जं दोसं परिवज्जयन्ता । 'तस्संकिणो' वा, 'शंक ज्ञाने अज्ञाने भये च । ' ( ) ज्ञाने तावत्कं जानमान: उद्दिश्य कृतदोषं तं गृह्णीयात्, अज्ञाने संकि कंखितो वितिकिंछासमावण्णो संकमाणो । भए ऽआहाकम्मण्णं भंते! भुंजमाणे किं बंधंति किं पगरेंति ?' उच्यते, 'अट्टकम्मपगडीओ सिढिलबंधणबद्धाओ धणित0 / एवंविधा संका जेसिं ते भवंति तस्संकिणो । इसिणो । णातपुत्ता णातस्स पुत्ता ॥ 40 ॥ - 1. सव्वेसि-मूले । (mU0) भूताभिसंकाए दुगुंछमाणा, सव्वेसि पाणाणमिहायदंडं । तम्हा ण भुंजंति तहप्पकारं, एसोऽणुधम्मो इह संजयाणं ॥ 41 ॥ ( सूत्र 828 ) द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ 349 ॥
Page #371
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (cU0) भूताभिसंकाए दुगुंछमाणा0 / ' जम्हा भूते भवति भविस्सति तम्हा 'भूतेऽति । संका भये ज्ञाने अज्ञाने च पूर्वोक्ता । इह तु भए द्रष्टव्या । तच्च मरणभयमेव । मारेमाणो हि इह परत्र च संकते बिभ्यत इत्यर्थः । इह तावत्प्रतिवैरस्य संकते बंधवधरोहदंडणाणं च । परलोए णरगादिभयस्स, उक्तञ्च-'जो खलु जीवं उद्दवेति एस खल परभवे तेहिं वा अण्णेहिं वा जीवेहिं उद्द्विज्ज्ति|'( ) इहलोके तु भ्येन्न्। 'सव्वेसु pANesu'tti पाणा - एगिदियादिया आयुःपाणादी । णो वा तिवातयति निक्षिप्यते । एवं समणुण्णाते । 'तम्हा ण भुंजंति' तस्माद्वाऽनुमत्यकारणात् इहपरलोकापायदर्शनाच्च न भुंजंति 'तधप्पगारं' अन्यदपि जं साधुं उद्दिश्य तं कृतं । 'एसोऽणुधम्मो' जधा लोए अणुरायाणो धम्मा, उक्तञ्च-'यद्यदाचरते श्रेष्ठ: / '( ) तथा 'देशे 2 दारुणे वा सिवे vaa0|'( )एव्मिहापि। अनु पश्चाद्भावे इति कृत्वा तीर्थकरगणधरेहि वर्जितमुद्देशितं, तदनु तच्छिष्याः अपि परिहरन्ति । अथवा अणुः सूक्ष्म इत्यर्थः । सूक्ष्मो धर्मो भगवता प्रणीतः । स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव तदनुतापेन । संयता: साधवः ॥ 41 ॥ | 1. सव्वेसि पान्नान्न्........मूले। ॥ 350 ॥
Page #372
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 351 ॥ (mU0) निग्गंथधम्मम्मि इमा समाही, अस्सि सुठिच्चा अणिहे चरेज्जा । द्वितीयबुद्धे मुणी सीलगुणोववेते, इच्चत्थतं पाउणती सिलोगं ॥ 42 ॥ (सूत्र 829) श्रुतस्कन्धे 0) 'णिग्गंथधम्माण । ' णिग्गंथस्स धम्म एव येषां धर्मः तेण भवंति णिग्गंथधर्माण । अथवा षष्ठणिग्गंथो भगवानेव । उक्तं हि 'गंथा अतीत अभये अन्न्भूतेन्न्|'( )णिग्गंथेण तुल्लो धम्मो जेसिं ते भ्व्ण्ति। मध्ययनम् |न्निग्ग्ण्थ्ध्र्मान्न्ः। तत्सहधर्माण इत्यर्थः । इमा इति प्रत्यक्षीकारणे । समा आधिः समाधिः मनःसमाधानमित्यर्थः । अधवा मणस्स हि इहेव समाधी भवति, द्वन्द्वाभावात्, परमसमाधी य मोक्षो, ये पुनः पचनपाचनरता आरम्भप्रवृत्ताश्च । / तेषामनेकाग्रीभावः, कुतः समाधिः? उक्तं हि-'स्नानाद्या देह्स्ण्स्कारा:0|'( )समणे भगवं महावीरे इति खलु से भगवं महावीरे समन्तात् प्राप्नोति, मोक्षमित्यर्थः । इतरर्थः इत्यर्थता । श्लोकं च प्राप्नोति । श्लोक क्थ्ने|' श्लोको नाम श्लाघा । कथं श्लाघ्यते? इहैव तावत् उराला कित्तिवण्णसद्दसिलोगा परिवुअंति इति खलु समणे 3 / / परत्तंमि सिद्धे बुद्धे । तधा वा 'णवि अस्थि माणुसाणं0 / ' (तित्थोगालिपइन्नयं 1247) परत्र च श्लोकं H ॥ 351 ॥ 1. निग्गंथधम्मम्मि मूले । 2. श्लाघु कथने-B । 'श्लाघृ कथने' पा.धा. स्वादि 115 /
Page #373
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 352 ॥ प्राप्नोति, shlaaghaamityrthH| यस्तु अबुद्धोऽशीलगुणोपपेतः पचनपाचनाद्यारम्भप्रवृत्तः साताबहुलस्नानादिशरीरसंस्कारग्रामादिपरिग्रहं वा प्रियाप्रियप्राप्ती असमाधियुक्तः इहैव निन्द्यो भवति, यथा 'ग्रामक्षेत्रगृहादीनां । ' ( द्वितीय श्रुतस्कन्धे तथाऽऽहुः-'यथाऽपरे स्न्ग्क्थिका0|'( ) भावबुद्धस्तु तच्छिष्याश्च श्लाघ्या भवन्ति नैवास्ति राजराजस्य षष्ठ। त्त्सु0|' (प्रशमरतिः 128) स एवं तान् शाक्यान् सप्रपञ्चं निहत्य भगवन्तमेव प्रतिपत्तिमान् ऊर्ध्व ज्वलद्भि- मध्ययनम् धिग्जातिभिः परिवार्यापदिश्यते-भो भो आर्द्रक राजपुत्र ! मा ताव्द्ग्च्छ्। इदं तावदस्माकं वेदसिद्धं शृणु, तद्यथा आदिसर्गे किल विष्णोर्नाभ्यां समुत्पन्नं पद्मं वै केसराकुलं । तस्मिन् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् । स मुखतो । ब्रह्मणोऽसृजत् । ततः शूद्रांस्त्रिवर्गपरिचारकान् । क्षत्रियांस्तु एकमेव वर्णं परिचरन्ति । तत एव च श्रेयोऽवाप्नुवन्ति, यस्माच्चैवं तस्माद् ब्रह्मोत्तरं जगत् । तदेवं त्रयाणामपि वर्णानां ब्राह्मणा एव पूज्यतमाः, आह च-'ब्राह्मण एव । जाय्ते|'( ) ते च द्रव्यक्षेत्रकालभावोपधानशुद्धेन दानेन पूजनीयाः । तत्र द्रव्योपधानशुद्धेन गोहिरण्यसुवर्णधनादीनि देयानि । क्षेत्रशुद्धमपि स्वगृहाभ्यागतस्यानाविष्कृतक्रियस्य सुखासनासीनस्य । अथवा क्षेत्रशुद्धं पुष्करादिषु या क्षेत्रेषु दीयते क्षेत्रमिदं विख्यातम् । कालशुद्धमपि दर्शपूर्णिमाऽमावास्यासु, तथा अन्येषु च सर्वेषु पर्वस्विति, तथा
Page #374
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 353 ॥ षष्ठ चाह-'अनुपोष्य त्रिरात्राणि, तीर्थाण्यनधिगम्य च । अदत्त्वा काञ्चनं गाश्च, दरिद्रस्तेन जायते ॥ 1 ॥ '( ) द्वितीयभावोपधानशुद्धमपि लोकप्रत्युपकारादिभ्य अनुद्दिश्य यद्दीयते तद्भावोपधानशुद्धम् । अधवा भावस्तु पात्रमित्यर्थः । श्रुतस्कन्धे पात्रशुद्धमेव हि शुद्धिमुत्पादयति । आह च, 'अहन्यहनि दातव्यं0 / '( ) ॥ 42 ॥ मध्ययनम् तत्र पात्रशुद्धिमधिकृत्योच्यते(mU0) सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए माहणाणं । ते पुण्णखंधं sumaha'jjiNittA, भवंति देवा इति वेयवाओ ॥ 43 ॥ (सूत्र 830) (cU0) 'सिणातगाणं तु दुवे सहस्से0 / ' स्नातकाः शुद्धात्मानः । यजनादिषु षट्कर्मनिरताः । अधवा स्नातका इति वेदपारकाः प्रवक्तारः, आह च-सममब्राह्मणे दानं0 / '( ) ते यदात्मानं पात्रीकृत्य केवलं परानुग्रहार्थमेव परिगृह्णन्ति तदा दातारमात्मानं च तारयन्ति । तत्परिमाणं दुवे सहस्से । ते पुण एगदिणेण बहुएहिं वा षल् ॥ 353 ॥ 1. समं न ब्राह्मणे-J1
Page #375
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 354 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् दिणेहिं दोण्णि सहस्सा पूरिति जो भोजयतीति । ब्न्धानुलोम्याद्भोज्ये। नितिये ऽत्ति दिणे दिन्ने। णेकंतियं वा णितियं । एगे अणेगे वा भोजावेति सदक्षिणे वा जपे य पौण्डरीकादी वा यज्ञं यजते । तत्फलप्रसिद्धये त्वपदिश्यते । ते पुण्णखधं sumaha'jjiNittA' ते इति ते प्रागुपदिष्टाः द्रव्योपधानशुद्धैर्दानैः स्नातकब्राह्मणपूजयितारः । पुनातीति । | पुण्यम् । स्कन्धग्रहणात् सुमहत्पुण्योपचयं सम्यगुपार्जयित्वा । परत्र ब्रह्मेन्द्रप्रजापतिविष्णुलक्षादिषु देवा भवन्तीति । प्रदर्शनार्थः । यथा तावत्परसमये क्रियावद् गुणवद् समवायिकारणमिति द्रव्यलक्षणं, समयेऽपि इच्चेतेहि chhiN। जीवनिकाएहिं । वेदानां वादो वेदवादो । वेद एव हि परं प्रमाणं, आह हि-'वेदा प्रमाणं । ' ( ) एवं त्रयी वर्तमानमाश्रीत्य, राज्यं गत्वा राज्याभिषेकं प्राप्य इष्टेभ्य स्नातकेभ्यः ब्राह्मणेभ्यः गोहिरण्यादीनि दानान्यजस्रं प्रयच्छस्व, आह च-'यान् यान् कामान् ब्राह्मणेभ्यो ददाति तांस्तान् कामान् यजान उप्भुन्ग्क्ते|' यज्ञांश्च भूहिरण्यदक्षिणां यजस्व, आह च-'जैत्ता विउले ज्ञ्न्न्ने0|'( ) तदेवं श्रेयः समवाप्स्यति । तत्कथं ? यदा ह्येतानि यथोद्दिष्टानि धर्मसाधनानि अभ्युदयिकं धर्ममुद्दिश्य करोति तदा स्वर्गमवाप्नोति, यदा त्वपवर्गमुद्दिश्य धर्मसाधनेषु वर्त्तते तदा अपवर्गमवाप्नोति । तदेवं स्वर्गापवर्गफलं वेदानां धर्मं prtipdysv। किं तै(r)नैः संयमपुरस्सरैस्तपोभिः अपार्थकैराचीर्णैः ? ॥ 354 ॥
Page #376
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 355 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् तानेवं जात्यादिमदोद्धतान्संसारमोचकतुल्यधर्मान् भगवानार्द्रक उवाच-यद् ब्रूत जातिशुद्धा षट्कर्मनिरताश्च शीलमन्तरेणापि स्नातका बाह्मणा भवन्ति, कधं? व्याधकोपाख्यानात्, आह हि-'सप्त व्याधा dshaarnnessu|'( )तथा च सद्यः patati |maaNsen|'( )kinycaanyt-vrnnprmaannke0|'( )अधवा पञ्चभिरिमैः कारणैर्ब्राह्मणत्वं न घटते, तद्यथा-'जीवा जातिस्तथा देह्ः0| ( ) एवं च श्लोकाः । किञ्चान्यत् vidyaacrnnsNpnne0|'( )तथा चाहुः 'नजातिर्दुष्यते । | राजन् । '( ) न च हिंस्रान् भोजयमानस्य स्वर्गोऽपवर्गो वा भवति, तत्रोदाहरणं सौत्रमेव ॥ 43 ॥ (mU0) सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए कुलालयाणं । से गच्छति लोलुवसंपगाढे, तिव्वाभितावी णरगाभिसेवी ॥ 44 ॥ (सूत्र 831) (cU0) सिणातगाणं तु दुवे सहस्से । ' स्नातका ग्राम्या आरण्या वा बिडालमूषकादिमांसाशिनः कीलालाहारा , वा स्युः । ते स्नातकत्वे सति क्षुदार्ताः परिमाणंता च द्वे सहस्रे णितिए णिच्चे-दिणे दिणे एक्कदिणेण वा दो सहस्साणि अधिगाणि वा । कुत्सितं रौति लीयते वा (कुलालाः) मार्जारा । 'से गच्छति लोलुअस्ण्प्गाद्धो|' एवं हि सपापो 1. लोलुव्स्ण्प्गाद्धे-मूले। ॥ 355 ॥
Page #377
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 356 ॥ श्रुतस्कन्धे षष्ठमध्ययनम् लोलुपः स्वाभाविकैः शीतोष्णादिभिः परस्परोदीरितैः संक्लिष्टासुरोदीरितैश्च दुःखैर्भूमिगता अभूमिगता वा लोलुप्यन्ते लोलाविज्जंते वा भृशं गाढं संप्रगाढं तीव्रम् । एवं शीताद्याः स्वाभाविकाः परकृता वा तीव्रानुभावा येषु अनु पश्चाद्भावे जेहिं अण्णे सत्ता दुःखेहिं ताविता ते पच्छा दुःखमनुभवन्तीत्यनुभावः णरक: उक्तः । पठ्यते चतीव्राभितावी, तिव्वं अभितावेति जे विति ततोऽधिको अभितावो जेसु णरएसु ते तिव्वाभितावा णरका तीव्रमित्येकोऽर्थः । सेवेति जधा सो कुललभोजी णरगं गच्छति एवं जण्णिका ते वराते मारेमाणा, ये चान्ये पापके तृणकाष्ठगोमयाश्रिता संस्वेदसिता महीसिता चेव कृष्णादिषु च कर्मसु वर्तमाना बहून् जीवान् घातयन्ति ते च विषयोपभोगदृष्टान्तसामर्थ्याद्धिसामेव प्रज्ञापयन्ति ब्रुवन्ति च, 'आततायिनमायातं, अपि वेदान्तगं रणे । अहत्वा ब्रह्महा भावे वा, हत्वा पापात्प्रमुच्यते ॥ 1 ॥ '( ) तथा च शूद्रं हत्वा प्राणायाम जपेत्, विहस्सतिकं वा कुर्यात्, यत्किञ्चिद्वा । दद्यात् । तथा अनस्थीकानां शकटभारं मारयित्वा ब्राह्मणं भोजयेत् । '( ) एवं ते हिंसकं धर्मं देशंतो जधा कुरला कुललपोसगा य णरए वच्चंति एवं तेवि द्विजा हिंसकत्वात् कुलाला एव नरकं वच्चंति । जेवि तेसिं दिति तेवि कुर्ल्पोस्गा। इह सह तेहिं णरगं वच्चंति ॥ 44 ॥ ॥ 356 //
Page #378
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 357 ॥ त एवं - (mU0) दयावरं धम्म दुगुंछमाणे, वहावहं धम्म प्स्ण्स्मान्ने। एगं पि जे भोययती असील, णिवो( णिधो) णिसं जाति कतोऽसुरेहिं ? ॥45॥(सूत्र् 832) (cU0)'दयावरं धम्मं दूसेमाणा0 / ' दया परा जस्स भवति दयापरः, दमो वा दया वा वरा जस्स स भवति दयावरः, तं दुगुंछंति । यः किल आततायिनमायान्तं न घातयति सो णरगं गच्छति । वधावरो धम्मो वधापरः वधादिति पंचमी, वधाद्धि परो धर्मः । कथं? आह हि-'हत्वा स्वर्गे म्हीय्ति|'( ) तथा चाह-'अपि तस्य कुले जायास्द्दो0|( )ण उ तमेवं वधावधं पसंसमाणा । 'एगंपि जो भोजयती कुशीलं । ' प्रग्राहकस्य ग्रहणं कृतं भवति । यत्रायं पाठः-'दयावरं धम्म दुगुंछमाणो वधावधं धम्म पसंसमाणा । एगंपि0 / ' अथवा दाता परिगृह्यते । दायावरं धम्मं दुगुंछमाणा, वधावधं धम्मं पसंसमाणा । एवम्प्रकारो दाता एगपि भोजयति कुशीलं, कि ॥ 357 ॥ 1. धम्म दुगुंछमाणे-मूले । 2. वहावहं-मूले । 3. जे-मूले । 4. असील-मूले ।
Page #379
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 358 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् पुण जो बहुए ? कुत्सितशील: कुशीलः हिंसाद्याश्रवद्वारप्रवृत्तो हिंसकधर्मोपदेशको । अणिधो णिधं णाम अधः ओसिसं अधिकारम् । दुरुत्तरं नरकमिति वाक्यशेषः । अन्तकाल इति मरणकालः । तानेवं ब्रह्मवतिनः प्रतिहत्य । भगवानार्द्रको भगवन्तमेव प्रति प्रातिष्ठत् ॥ 45 ॥ __ अथैनं विदं त्रिदण्डकुण्डीय जाव पवित्तगिहत्थगता परिव्राजकाः परिवार्य उभयपक्षाविरुद्धाभिराशीभिर्दण्डमाणा एवमूचुः (mU0) दुहतो वि धम्मम्मि समुट्ठियामो, अस्सि सुठिच्चा तह एसकालं । आयारसीले वुइए( )ह नाणे, ण संपरायंसि विसेसमत्थि ॥46॥(सूत्र् 833) (cU0) भो भो आर्द्रक राजपुत्र ! इदं तावदस्माकं सिद्धान्तं शृणु, तद्यथा-तमः खल्विदमग्रे आसीत्, अव्यक्तमित्यर्थः । तस्मादव्यक्तान्महदहङ्कारतन्मात्रेन्द्रियभूतानां प्रादुर्भावः, आह हि-'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ 1 ॥ '( ) इत्येतच्चतुर्विंशकं ॥ 358 ॥
Page #380
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 359 ॥ I क्षेत्रम् । पञ्चविंशतितमः पुरुषः । तत्र न किञ्चिदुत्पद्यते विनश्यति वा । किन्तु केवलमभिव्यज्यते तमसि प्रदीपेन । घट: यथा, भूमिदेशे द्विगादाद्वा मूलोदगादीन्यभिव्यज्यन्ते । एवं प्रभवः । संहारकाले च यद्यस्मादुत्पन्नं तत्तत्रैव लीयते इत्यतः सत्कार्यम् । भवतामपि च द्रव्यार्थतया नित्या: 'सर्व्वे भावाः । इत्यतः सत्कार्यपरिग्रहः एव यथाऽस्माकम् । | स्वरूपं चैतन्यं पुरुषस्य नै: श्रेयसिके मोक्षे इत्यर्थः । न त्वभ्युदयिके इष्टविषयप्रीतिप्रादुर्भावात्मके अनैकान्तिके च । स चायं नियमलक्षणो धर्म्मः । तत्र पञ्च यमाः अहिंसादयो भवतामपि पञ्च महाव्रतानि पञ्चयमो धर्मो । नियमोऽपि । पञ्चप्रकार एवेन्द्रियनियम: / ' अस्सिं सुट्ठिच्च 'त्ति यथा भवन्तोऽस्मिन् स्वधर्मे यमनियमलक्षणे एवं स्ववस्थिताः । एवं वयमपि स्वे धर्मे यमनियमलक्षणे स्थिताः । न 'कल्ककुहकाजीवनार्थं लोकप्रत्ययार्थं वा । 'ai~ssakAlaM'ti जाव्ज्जीवाए। एवं तावदावयोरविशेषः । किञ्च - आचारशीलं 2 / तत्राचारः यथा भवतां युगमात्रान्तरदृष्टित्वं एवमस्माकमपि, यथा रजोहरणं प्रमार्जनार्थं एवमस्माकमपि केसरिका, यथा वचो वाक्यमिति एवमस्माकमपि मौनं नात्युच्चैर्भाषणं वा, अधवा शीलं भद्रमृदुस्वभावता आक्रौर्यममत्सरो वा । बुइतं वृत्तं । ज्ञानमुपदेश आचारः शीलं 1. सर्व्वभावा: -C । 2. फल्गुकल्क...J । 3. एसकालं मूले। द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 359 ॥
Page #381
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 360 ॥ यस्य ज्ञानस्य तदिदमाचारशीलम् । अधवा ज्ञानमिति भवतामपि ज्ञानमिष्टं द्वादशाङ्गं गणिपिटकं केवलं च, इहापि षष्टितन्त्रं केवलज्ञानं च 'अविपर्ययाद्विसुद्धं केवलज्ञानमुत्पद्यते' ( ) ज्ञानं अधवा चैतन्यमित्यर्थः । तच्च पूर्व्वमुक्तं भवतामपि चैतन्यात् अनन्य आत्मा । तदेवं सर्वमविशिष्टं 'ण 'संपराए (य) विसेसमत्थि' चशब्द: समुच्चयार्थः । किं समुच्चिनोति ? पूर्वोक्तकारणानि 'दुहतोवि धम्मंमि समुट्ठितामो' यथा एतेष्वविशेषः एवं संपराइतोवि । संपरीत्यस्मिन्निति सम्परायः स च संसारः भवतामपि संसरत्यात्मा अस्माकमपि कारणात्मा संसरति, आह हि - 'संसरति0 / ' ( ) वेदयन् मुञ्चन् सर्वथैवाविशेषः । कस्मात् ? परमात्मनः संसारित्वात् ॥ 46 ॥ उक्तं हि (mU0 ) अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च । सव्वेसु भूतेसु वि सव्वतो सो, चंदो व्व ताराहिं समत्तरूवो ॥ 47 ॥ (सूत्र 834 ) 1. संपरायंसि-मूले । द्वितीय श्रुतस्कन्धे षष्ठमध्ययनम् ॥ 360 ॥
Page #382
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 361 ॥ (cU0 ) "अव्यक्तरूपं पुरिसं महंतं0 / ' अव्यक्तं रूपं यस्य स भवत्यव्यक्तरूपः । पञ्च तन्मात्राणि बुद्धिर्मनोऽहङ्कार इति पुरं । अधवा से शरीरं पुरं तस्मिन् पुरे शयत इति पुरुष: / 'महान्त' इति सर्वगतः । सर्वया वा प्रकृत्या गतः । सनातनः पुरातन इत्यर्थः । आह हि - 'अजो नित्यः शाश्वतो यो न क्षीयते घटवत्0 / ' ( ) इत्यत: (a) क्खतो- 'नैनं छिन्दन्ति शस्त्राणि गतिप्रजनकान्त्याशनखादनेषु0 / ' ( ) अक्षयोऽपि कश्चिद्व्ययति परमाणुवत् । परमाणुर्व्ययति विगच्छतीत्यर्थः, आह हि - 'अच्छेद्यो ऽयमभेद्यो ऽयं । ' ( ) से सव्वपाणेसु स सर्व्वगतोऽसौ सर्वप्राणा: करणात्मनः । अधवा आयुरिन्द्रियशरीरबुद्धिप्राणाः । 'से' इति तस्यात्मनो निर्देश: / सर्व्वत इति सर्वासु दिक्षु सर्व्वकालं च नित्यमित्यर्थः, आह हि - 'सर्वं सर्वत्र सर्वकालं ca0 / ' ( ) नित्य इत्येको विशिष्यते । सर्वकारणात्मनामन्यः । यथा चन्द्रमाः सर्वग्रहनक्षत्रताराभ्यो वर्णप्रमाणसंस्थानलक्ष्मलक्ष्मीप्रभाकान्तिसौम्यतादिभिर्विशेषैर्विशिष्यते एवमसावपि परमात्मा कारणात्मभ्यो विशिष्यते । साङ्ख्यप्रक्रियावादः । अथवा । वैदिकानामयं सिद्धान्त: 'अव्वत्तरूवं पुरिसं महंतं । ' तेषामेक एव परमात्मा, शेषास्तु तत्प्रभवाः, आह हि - 1. अव्वत्तरूवं - मूले । 2. सव्वेसु भूतेसु वि सव्वतो सो-मूले। द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 361 ॥
Page #383
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 362 ॥ |'यस्मात्परं नापरमस्ति किञ्चित् । '( ) स एव च सनातनोऽक्षयो अव्ययश्च पूर्ववत् । 'सव्वेसु पाणेसु' | कतरो? ते उच्यते-यथाहि महा[मल](मेघ)विप्रमुक्तत्वात् भूरितेजसाऽऽदित्यबिम्बाद्रश्मयः सर्वतो निस्सरन्ति, निःसृत्य च तमेव पुनः प्रविशन्ति, न च तस्याबाधां कुर्वन्ति । एवं सर्वात्मनस्तस्मात्रिकालावस्थितात्कूटस्थानिस्सरन्ति निःसृत्य च तानि स्वकर्मविहितानि शरीराणि निवर्तयित्वा सुखदुःखादि चानुभूय पुनः पुनस्तमेव परमात्मानं प्रविशन्ति । / | एतच्च सूत्रं साङ्ख्यवैदिकयोस्तुल्यं, [व्याख्यानतोऽनेके] (साङ्ख्यानामनेके) परमात्मानो, वैदिकानां तु एक एव, साङ्ख्यवैदिकयोः प्रक्रियावादः ॥ 47 / / द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् तदुत्तरं तु यदि सर्वगत आत्मा साङ्ख्यानां - (mU0) एवं न मिज्जति न संसरंति, न माहणा खत्तिय वेस पेस्सा। कीडा य पक्खी य सिरीसिवा य, नरा य सव्वे तह देवलोगा ॥48॥(सूत्र् 835 ॥ 362 ॥
Page #384
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 363 ॥ (cU0) 'एवं न म्रियन्ति न संसरंति0 / ' 'मृङ् प्राणत्यागे' (पा.धा. तुदादि 123) असर्वगतस्य हि द्वितीयप्राणत्यागो युज्यते, यथा-देवदत्तः स्वगृहं त्यक्त्वा अन्यत्र गच्छति । न चैवं सर्वगतस्य शरीरादिप्राणत्यागो युज्यते । श्रुतस्कन्धे असर्वगतस्यैव संसारो घटते देव्द्त्त्व्देव्। सर्वगतस्य तु न किञ्चिदप्राप्तं यत्र गच्छतीत्यतः संसारो न घ्त्त्ते। किञ्च-'ण षष्ठबंभणे खत्तिय वेस पेसा' तत्र ब्रह्मणोऽपत्यानि बृहन्मनस्त्वाद्वा ब्राह्मणाः, क्षतात्त्रायन्तीति क्षत्रियाः, कलादिभिर्विशन्ति । मध्ययनम् । लोकमिति वैश्याः, प्रेष्यन्तीति प्रेष्याः । इत्येते चातुर्वण्र्णा न, सर्वगतत्वादात्मनः । कथं ? यावन्तो हि । प्राणशरीरेणात्मीयस्वात्मनः प्रदेशाः स्पृष्टास्तावन्तोऽन्येषामप्यात्मनां प्रदेशाः स्पृष्टाः । तत्र कथमवसीयते यथा , तु[ल्ये](ल्यमे)वात्मनः शरीरं तनुः शेषाणामित्यपसिद्धान्तः मल्लदासीवत् । यथा मल्लदासी सर्वेषां मल्लानां सामान्या एवं ब्राह्मणशरीरमपि सर्वेषां क्षत्रियविट्छूद्राणां सामान्यमिति । यथा ब्राह्मणं शरीरं तथा क्षत्रियविच्छूद्रशरीराण्यपि सर्वात्मनां । समानीत्यतश्चातुर्वर्णं न घटते । kiJca'kIDA (य) पक्खी (य) सरीसिवा (य)' सर्वगतत्वे सति अयं कीडोऽयं न कीड इति न घ्त्त्ते। तदेव ब्राह्मणशरीरवत्समानः सर्वः । एवं पक्खी वा। सर्पन्तीति सर्पः । नरः । अथवा देवलोकेषु fal|363 ॥ 1. मिज्जति मूले । 2. ण माहणा खत्तिय वेस पेस्सा-मूले।
Page #385
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 364 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् भवा देवलौकिका अमरा इत्यर्थः । एतदेव चोत्तरं एकात्म्क्वादिवैदिकानां। किञ्च-एकात्मकत्वे च सति पितृपुत्रादिरिति । वार्ता न घ्त्त्ते। तत्सर्वज्ञप्रामाण्यात्साङ्ख्यज्ञानप्रामाण्यात् । ब्रह्मापि च किल सर्वज्ञः । तेन चोक्तं-'यस्मात्परं नापरमस्ति किञ्चित् । ' तत्कथं केवलज्ञानदृष्टमनृतं भविष्यति इति? उच्यते-नैव ते केवलिनो भवन्ति । कथं? अन्तत्वादर्शित्वात् । | सूत्रं त्वदृष्टमिति? उच्यते, nanUktamevaM'na मिज्जति ण संसरति' वैदिकानामपि एकात्मकत्वे च ये केवलज्ञानेन लोकमज्ञात्वा जहा वहादीभिस्तीर्थं प्रवर्त्तयन्ति तेषां कथं वाक्यं प्रमाणं स्यादिति ? ॥ 48 ॥ अथ सूत्रम्(mU0) लोयं अजाणित्तिह केवलेणं, कहेंति जे ध्म्म्म्जान्न्मान्ना। नासेंति अप्पाण परं च णट्ठा, संसार घोरम्मि अणोरपारे ॥ 49 ॥ (सूत्र 836) (cU0) लोकं अजाणित्तिह केव्लेन्न्ण्0|' लोको नाम द्रव्यक्षेत्रकालभावानां यथावस्थितिः । तं लोकमज्ञात्वा तेन येन धर्म कथयन्ति अजाणमाणा णासंति अप्पाणं परं च णट्ठा जधा अन्धो देशकोऽध्वानं अप्पाणं परं च णासेति एवं तेवि ॥ 49 ॥ ॥ 364 //
Page #386
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् (mU0) लोयं विजाणंतिह केवलेणं, पुण्णेण णाणेण स्माहिजुत्ता। श्रीसूत्रकृताङ्ग धम्म समत्तं च कहेंति जे u, तारेंति अप्पाण परं च तिण्णा ॥50॥(सूत्र् 837) चूर्णिः । ॥ 365 ॥ (cU0) जे पुण लोकं विजाणाति च केवलेणं-केवलज्ञानेन पुण्णेऽति पुण्णेण 'नाणेण' ज्ञानेन धम्मं समत्तं च कधंत जेति' समस्तो नाम सर्वैर्वचनीयदोषैविमुक्तः । जधा देसिओ जाणओ अदिसामूढो णरो खेमं अकुडिमं । मग्गं अवतारेऊण जहिच्छं देसं सम्मं वा णयति, एवं तेवि केवलणाणेण भगवन्तो तित्थगरा अप्पाणं परं च । संसारसमुद्दमहाकान्तारातो तारेति ॥ 50 ॥ सर्वगतत्वे सत्यात्मनि - (mU0) जे गरहितं ठाणमिहावसंति, जे यावि लोए च्र्न्नोव्वेया। उदाहडं तं तु समं मतीए, अहाउसो विप्परियासमेव ॥51॥(सूत्र् 838) ॥ 365 ॥ | 1. पुण्णेण-मूले । 2. कहेंति जे u-मूले ।
Page #387
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 366 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (cU0) 'जे गरहियं ठाणमिहावसंति0 / ' गरहितं-निन्द्यं जातितः कुलतश्च । ननु जातितश्चाण्डाला कर्मतश्चाण्डालत्वेऽपि सति] (सत्यपि) ये सौकारिकाश्च । स्थानं वृत्तं कर्मेत्यनर्थान्तरम् आवसन्ति उवजीवन्ति । चरणं वृत्तं मर्यादेत्यनर्थान्तरम् । चरणेणं उववेति । तदपि जो जातितो वृत्ततश्च । जातितो मिथ्यादृष्टिलोकसम्मतो ब्राह्मणः परिव्राज्य व्रजितः । एतदुभयमपि भवन्मते नैव उदाहरन्ति (न) हि उदाहरणं भवति । अथार्थापत्तिः एतदापद्यते सर्वगतत्वे सति सर्वात्मनां समतेति । समता समं तुल्यमित्यर्थः तुल्याहृतद्रव्यवत् । सतिएत्ति बुद्धीए । एवंप्रकाराए सर्वगत आत्मेति, सतीए त्ति वा मतीए त्ति वा एगटुं । 'अधाउसे विप्परियासमेव' अथ इत्यानन्तर्ये, सर्वगतत्वे सति सर्वात्मना निकृष्टोत्कृष्टयोः समता इत्यर्थः । 'आउसेऽत्ति हे आयुष्मन्तः ! विद्वियोगे विपरीतो आसो विपर्यासः । / विपरीत इत्यर्थः । कथं ? सर्वगतत्वेन चेदानीं निकृष्टोत्कृष्टानां साम्यं भविष्यति । अधवा संविदधिगमो ज्ञानं भाव । इत्यनर्थान्तरमितिकृत्वा विपरीतभावमेव सर्वगतग्राह इत्यर्थः । अथवा विवज्जास इति मत्तोन्मत्तप्रलापवदित्युक्तं भवति । तावच्चैतत्स्यात् सर्वगतत्वे सति सर्वात्मनां निकृष्टोत्कृष्टानां तुल्यता तुल्यतेव च सर्वगतमित्यन्यथा वा का ॥ 366 ॥ 1. म्तीए-मूले।
Page #388
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 367 ॥ द्वितीयश्रुतस्कन्धे मध्ययनम् । प्रत्याशा? एतदेवोत्तरमेकात्मवादिनामिति ॥ 51 / / एवं साङ्ख्यान्निर्लोठ्य भगवन्तमेव प्रतितिष्ठन्तमार्द्रकं केचिदतिदीर्घश्मश्रुनखरोमाणो जटामुकुटदीप्तशिरसो धनुष्पाणयो हस्तितापसाख्याः परिवार्योचुः-भो भो ! क्षत्रियकुमार आर्द्रक! तिष्ठ तावदीषत्तरं इमामस्माकं सिद्धान्तोदितां । पुष्करचर्यां शृणु । श्रुत्वा रोचयिष्यसि यास्यसि वा। तत ईषद् व्यवस्थिते राजपुत्रे पञ्चशतपुरुषपरिवारो हस्तितापसानां वृद्धतमस्तमुवाच । वयं हि द्वादशाग्रात् अभ्युदयार्थिनः मुमुक्षवो हस्तितापसा वा इति वाच्या महाजनेन । ते च वयं । परमकारुणिकाः सत्त्वेषु । वने हि वसतां मूलस्कन्धोवघात आहारार्थः सुमहादोष इति मत्वा तेण - (mU0) संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु। सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥ 52 ॥ (सूत्र 839) (cU0) संवच्छरेणावि य एगमेगं0 / ' संवसन्ति तस्मिन्निति संवत्सरः । एकैकमिति वीप्सा एक्कक्के मासे एकेक्कं । 'बाणेण' सरेण विसलित्तेण वा ममं घंति मारेतुं महागजंति गच्छति गर्जति वा गजः महाकायं महागजं मत्तं । ॥ 367 ॥
Page #389
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : / / 368 / / मज्जमाणं ग्ण्धा। सेसाणं जीवाणं सेयत्थि विज्जा । वणस्सतिकाइयमूलपत्रपुष्पफलप्रवालाङ्कुराद्या वानस्पत्या स्थावरा जङ्गमाश्च मृगाद्या: / दयानिमित्तं मांसमास्वाद्य स्वां वृत्तिं परिकल्पयामः । खंडोखंडि कातुं समे भागेसु कवल्लूरं पऊलेऊणं खायामो, एवमेगेण जीवघातेण सुबहु जीवे र्क्खामो। जे पुण वणतावसा बहूणि कन्दफलाणि घातेंति ते दिणेण गामघातं करेंति । न चाशरीरो धम्र्म्मो भवतीत्यतः अल्पेन व्ययेन बहु रक्षामः वणिजवत् । जंपि तदर्थं किञ्चित्पापं भवति तदपि आतावणोववासजापब्रह्मचर्यैः क्षपयामः । विश्वामित्रेणाप्युक्तं- 'शक्यं कर्त्तुं जीवता धर्म्म पापं0 / ' ( ) णणु च तुम्हे चंकमणादी काउस्सग्गेण सोधध, अयं चास्माकं स्मृतिविहित एव हस्तितापस धर्मस्तमेनं प्रतिपद्यस्व आगच्छ ॥ 52 ॥ तानेवं ब्रुवाणान् आर्द्रक आह (mU0) संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । साण जीवाण वहे ण लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ 53 ॥ ( सूत्र 840 ) द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ 368 ॥
Page #390
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 369 ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (0) 'संवच्छरेणावि ya0 / ' कतरं प्राणिनं ? हस्तिनं । सा हिंसा । ततो अणियत्ता अणियत्तदोसा जिभिदियदोसातो य । किञ्चान्यत्-जा सा जिघांसा सा रौद्रता । कथं? हस्तित्ति परं मग्गमाणा मंसलोलुपा । अत एव हेतू हिंसा एक्का चेव णरगपज्जन्ता । किंवा सेसाण जीवाणं? जं च भणध-'सेसाण जीवाण दयट्ठताएऽत्ति तं ण भवति । सो हत्थी विद्धो उप्फिडंतो वणस्सतिकाए हरते गुच्छगुम्मलतादीए पेल्लेति तणाती महंते रुक्खे च । भंजति । कुंथुपिप्पीलिकादिए य जाव पंचिदिए पेल्लेति । जे य मंसं पयंता सुंठीए चुल्लीसु वा अग्गिमंथेण व्धे। उक्तञ्च-'तणकट्ठगोमयसिता संसेदसिदा महिस्सिता cev0|'( ) एवं सेसाण जीवाण लग्गध पान्नातिवाते। सिया यथैवं स्यादेतत् सर्वमपि तं सध हत्थिवधेण । जे य अण्णे य पडतो मारेति पागे य डज्झति । सर्वमेतं थोवमुच्यते । गिहिणोवि ते बहुजीवे जे ण मारेति । कधं? तेलोकं सर्वं जीवेहिं ओतप्रोतं । सो य गिही तिरियलोए वसति । उड्डलोए अधोलोए य ण मारेति । एवं जाव जंबुद्दीवे भरधे मगधाए सणगरे । तत्थ वि से खेत्ते वा। एवं सोवि । | नाम धार्मिकः ॥ 53 ॥ किञ्च - ॥ 369 ॥
Page #391
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ 370 ॥ श्रुतस्कन्धे षष्ठमध्ययनम् (mU0) संवच्छरेणावि य एगमेगं, पाणं हणंते समणव्वते तु। आयाहिते से पुरिसे अणज्जे, न तारिसा केवलिणो भवंति ॥54॥(सूत्र् 841) (cU0) संवत्सरे प्राणं हस्तिनम् । श्रमणव्रतानि अहिंसादीनि तानि किलास्य हस्तितापसस्य श्रमणव्रतानि सन्तीति shrmnnvrtii। turvishessnne| किञ्च मारयति च, कस्येदं हास्यं न स्यात् ? 'आताहिते' आत्मनः अहितो य एवं परूवते आयरति च । सो नट्ठो अण्णंपिणासेति । जधा सो दिसामूढो अण्णे य देसिए णासेति । अणारिओ दंसणातो चरित्ताओवि । प्रागेव ज्ञानतः । ण तारिसं धम्मं हिंसकं केवलिणो भणंति करेंति वा । किं ब्रूते ? ब्रह्मा केवली । तेन तदुपदिष्टं हस्तितापसव्रतम् । तदुच्यते-ण तारिसा केवलिणो भवंति करेंति वा जे हिंसगं धम्मं पण्णवेंति । तिण्णोत्ति सा जेण णो तिण्णा अतिण्णा तासु च । सो नट्ठो अण्णंपि णासेति जधा हाणिकताणि । एवं ब्रुवद्भिः संसारमोचकवैदिकादीनां । पक्षसिद्धिः प्रसाधिता भवतीत्यन्यथा वा का प्रत्याशा? इत्येवं tA~stApasAn प्रतिहत्य भगवत्समवसरणमेव प्रति प्र्तिस्स्त्थ्ते। तत्थ य आरण्णो हस्ती णवग्रहो आलाणखंभे बद्धो सण्णी । तं जणसदं सुणेति, जधा एसो अद्दओ रायरिसिपुत्तो । 1. स्म्न्न्व्व्तेसु-मूले। ॥ 370 ॥
Page #392
--------------------------------------------------------------------------
________________ चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ऋणियआलाणाणि भंजिऊण तित्थगरसमीवं पइट्ठो, परतित्थिए पडिहणिऊण, लोएण अभिथुव्वमाणो पुष्फंजलिहत्थएण श्रीसूत्रकृताङ्ग अच्चिज्जमाणो वंदिज्जमाणो णिरवेक्खो हतपच्चत्थिपक्खो वच्चति । अहो धण्णो सपुण्णो य । तं जति अहंपि एतस्स पभावेणं इमातो बंधणातो मुच्चेज तो णं वंदेज्ज णमंसेज्ज वंदित्ता णमंसित्ता णियगवणं पाविऊण संजूहेणागम्म बहूहि ॥ 371 ॥ लोट्टएहि य 2 बहूहिं कलभेहिं हत्थीहि य 2 बहूहिं उज्झरएहि जाव सच्छंदसुहं विहरेज्जा । एवं चिंतितमेत्तेव तडतडस्स बंधणाई छिण्णाई, छिण्णबंधणो ऊसितहत्थो भगवंतमाकरिर्षितेण स्ण्प्त्थितो। पच्छा लोएण भीतेण कलकलो कओ, | 'हो हो अहो! आईकराजपुत्रो इमिणा दुट्ठहत्थिणा मारिज्जति त्ति काऊन्न्|' इच्चेवं भाणिऊण भयसंभंतो सव्वतो समंता विप्प्लाइतो। तते णं सो वणहत्थी भत्तिसंभमो णभग्गहत्थो णिच्चलकण्णकओलो विणयणउत्तिमंगो धरणितलणिम्मितगजदंतो आईकराजपुत्रस्य पादेसु न्निव्द्दितो। मनसा चेव इणमब्रवीत्-'भद्रं ते भो आईकरायरिसि! यथाऽभिलषितान् : मनोरथान् प्राप्नुहि, बंधनाद्विप्रमुक्त' इत्येवं मनसा उक्त्वा यथेष्टं वनं प्राप्तवान् । तत्सुमहान्तं प्रभावं दृष्ट्वा लोकस्यातीव तपस्सु सविस्मया भक्तिर्बभूव । एताए एव वेलाए सेणिओ राया भट्टारकपादसमीवं वंदिउं पत्थितो जणकलकलं सोऊण 'kimetaM'ti पुच्छति । गहितत्थेहि य से महामत्तेहि य भिच्चेहि य पौरेहि य कधितं, जधा सो सव्वलक्खणसंपण्णो । | आरण्णो हत्थी चारिं पाणियं च अणभिलसमाणो आर्द्रकस्य रायरिसिस्स तवप्पभावेण बंधणाई छिदिऊण अद्दयं 371 ॥
Page #393
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : / / 372 / / रायरिसिं वंदिऊण पलातो । पच्छा सो सेणियराया तं सोऊण अविम्हयं अद्दयं रायपुत्तं वंदिऊण णमंसित्ता एवं वदासी - अहो भगवं दुक्कराणि तपांसि महानुभावानि च । कथं ? 'तपसा तप्यते पापं, तप्तं च प्रविलीयते । | देवलोकविमानानि, राज्यान्यप्सरसः स्त्रियः ॥ 1 ॥ विन्यस्तानि हि पुण्यानि येषां मूल्यं तपोमयं । ' ( > अथ सांदृष्टिकं तपःफलम् । ततः सेणिओ ब्रवीति, 'णणु भवत एव दुष्कराणां तपसां प्रभावादसौ वनहस्ती आयसानि । शृङ्खलबन्धनानि शस्त्रैरपि तीक्ष्णैर्दुश्छेद्यानि छित्त्वा यथेष्टं वनं प्रयात:, इत्यहो दुक्करम् । ' आर्द्रक उवाच- 'अहो । सेणिय ! ण दुक्करं वारणपासमोअणं, गयस्स मत्तस्स वणम्मि रायं । जधा उचत्तावलित्तेण तंतुणा, सुदुक्करं मे पडिहाति मोयणं ॥ 1 ॥ ' इत्येवमुक्त्वा भगवत्समीपं प्राप्यार्द्रकः ताणि पंच सिस्ससताणि भगवतः शिष्यतया प्रददौ । भगवानपि च तान् प्रव्राज्य तस्यैव तान् शिष्याननुज्ञातवान् ॥ 54 ॥ (mU0 ) बुद्धस्स आणाए इमं समाहिं, अस्सि सुठिच्चा तिविहेण ताती । तरिउं समुद्दं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जासि ॥ 55 ॥ त्ति बेमि । ( सूत्र 842 ) ॥ अद्दइज्जं समत्तं ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 372 ॥
Page #394
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 373 ॥ (cU0 ) 'बुद्धस्स आणाए इमं समाधि0 / ' कतो स बुद्धो ? ननु भगवानेव वर्द्धमानः । आह-अज्जवि सो ताव भट्टारगंण पेच्छति तो कधं तस्स आणाए वट्टति ? उच्यते ननूपदिष्टानि महाध्ययनानि । अनागतं चेव तेण भट्टारकेण णातं जधा आर्द्रको नाम तत्समीपं एंतो अण्णउत्थिए उव्विहिति । वृत्तो य समाणो एताणि एरिसाणि उत्तराणि दाहितित्ति तेण भगवता भासितं । गणधरेहिं तु सुत्तीकतं । उक्तञ्च - 'अणागतो भासियं णिकायेति किंचि अतिक्कतं0] / ' ( ) एवमिणं । अथवा प्रत्येकबुद्धो सो, तेण पुव्वं एते अत्था आगमिता, तेण तेसिं अण्णउत्थियाणं तमुत्तरं देइ । इच्चेवमेसा भगवतो पुव्वतित्थगराणं च समाधी वुत्तो तिविधो दंसणादी । तत्थ विसेसेण दंसणसमाधिणा अधिगारो, जेण मिच्छदिट्ठीसु पडिहतेसु संमत्तं थिरं होति । सति य संमत्ते णाणचरित्ताइंपि होंति । अस्मिन् समाधौ त्रिविधेऽपि सुष्ठु स्थित्वा तिविधेपि मणसा वयसा कायसा । मणसा तावत् ण मिच्छदिट्ठीए स मण्णति तिण्णि तिसट्टाणि पावादियसताणि जेसिं एतेसिं पंचण्हं गहणेण सव्वेसिंपि गहणं कतं भवति । ते सव्वे असब्भावत्थिते मण्णति । वायाएव पडिहणति । कायेणवि तेसिं अब्भुट्ठाणाती वा अहो सन्मार्गावस्थिताः यूयमिति हस्तपरिवर्त्तनादिभिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 373 ॥
Page #395
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: 11398 11 क्षेपैस्तान्निरासत्करोति । एवं अण्णाइंपि साङ्ख्यवैशेषिकबौद्धादीनि तिविधेण करणेण गरहति । इच्चेतानि तिण्णि । तिसद्वाणि कुप्पावयणियसताणि मिच्छादंसणसमुदं तरित्ता । मिच्छादंसणसमुद्दओहमिति जलं । मिच्छादंसणोहं तस्मिन् । मिथ्यादर्शनसमुद्भवो भवतीति कारणे कार्यवदुपचारो । महाभवोघो mahA~zcAsau भवौघश्च महाभवौघः महंतो वा भवौघो महाभवौघो यथा मिथ्यादर्शनौघं तरित्ता संमत्ते द्वाति । एवं अन्नाणौघं भवकारणं ति काऊण तं तरति । अचरित्तोघं संवरणावारूढो तरिअ 'आदाणवं 'ति आदीयत इत्यादानम् । एतान्येव ज्ञानदर्शनचारित्राणि आदानम् । | मुमुक्षो: [क] (ध)म्मं उदा (ह) रेज्जा कथयेत्यादि । उक्तं- 'अट्ठिते ण ठवेति परं0 / ' ( ) तथा coktaM'guNasuTThitassa वयणं0 / ' ( ) इति ब्रवीमीति अज्जसुधम्मो जंबुसामिं भणति । इति उदाहरेज्जासित्ति सुधम्र्म्मो, परोपदेशाच्चैवं ब्रवीमि ॥ 55 ॥ ॥ आर्द्रकं आर्द्रकीयं समाप्तम् ॥ आशायाः ये दासा-स्ते दासाः सर्वलोकस्य । आशा दासी येषां तेषां दासायते लोकः ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ 374 ॥
Page #396
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 375 ॥ सत्तमं अज्झयणं णालंदइज्ज' द्वितीयसाम्प्रतं लंदइज्जं । tassa sNbNdho| adha [A](अणा)यारसुत्तं वुत्तं । इमं सावगसुत्तं यत्राक्षेपपरिहारैः श्रावका श्रुतस्कन्धे वर्ण्यन्ते । अधवा प्रायेण आयारे सुयगडे य हेट्ठा साधुसुत्ताई वुत्ताई, इध तु सावगधर्माधिगारो । कथं साव्य्स्स्। सप्तम मध्ययनम् साधू थूलं पाणातिवातं पच्चक्खायमाणो सुहुमं णाणुजाणति ? अधवा छठे अण्णउत्थियएहिं सह वातो, इह तु 'सतित्थिएहिं । सूत्रस्यापि सूत्रेण 'आदाणवं धम्मं उदाह्रेज्जा|' सो य धम्मो दुधा-साधुधम्मो अगिहीधम्मो a। साधुधम्मो पंचमछठेसु वुत्तो । इध तु सावगधम्मो । इत्युक्तः सम्बन्धः । णामणिप्फण्णे णालंदइज्जं णालइज्ज, | णालंदा, आगौरनश्चेति । आह च-'गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते । '( ) तमेवायं । अकारः वर्तमानमेवार्थं प्रतिषेधयति, यथाऽघटः । माकारः क्रियानिषेधकः, यथा मा , | ग्च्छ्। मा कुर्वीत । आह च-'मा कार्युः कर्मानुचिते प्रां0|'( ) मा गीत तिष्ठतं, अन्योर्ध्वजातिधर्मात् स्वात्मानं वधत shaatrvaa|' ( ) नोकारस्तु विदेशं प्रतिषेधयति । स च त्रिष्वपि कालेषु, यथा नो अहमेवं । ॥ 375 ॥ 1. nnaalNdyjj-F| 2. dhrm-G|3. aNNautthiehi-F1 4. satitthiehi-F15. gihadhammo-EI|
Page #397
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग द्वितीय चूर्णिः श्रुतस्कन्धे ॥ 376 ॥ सप्तममध्ययनम् कृतवान् नो करोमि नो करिष्यामि । तदुपयोगस्तु नो सदाऽऽसीत् । इदानीं नकारस्त्रिकालविषयी, नाहमेवं कृतवान् न करोमि न करिष्यामि, आह हि-'नाग्निस्तृप्यति कास्स्त्थानां0|( ) उक्तो नकारः । इदानीं अलंशब्दस्य व्याख्या । अत्र गाथा (ni0) णामालं ठवणालं दव्वालं चेव होइ भावालं । एसो अलसैंमि उ निक्खेवो चउविहो होइ॥201॥ (cU0) 'णामालं0 / ' अलं पर्याप्तिभूषणवारणेषु । अत्र गाथा - (ni0) पज्जत्तीभावे खलु पढमो बीओ भवे अल्ण्कारे। ततितो उ पडिसेहे अलसद्दो होइ नायव्वो ॥ 202 ॥ ॥ 376 // 1.पणामाल-FI
Page #398
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 377 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् (cU0) पंज्जत्तीभावो पढमो बितियो य भवे अलंकारे0 / ' पर्याप्तौ तावत् अलं देवदत्तो यज्ञदत्ताय, अलं केवलज्ञानं सर्वभावोपलब्धौ, अलं च श्रुतज्ञानं उपलब्धौ । विभावने च उक्तं च-'द्रव्यास्तिकनयारूढः, पर्यायोद्यतकार्मुकः । युक्तिसन्नाहवान् वादी, कुवादिभ्यो भवत्यलं ॥ 1 ॥ '( )विभूषणेऽपि, अलङ्कारैः अलङ्कृता स्त्री, वर्धमानेन अलङ्कृतं नभश्चन्द्रमसा, उक्तञ्च-'भवतस्त्वलमेव स्ण्स्त्वेन्|'( ) वारणेऽपि अलं, अलं तवेतेहिं, अलं प्राणातिपातेन यत इहामुत्र चापायाः, उक्तञ्च-'अलं कुतीयरिह पर्युपासितैरलं । वितर्काकुलकाहलैर्मतैः । अलं च मे कामगुणैनिषेवितैर्भयङ्करा ये हि परत्र चेह च ॥ 1 ॥ '( ) अत्र । प्रतिषेधालंशब्देनाधिकारः ॥ 202 / / अत्र गाधा - (ni0) पडिसेहणगारस्सा इत्थिसद्देण चेव अलसद्दो । रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ 203 ॥ 1. पज्जत्तीभावे खलु पढमो बीओ भवे अल्ण्कारे। - मुद्रितनिर्युक्तौ । ॥ 377 ॥
Page #399
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 378 ॥ (cU0)'पडिसेहणगारस्सा इत्थिसद्देण चव अलसद्दो0 / ' स्त्रीलिङ्गमेतत् । रायगिहे णगरंमि ण अलं तण्णिवासिणं देति विभवं सुखाद्याश्च इत्यतो न्नाल्ण्दा। बहिर्नगरस्य बाहिरिका । नालंदायां भवं naalNdijjN। atra गाधा (ni0) नालंदाए समिवे मणोरहे भासि इंदभूइणा u। अज्झयणं उदगस्स उएयं नालंदइज्जंतु ॥ 204 ॥ (cU0) 'णालंदाए समीवे0 / ' ॥ 204 / / (ni0) पासावच्चिज्जो पुच्छियाइओ अज्जगोयम उदगो । सावगपुच्छा धम्म सौं कहियंमि उवसंता ॥ 205 ॥ (0)'पासाव्च्चिज्जे0|' पश्यतीति पार्श्वः तीर्थकरः । पासस्स अवच्चं पासावच्चं । नासौ पार्श्वस्वामिना 1. इत्थिसद्देण अलंसद्दो-FI 2 ॥ 378 ॥
Page #400
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 379 ॥ प्रव्राजितः, किन्तु पारम्पर्येण पार्श्वापत्यस्यापत्यं पासावच्चिज्जं । स भगवं गोतमं पासावच्चिज्जो पुच्छिताइओ अज्ज गोतमं उदओ, जधा तुब्भं सावगाणं विरुद्धं पच्चक्खाणं । पुच्छा गतो उवम्मं चोरग्गहणविमोक्खणता । तथा च - इह खलु गाहावती वा गाहावतीपुत्ता वा धम्मसवणवत्तियाए पज्जुवासेज्जा जाव सच्चेव से जीवे जस्स पुव्वि दण्डे अणिक्खित्ते इदाणिं णिक्खित्ते । एवं परियागावि । तधा दीहाउअ अप्पाउअ समाउअत्ति । एवमाइयाई उवम्माई सोतु उवसंतो ॥ 205 ॥ सुत्तागमे सुत्तमुच्चारेतव्वं (mU0) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था, रिद्धित्थिमितसमिद्धे जाव पडिरूवे । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभाए, एत्थ णं नालंदा नामं बाहिरिया होत्था अगभवणसयसन्निविट्ठा जाव पडिरूवा । ( सूत्र 843 ) (cU0 ) 'तेणं कालेणं तेणं समएणं0 / ' अतीतानागतवर्त्तमानस्त्रिविधः कालः । तेनेति च तृतीया द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । / 379 / /
Page #401
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 380 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् करणकारकम् । तेन यदातीतेन कालेण राजगृहस्य सम्प्रयोगोऽभूत् । समयग्रहणं तु कालैकदेशे, यस्मिन् समये गोतमो पुच्छितो स व्यावहारिकः, नैश्चयिकोऽपि तदन्तर्गत एव, जधा कज्जमाणो कडो एवं पुच्छिज्जमाणो विबुद्धो अत्र समयो गृहीतः । सेसा तु णो पुच्छास्म्या। एत्थ णयमग्गणा कायव्वा । राज्ञो गृहं राजगृहं । पासादीयं0 / तस्य राजगहस्य बहिया णालंदा अद्धतेरस कुलकोडीओ0 ॥ 843 ॥ (mU0) तत्थ णं नालंदाए बाहिरियाए लेए नाम गाहावती होत्था, ar3e दित्ते वित्त वित्थिण्णविपुल। भवणसयणासणजाणवाहणाइण्णे बहुधण-बहुजातरूवरजते आओगपओगसंपउत्ते विच्छड्डितपौरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूते बहुजणस्स अपरिभूते यावि होत्था । से णं लेए गाहावती समणोवासए यावि होत्था अभिगतजीवाऽजीवे जाव विहरति । (सूत्र 844) (cU0) तत्थ लेए णाम गाहावई । लेए णाम संज्ञा । गृहस्य पतिः गृहपतिः । होसुं होत्था । आढ्यः आदित्यो वा आढ्यः । दीप्तिमान् दीप्तचित्तो नाम तुष्टः । पर्याप्तधनवान् 'विच्छिण्णविउलभवनसयणासणा जाण)वाहणाइण्णे' विस्तीर्णानि आयामतो विस्तरतश्च । कानि तानि? bhvnshynaasnaani| विउलानि बहूनि । 'पुल महत्त्वे'(पा.धा.भ्वादि ॥380 ॥
Page #402
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 381 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् 28 866) विशेषेण पुलानि विपुलानि । कानि तानि ? यानानि वाहनानि 'यथासङ्ख्यमनुदेशः समानानाम्' (पाणिनीय व्याकरणम् 1/3/10) इति कृत्वा तैविस्तीर्णैः भवनशयनासनैर्विपुलैश्च यानवाहनैराकीर्ण उपभोगतः सम्प्राप्त इत्यर्थः । धनं कृताकृतं । अथवा धनग्रहणेन वैडूर्यादीनि रत्नानि परिगृह्यन्ते, धनधान्य इति च कृत्वा शाल्यादीनि धान्यानि । 'बहुजातरूपरयते' कण्ठ्यमेतत् । आयुज्यत इति आयोगो वृद्धिकाप्रयोगः (व्यापारः) | | इत्यर्थः । अथवा आयोगस्यैव प्रयोगः । द्वन्द्वो वा समासः । ताभ्यां संयुक्तः । विविधं विशिष्टं वा छड्डितं विच्छड्डितं दीयमानं भुज्यमानं वा भुक्तशेषं च । 'बहुदासीदास0 / ' कण्ठ्यमेतत् । बहुजन इति उत्तमाधममध्यमो जनस्तस्य । जातिकुलैश्वर्यवृत्तैरपरिभूतो मान्यः पूज्य इत्यर्थः । से णं लेए समणोवासए होत्था, जाव विहरति ॥ 844 ॥ (mU0) तस्स णं लेयस्स गाहावतिस्स नालंदाए बाहिरियाए बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं । | सेसदविया नाम उदगसाला होत्था अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा |तीसे णं सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीभाए, एत्थ णं हत्थिजामे नामं वणसंडे होत्था किण्हे, वण्णओ vnnsNddss। (sUtra 845) | // 381 //
Page #403
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 382 ॥ मध्ययनम् (cU0) तस्स णं लेयस्स गाहावतिस्स णालंदाए बाहिरियाए बहिता उत्तरपुरच्छिमे दिसिभागे एत्थ द्वितीयणं लेयस्स गाहावतिस्स हथिणायामे णामं वणसंडे होत्था, किण्हे किन्न्ह्छाये0|' प्रायेण हि वृक्षाणां मध्यमे श्रुतस्कन्धे वयसि पत्ताणि किण्हाणि भवन्ति । तेसिं किण्हाणं छाया किन्न्ह्छाया। फलियत्तणेण आदित्यरश्मिवारणात् कृष्णो सप्तपभवति । बाल्यादक्रान्तानि पर्णानि शीतलानि भवन्ति । यौवने तान्येव किसलयमतिक्रान्तानि रक्ततां च ईषद्धरितालाभानि पाण्डूनि हरितानीत्यपदिश्यन्ते । हरितानां छाया हरितच्छाया । एत एव कृष्णनीलहरिता वर्णा यथास्वं स्वे स्वे वर्णे । अत्यर्थमुत्कटा भवन्ति स्निग्धाश्च, तेण णिद्धो । 'ghaNakaDitaDicchAya'tti अन्योऽन्यशाखाप्रशाखानुप्रवेशा(t) |घणकडितडिछाए । 'रम्मे महामेघ0' इति जलभारणामे प्रावृड्मेघः । (निकुरम्बः) समूहः संघात इत्य्न्र्थान्त्र्म्॥ मूलान्येषां बहूनि दूरावगाढानि च सन्तीति मूलवन्तः । एवं shessaannypi। 'णिद्धद्धर0' यद्यपि पाण्डुरं जीर्णत्वादचाक्षुष्यं तथाप्यच्छेद्यत्वान्निरुपभोगत्वाच्च वृक्षाणां कालेनैव पाण्डुरा भवन्तीति प्रशंसा । एवं जाव पासादीया । 'तस्स णं बहुदेसमज्झभाए लेहस्स गाहावतीस्स सेसदविया णाम' तस्स णवगं घरं । तत्थ जं सेसं गृहोपयोज्यं । ॥ 382 ॥ 1. मूले त्विदं सूत्रमन्यथा दृश्यते ।
Page #404
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 383 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् काष्ठेष्टकालोहादि । तेन कृता । केचिद् ब्रुवते-गृहोपयोज्यात् द्रव्यात् यच्छेषं तेन कृता। उदकशाला उदकप्रवाहो सुहं होत्था ॥ 845 ॥ (mU0) तस्सि च णं गिहपदेसंसि भगवं गोतमे विहरति, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते पासावच्चिज्जे नियंठे मेतज्जे गोत्तेणं जेणेव भगवं गोतमे तेणेव उवागच्छति, उवागच्छित्ता भगवं गोतमं एवं वदासी - आउसंतो गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो ! | अहादरिसियमेव वियाग्रेहि|स्वाय्ण् भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-अवियाइं आउसो ! सोच्चा निसम्म जाणिस्सामो । (सूत्र 846) | (cU0) 'तंसि च णं गिहपदेसंसि0 / ' तत्थोव्वरगौवट्ठाणियपाणियघराणि पदेसा । तत्थण्णतरे पदेसे भगवं गोतमे विहरति । कथं द्वितो? कथं विहरति ? उच्यते, ण चंक्रमणादिलक्षणो विहारो गृहीतः, किन्तु उद्धंजाणुअधोसिरझाणकोट्टोवगते, विसेसेण वा कर्मरजो हरतीति विहरति । कथं सावओ? कथं प्रपा? उच्यते, 1. तम्सि-मूले । 2. तत्त्थोव्वरगौवट्ठाणिगपाणिय....DI ॥ 383 ॥
Page #405
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 34 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् प्राग् श्रावकत्वात् कृता । साम्प्रतं निरुपभोगित्वादल्पसागारिकी । अत एव भगवान् गौतमः अत्रावस्थितः । भगवं च णं अधे आरामंसि आगत्य रमन्ते यस्मिन् इत्यारामः । अहे वा आरामस्य, गृहं अधो अधः । तत्थ भगवान् वर्धमानसामी ट्ठितो सेसा य साधवो तत्थ तत्थ देउलेसु सभासु ट्ठिता । अह उदए पेढालपुत्ते पासावच्चिज्जे निग्गन्थे निर्ग्रन्थो । किलायं भगवं वर्द्धमानस्वामी भवति न भवतीति ? दुक्खं हि भगवान् अयं ज्ञास्यत इति गौतमसामीप्यमागत्य भगवं गौतमं एवमाह-अस्थि खलु मे आउसे0 !' प्रदिश्यते इति प्रदेशः । प्रवचनस्य प्रश्न इत्यर्थः । तथा ममापि, व्याकराहि । एवं पुढे उदएणं पेढालपुत्तेणं सवायं शोभनवाक् सवाया । अशोभना तु 'अलियमुवघातजणणं' इत्यादि । अथवा निर्वहणसामर्थ्यात् शोभनवाक् । सोच्चा जाणिस्सति । किंचि सुव्वते ण संमते, किंचि सुव्वते वि संमते वि, बितियचउत्था भंगा सुण्णा । तदेवं ब्रूहि-यदि श्रुत्वा ज्ञास्यामः ततो वक्ष्यामः, न चेत् ज्ञास्यामो भगवन्तं प्रक्ष्याम इत्यर्थः । / 846 / / भगवता गौतमेनोक्ते1. आगत्य यस्मिन् र्म्न्ते-D। 2. 'अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो....' मूले । 3. व्याक्रोहि-D। 4. पृच्छामह-DI ॥ 384 ॥
Page #406
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि : / / 385 / / (mU0 ) [ 1 ] सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी - आउसंतो गोतमा ! अत्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुब्भागं पवयणं पवयमाणा गाहावतिं समणोवासगं एवं पच्चक्खावेंतिनन्नत्थ अभिजोएणं गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं । एवण्हं पच्चक्खंताणं दुपच्चक्खायं भवति, एवण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियं भवै । एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पइण्णं, कस्स णं तं हेउं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसावि पाणा थावरत्ताए पच्चायंति, थावरकायातो विष्पमुच्चमाणा तसकायंसि उववज्जंति, तसकायातो विप्पमुच्चमाणा थावरकायंसि उववज्जंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं । [ 2 ] एवण्हं पच्चक्खंताणं सुपच्चक्खातं भवति, एवण्हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवति, एवं ते परं पच्चक्खावेमाणा णातियरंति सयं पतिण्णं, णण्णत्थ अभिओगेणं गाहावतीचोरग्गहणविमोक्खणता तसभूतेहिं पाणेहिं णिहाय दंडं । एवमेव सति भासापरक्कमे विज्जमाणे जे ते कोहा वा । लोभा वा परं पच्चक्खावेंति, अयं पि णो देसे किं णो णेआउए भवति, अवियाई आउसो गोयमा ! तुब्भं द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 385 / /
Page #407
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 386 ॥ - द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् पि एवं एतं रोयति ? (सूत्र 847) (cU0)'सवायं उदए पेढालपुत्ते य एवं व्यासी0|' सवायंति न मिथ्याहिमानात् पूयाविमत्या, केवलं तत्त्वोपलम्भात् । अस्थि खलु गौतम ! कम्मारौत्तिया णाम0 / ' कर्म करोतीति कर्मकारः । सज्ञैषा शिल्पी वा। कर्मकारस्य पुत्राः कर्मकारपुत्राः । कर्मकारपुत्राणामपत्यानि कर्मकारीयपुत्रा । समणे उवासन्तीति स्म्न्नोवास्गा। तुब्भागंति युष्माकं प्रवचनम् । सत्त्वोदितो वा वचनं प्रवचनम् । गाहावती समणोवासए । 'एवं प्च्च्क्खावेण्ति। स्यात्कथं मया श्रुतं? तावत्कसाधुसमीपं गतेन वा, वसता ते वा मत्समीपागता मते तु स्म इति । कथं वा ते प्रत्याख्यानमित्युक्तम् । एवमाह-'णण्णत्थ अभिजोएणं' अन्यत्रेति परिवर्जनार्थः । अभियुज्यत इत्यभियोगः, तं जधा-रायाभिओगेणं गणाभि0 बलाभि0 / रायाभि0 जधा वरुणो णाग[मत्तु] (णत्तु)o रायाभियोगात् संग्रामं कृतवान्, अण्णो वा कोयि रायवित्तोवजीवी सङ्ग्रामे पराहन्यते । एवं गणाभियोगेवि मल्लगणादी । जधा रायाभियोगो तधा हिंस्रव्याघ्रमादिजीवितान्तकरान्निवारयेत्, नाशरीरस्य धर्मो भवतीत्यतः । तत्रापि रायाभियोगवद्रष्टव्यं । आकार एव 1. सवायं उदए पेढालपुत्ते भगवं गोतमं एवं वदासी-मूले । 2. पूयाविमयैः-B.C.II 3. अस्थि खलु कुम्मापुत्तिया-मूले। ॥ 386 ॥
Page #408
--------------------------------------------------------------------------
________________ द्वितीय चूर्णिः श्रुतस्कन्धे सप्तममध्ययनम् च एतावान् भवति । जे पच्चक्खाओ चेव रायाभियोगादी आगारं करोति । जधा स हिमादिअभिभूतो पलायंतो तसे श्रीसूत्रकृताङ्ग पेल्लेति । स्यात् कथं तस्स पाणेसु णिक्खिवावंतस्स आयरियस्स एगिदियवधाणुण्णा ण भवति ? उच्य्ते॥387॥ 'चोरग्गहण(वि)मोक्खणयाएऽत्ति उदाहरणं-एगंमि णगरे रण्णा तुट्टेण अंतेपुरस्स रति सच्छंदपयारो दिण्णो । णागरेहिवि रायाणुवत्तीए । वरिसे वरिसे तद्दिवसं महिलाचारोऽणुण्णातो य । पत्ते च तद्दिणे रण्णा घोसावितं-जो P पुरिसो अतीति तस्स दंडो सारीरो। ते च णिति । चिट्ठेसु बारेसु ताओ रायाणिओ णगरमहिलाओ य सच्छंदं सुहं रत्ति अभिरमंति । तत्थ कदायि एगस्स वाणियस्स छ पुत्ता सावणे ववहारमाणा अतीव कयविक्कये वट्टमाणा अत्थलोभी सय जहिच्छितं पणियं विक्केमाणा ताव द्विता जाव सूरो अत्थ्ण्तो। महिलाओ य आहिंडिऊण प्व्व्त्ताओ। ते य भीता तमि चेव सावणे णिलुक्का । वत्ते महिलाचारे सूचकेहिं रण्णो कहिता । वज्झा आणत्ता । पिता य तेसि सव्वपगतीहिं समं विण्णवेति । दण्डं देमि । मुअध मम पुत्ते । राया अतीव वडिज्जमाणो भणति-एकं ते जेट्टपुत्तं मुआमि । सो भणति-सव्वे मुअध । इतरो भणति-जेट्टपुत्तं ते मुआमि । इतरे ण मुआमित्तिकट्ट । तं मोत्तुं सेसा विरसमाणस्स 1. णिक्खिवितस्स-B.CI ॥ 387 ॥
Page #409
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 388 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् घातेति । एवं साधूवि सावगं भणति-छसु जीवणिकाएसु णिक्खिव द्ण्द्द्ण्। सो णेच्छति । इत्यतः चोरग्रहणमोक्खणट्ठताए साधुणा सेसा काया अणुण्णाता ण भवंति । स्यात् कथं चौरास्ते स्वगृहे तिष्ठन्तः? उच्यते, राज्ञा न तेषां अनुज्ञातस्तस्यां रात्रौ नगरे वास इत्यतः । अधवा सेट्ठिपुत्ता रण्णा कम्हि य आयोए णिए णिउत्ता । तेहिं अ किंचि तत्थ अवहितं । / तत्रापि तं चेव । जाइज्जमाणो राया चिराणुगतोत्ति काऊण एक्कं विसज्जेति । उदए आह-तसेहिं बेइण्दियादीहिण्॥ 'Nidhaya'tti धाकारस्य हुस्वत्वे कृते निधय भवति, निक्षिप्येत्यर्थः । एवं तेसिं साधूणं पच्चक्खंताणं सव्वगतिभावित्वात् । त्रसानां दुप्पच्चक्खातं भ्व्ति। तथा च-न जातित्रसः कश्चिज्जीवोऽस्ति, त्रसानामसर्वकालत्वात् । तथा प्रत्याचक्षाणानां श्रावकाणामप्यसर्वकालत्वादेव त्रसाणां दुप्पच्चक्खातं भवति । 'एवं ते परं paccakkhAvemANa'tti / पर इति, साधूनां तावत्परः श्रावकः । अतिचरंति सयं पतिण्णं, अतीत्य चरंति अतीत्य वर्तन्त इत्यर्थः । कतरं? पतिण्णं च यथा वयं त्रसेभ्यो विरता इत्यर्थः । यदि हि अत्यन्तत्रसाः स्युः त्रसकायो मोत्तुं अण्णत्थ अण्णत्थ ण उववज्जेज्ज इत्यर्थः । श्रावकानामतिचारेयुः स्वां प्रतिज्ञां । जम्हा य ते साधुणो जाणंति णत्थि कोयि अच्चंततसाति । सो हि य ॥ 388 ॥ 1. न्निहाय्-मूले।
Page #410
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 389 ॥ | पच्चक्खावेन्ता धिज्जादिता भवंति श्रावकाः । मृषावादवादित्वाच्चातिचरन्ति स्वां मृषावादवेरमणप्रतिज्ञां । श्रावकस्यापि साधू पच्चक्खंतओ परो । तेण परेण अप्पणो पच्चक्खावेमाणा असर्वकालत्वात् त्रसानां अतिचरन्ति स्वां प्रतिज्ञां । द्वितीय श्रुतस्कन्धे यथा वयं त्रसेभ्यो विरता इति। अप्पाणं साधुं च पच्चक्खायंतयं विस्ण्वाद्य्न्ति। 'कस्सणं तं हेतुं' ति कस्माद्धेतोरित्युक्तं । सप्तमभवति । संसारित्वात्सर्वजीवानामिति हेतुः खल्विति vishessnne। किं विशिनष्टि? न कश्चित्संसारी जीवोऽस्ति जो हि। मध्ययनम् । तासु तासु गतिसु न संसरति । थावरावि त्रिप्रकारा: त्रिप्रकारेष्वेव trsessuuppdynte| वसा अपि त्रिप्रकाराः त्रिप्रकारेष्वेव । स्थावरेषूपपद्यन्ते । थावरा पाणा विप्पमुच्चमाणा केयि थावरा । थावरत्ता ये कालं किच्चा तसकायंसि उव्व्ज्जेज्ज्। | ततो सावगस्स तं थावरट्ठाणं अघत्तं भवति, जतो सावगेण तसाणं पच्चक्खातंति, घातनीयं घात्यं वा घत्तं । दोच्चेव एताई। संसारिजीवट्ठाणाई, तसट्ठाणं थावरट्ठाणं च । तं च तसट्ठाणं सावगस्स स्थूलत्वात् प्राणातिपातस्य । तीव्राध्यवसायोत्पादकत्वाल्लोकगरहितत्वाच्च अघत्तं । स्थावरट्ठाणं पुनस्तैरेव कारणैः सह तेजोवायुभ्यां धत्तं । दृष्टान्तो । नागरकवधनिवृत्तिवत्, यथा कश्चिद् ब्रूयात् मया नागरको न हन्तव्य इति, स च यदा तं नागरकं ग्रामगतं हन्यात् तदा 1 ॥ 389 ॥ तत्कि प्रत्याख्यानं न भग्नं भवति? जो तसे पच्चक्खाति मए ण मारेतव्वत्ति सो जता ते थावरगतत्ति तदा किं तं
Page #411
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 390 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । पच्चक्खाणं ण भग्नं भवति? स्याच्चेत्कथं सुप्रत्याख्यापितं भवति साधोः कथं च सुप्रत्याख्यातं भवति श्रावकस्य? उदओ आह-तत उच्यते, तेर्सि साधूणं पच्चक्खायंताणं एवं पच्चक्खायमाणाणं सुपच्चक्खातं होज्जा सावगाणवि तेहिं साधूहिं पच्चक्खावेंताणं एवं सुपच्चक्खातं होज्जा । एवं ते परं पच्चक्खावेमाणा । परशब्दो हि उभ्य्ग्राही। | पच्चाइक्खंतस्स हि पच्चक्खावेमाणो परो । पच्चक्खावेंतस्सवि पच्चक्खाइओ परो । इत्युवाच, यथापि परशब्दः नातिचरन्ति स्वां स्वां प्रतिज्ञां, णण्णत्थ अभिजोएणंति । तिहि गाहावतित्ति यावन्न व्रतानि तावद् गृहपतीत्युच्यते गृहीतानुव्रतस्तु श्रावकः उपासको वा। 'तसभूतेहिं पाणेहिति ऋजुसूत्रादारभ्य सर्व एव उपरिमा णया नैश्चयिका ते तु वर्तमानमेवार्थं प्रतिपद्यन्ते न त्वतीतानागते इत्यतो नैश्चयिकनयमधिकृत्योच्यते त्रसत्वं भूतं येषां त्रसभूताः, | वर्तमानमित्यर्थः, न त्वनागतं घृतघटदृष्टान्तसामर्थ्याच्च ते भवन्ति त्रसभूताः । तेहि तसभूतेहिं पच्चक्खंतस्स साधुस्स अलियवयणवेरमणं ण भग्गं भवति, पच्चक्खावेंतस्स य सावगस्स स्थूलगपाणातिपातवेरमणं ण भग्गं भवति । को दृष्टान्तः ? क्षीरविगतिप्रत्याख्याने दधिपानवत्, यथा क्षीरविगतिप्रत्याख्यायिनः सस्वरमपि दधि पिबतः प्रत्याख्यानं 1......साम्र्थ्यात्-F। ॥ 390 ॥
Page #412
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 391 / / द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् न भज्यते, एवं त्रसभूता मया सत्त्वा न हन्तव्या इति स्थावरानपि हिंसतोऽपि न प्रत्याख्यानातिचारो भवति । एवं तसभूते पच्चाइक्खिउं सावगस्स थावरेसु त्रसत्वं नास्तीति कृत्वा स्थावरान् हिंसतोऽपि न त्रसप्राणातिपातातिचारो भवति । एवं सति भासापरक्कमे विज्जमाणे भासापरक्कमे णाम वाग्विषयविशेषः । स्यात् को विशेषः ? ननु । भासाभिधानभूतशब्देन सङ्ग्रहीतमित्ययं विशेषो विज्जमाणो । को हि णाम अविसेसितं पच्चक्खाइ ? कोधेण, माणोऽपि कोधाणुगतो चेव धूमाग्निवत्, लोभेण सावगा जाता संता अम्हं असणादी दाहिन्ति । देशो नाम उपदेशः दृष्टिआ उपदेशः । अपिः पदार्थादिषु । उम्मग्गदेसणा य भवति, ण य तं पच्चक्खाणं सुज्झति । मोक्खं णयणशीलो याउओ। अवियाइं जाव रोयै । / 847 / / गौतमो भगवानाह (mU0) सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी-नो खलु आउसो उदगा ! अम्हं एयं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा भासं 1. रोचि-F।
Page #413
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 392 ॥ भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए, जेहिं वि अन्नेहिण्। | पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणि वि ते अब्भाइक्खंति, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं । (सूत्र 848) / (cU0) णो खलु आउसो0 !' पेढालस्य तत्कथं न रोचते ? उन्मार्गवर्जनवत्, को णाम सचेतणो जाणमाणो उज्जुयं खेमं आसण्णं गमणं च पंथं मोत्तूण तव्विवरीतेण पंथेण वच्चेज्जा? को वा जाणंतो णिव्विसं भोअणं मोत्तूण सविसं भुंजेज्जा ? समणा चेव माहणा, तत्पुरुषः समासः । अथवा माहणा श्रावका । एवं आइक्खंति जाव पण्णवेंति- णो खलु समणे0' समणेहिं तुल्या समणा अस्मच्छ्रमणैस्तुल्या इत्येवमाख्यान्ति । अणुगामियं खलु जाए अणुगच्छन्ति संसारं सा अणुगामिया भवति । अभूतोद्भावनं अभ्याख्यानं भवति, निह्नवो वा संयतवत्, जो 1. नो खलु ते समणा. मूले । ॥ 392 ॥
Page #414
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 393 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् असंयतं संयतं ब्रवीति सो अभ्याख्यातो भवति, संयतं वा असंजतं भणति सोवि अब्भक्खातो भवति, उक्तं 'hi'je णं भंते ! परं asNtennN0|' () अप्पगंपि अब्भाइक्खंति जे पच्चक्खाविधि अजाणंति, अम्हे प्च्च्क्खान्न्|विधिजान्न्गा। ते समणेत्ति ते आयरिया सिस्साणं समणाणं उवदिसंति जधा सावगाण एवं ण एवं प्च्च्क्खावेज्जाः। जेहिंवि अण्णेहिं पाणेहिं जाव सत्तेहि संजमंति तेवि, स्यात् कत्यरेऽन्ये प्राणा एगिदिए0 पंचिदिए । तत्थ वणस्सतिकाए णिदरिसणं । जधा केणै वणस्सतिकायसमारंभस्स पच्चक्खातं आईछेदस्येत्यर्थः । तत्थ णाम तेण वणस्सतिभूतस्स पच्चक्खातं । किं कारणं? सोवि संसारी कदायि पुढविकाएसु उववज्जति तेण तं पुढविकाइयं वधंतेण तुब्भंचएणं पच्चक्खाणं भग्गं भवति । अथ भूतशब्दमंतरेणंपि वणस्सइत्ति समारंभपच्चक्खाणं सुज्झ्ति। कस्त्रसेष्वपरितोषः । अथवा जेहिवि अण्णेहि टक(6) पच्चाइक्खंति तेवि ते अब्भाइक्खंति । कथं तर्हि ? अत्र हि प्रत्याख्येया गृह्यन्ते, न तु पच्चक्खंतओ पच्चक्खावेंतओ वा कथं ते अब्भाइक्खिता भवंति ? जेण तेसु भूतशब्दः प्रयुज्यते । भूतशब्दो हि यां तां गतिं गत्वा औपम्ये वा तदर्थे वा । औपम्ये तावत् सो देवलोकभूतेऽन्तेपुरे गतो, तदर्थे तु सीतीभूतो 1. c-F। 2. व्र्धेतेन्न्-F। 3. bhuutshbdmNtrennaapi-F| 4. .....न्तेपुरवरगतो-EG । ॥ 393 ॥
Page #415
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 394 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् परिणिव्वुतो । औपम्ये तावन्न घटते । किं कारणं? णत्थि अण्णो कोयि तसकायो, जधा देवलोके देवड्डी । तत्र शब्दादिगुणोपेतत्वाद्देवलोकभूतं अंतेपुरं वरं । एवं तोव णत्थि कोइ अतसओ जेण तसा तसभूता वुच्चेज्जा । तादर्थेऽपि न घ्त्त्ते। कथं ? जात्यभेदात् यथा उदकं अभिन्नायामुदकजातौ अशीतं शीतीभवति, शीतं वा अशीतीभवति । किमेवं त्रसस्त्रसत्वेनाविगत एव सन् त्रसीभवति, त्रसीभूतश्च पुनस्त्रसीभवति? यस्माच्चैवं तस्माद्भूतशब्दो होढ एव, होढश्चाभ्याख्यानमित्यतो येऽपि प्रत्याख्येया तेऽपि अब्भाइक्खंति । कथं ? जो हि साधु साधुभूतं भणेज्जा तेण सो अब्भक्खातो, कथं णाम सो साधू साधुभूतो पुण असाधू साधूभूतं भणंतो तं साधुमब्भाइक्खंति, कस्स णं तं हेतुं ? कस्माद्धेतोः अब्भक्खा होति, जेण तसथावराणं पाणाणं अण्णोण्णं संकमणं अविरुद्धं । सत्यप्यविरोधे तसेसु उववण्णाणं थावराणं तं तसट्ठाणं अघत्तं अघातनीयमित्यर्थः, अर्थतः प्राप्तं तसाणं थावरेसूववण्णाणं ठाणमेतं घत्तं, तदपि अणट्ठाए अघत्तं, अट्ठाए घत्तं, शेषं कण्ठ्यम् । जं च भणसि णागरओ मए ण घातेतव्वोत्ति तं गामंपि गतं यो घातेति तेण पच्चक्खाणं भग्गं भवति, एवं तसा मए ण घातेतव्वत्ति सो य थावरेत्तित्ताए गते घातेंतो तसथावरेण ॥ 394 ॥ 1.ता-GI
Page #416
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 395 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् पुट्ठो । जै पुण तसभूतो भणेज्ज तो मुण्चेज्जा। तदयुक्तं । कथं? णिच्छयणए पडुच्च णगरट्ठितो णागरओ तीर्थकाकवत् । एवं सो मए तसो ण घातेतव्वोत्ति तस्यामेव जातौ वर्तमानो न घात्यः, थावरगतो पुण ण चेव तसो भवतीत्यतो । तसट्ठाणं अघत्तं ॥ 848 ॥ (mU0) सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-कयरे खलु आउसंतो गोतमा ! तुब्भे वयह तसपाणा तसा आउमण्णहा? सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-आउसंतो उदगा ! जे तुब्भे वयह तसभूता पाणा तसभूता पाणा ते वयं वयामो तसा पाणा तसा पाणा, जे वयं वयामो तसा पाणा तसा पाणा ते तुब्भे वयह तसभूता पाणा तसभूता पाणा, एते संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो ! इमे भे सुप्पणीयतराए भवति तसभूता पाणा तसभूता पाणा, इमे भे दुप्पणीयतराए भवति-तसा पाणा तसा पाणा? भो एगमाउसो ! पडिकोसह, एक्कं अभिणंदह, अयं पि भे देसे णो णेयाउए भवति |(सूत्र् 849) (cU0) उदओ सवायं उदे|' ण रोसेण पडिणिवेसेण वा, ओभावणट्ठता वा न केवलं, किं तु कुसलं 1. सवायं उदे-मूले। स्था॥395 ॥
Page #417
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः । / 396 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् गवेषित्वात् । कतरे तुब्भे वदध तसपाणा ट्क क्ण्त्थो। 'सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-जे तुब्भे वयध तसभूता पाणा तसभूता पाणा ते वयं वदामो तसा पाणा तसा पाणा' एते तसा विज्जते । तसा य तसभूता य, यद्यप्येक: भूतशब्दोऽधिकः तस्याप्यर्थः भवतो न भवतीत्यतो तुल्या। एकाश्रयत्वात् एगट्ठा । सुखं सुखोच्चारणात् । सूपनीततराप्येवं उपनीयतरा । तसा पान्ना। अर्थमुपनयतीत्युपनीतं भवति । किं सुखतरं तसभूताभिधानेन । / अत्थो वण्णिज्जति ? गम्यत इत्यर्थः । तसाभिधानेन सुखतरं उवणिज्जति, भूतसद्दो पुण औपम्ये तदर्थे च वर्त्तते । / तदर्थे तावत् जम्हा भूतो भवति भविस्सति तम्हा भूते । अथवा सीतीभूते परिणिव्वुडे य, तम्हा उसिणे उसिणभूते । जाते आवि होत्था । औपम्येऽपि स देवलोकभूते । स एवं द्विधा भूतशब्दो वर्त्तते । अप्येवं संमोहं जनयति न तु । निण्णयं । कथं ? न हि कश्चित्त्रसतुल्योऽन्यः कायोऽस्ति जेण तसभूता वच्चेज्ज । परिशेषात् तादर्थ्य एव घ्त्त्ते। तादर्थेऽपि च भूतशब्दमन्तरेणापि स एवार्थः । क्रुश्यति परि समन्तात् 'क्रुश आह्वाने' (पा.धा.भ्वादि 881) निंदध आक्रोशत इत्यर्थः । नयनशीलो नेयाउओ मोक्षं नयतीत्यर्थः, अभिमुखं नंदध प्रशंसत इत्यर्थः । अयंपि भे ॥ 396 ॥ 1. आउसंतो उदगा ! जे तुब्भे वयह तसभूता पाणा तसभूता पाणा ते वयं वयामो तसा पाणा तसा पान्ना-मूले।
Page #418
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् deshe। दर्शनं दृष्टिआ देश: उपदेशो मार्गः । स्वसिद्धान्तख्यापनार्थमित्यर्थः । किञ्चान्यत्-जं तुब्भे भणह तसभूएहिं श्रीसूत्रकृताङ्ग-स्त्र पाणेहिं णिक्खिप्प दंडंति तं समयविरुद्धं ॥ 849 / / चूर्णिः ॥ 397 ॥ कहं? - (mU0) भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-नो खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वैत्तए, वयं णं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते एवं संखं सावेंति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति-नन्नत्थ अभिजोएणं गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवति । (सूत्र 850) (ca0) भगवं च उदाहु संति एगतिया पुरिसा भवन्ति । ' गब्भवक्कंतिया संखेज्जवासाउया आयरिया वुत्तपुव्वत्ति अतीतकालो घितो। एगग्गहणेण वट्टमाणोवि गहितो अणागतोवि । अतीतग्गहणं तु अनादिसिद्धमार्ग ॥ 397 ॥ 1. भगवं च णं उदाहु संतेगतिया मणुस्सा भ्व्ण्ति-मूले।
Page #419
--------------------------------------------------------------------------
________________ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् स्थापनार्थं । 'गुपू रक्षणे' (पा.धा.भ्वादि 395) तस्य गोत्रं भवति, उक्तं हि-'ण णिव्वहे मन्तपदेण गोत्त्ण्|' श्रीसूत्रकृताङ्ग EC )संयममित्यर्थः । अणुपुव्वेणं ति अनुव्रतानुक्रमः । अथवा थोवथोवं संजममाणो जाव एगारस समणोवासगपडिमा । चूर्णिः ॥ 398 ॥ एवं अणुपुव्वीए ऽमाणुस्सखेत्तजाति0'( ) अधवा 'अट्ठण्हं प्ग्द्दीन्न्ण्0|'(viNshtrvishikaaH 105) अथवा 'सवणेणाणे य विन्न्न्नान्ने0|'(भ्ग्व्तीसूत्र्म् 21, स्थानाङ्गसूत्रम् 13) संखं सावेंति । किं? कोयि एक्कं अणुवतं कोयि दोण्णि तिण्णि जाव पंच एवं उत्तरगुणेसु विभासा । नागार्जुनीयास्तु एवं अप्पाणं संकसावेंति । 'कस गतौ'(पा.धा.भ्वादि 885) तस्मिन्नेव गृहीधर्मे सम्यक् आत्मानं कसावेंति संकसावेंति, न प्रव्रजतीत्यर्थः । ताणि पुण । वताणि एवं गेहंति णण्णत्थ अभिजोएणं जाव अधाकुसलमेव । जधा साधूणं सव्वतो विरती एवं तेसिपि । जधा इत्युपमाने, यकारस्य व्यञ्जनलोपे कृते अकारे अवशिष्टे भवति । अहाकुसलमेव भवति । किं ज्ञापकं? ततो पच्छा तस्स । अधालहूसए णाम पट्ठवेतव्वे सिया। जेसु पुण सो पच्चक्खाणं करेति ते तसथावरा ॥ 850 / / स्यात् कथं तसो थावरो वा भवति? उच्यते(mU0) तसा वि वुच्चंति तसा तससंभारकडेण कम्मुणा, णामं च णं अब्भुवगतं भवति, तसाउयं च स्व्॥398॥
Page #420
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 399 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् णं पलिक्खीणं भवति, तसकायद्वितीया ते ततो आउयं विप्पजहंति,ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति । थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा, णामं च णं अब्भुवगतं भवति, थावराउंच णं पलिक्खीणं भवति, थावरकायद्वितीया ते ततो आउगं विप्पजहंति, ते ततो आउगं विप्पजहित्ता भुज्जो परलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिर्द्वितीया॥ (सूत्र 851) (cU0)'तसावि वुच्च्ण्ति0|' तसा तसत्ति सज्ञा । सा च दुविधा, गोणी पारिभाषिकी च विभाषितव्या । इयं तु न पारिभाषिकी इन्द्रगोपकवत्, गोणी भास्करवत् । तत्कथं तससंभारकडेण तसा णाम? णामसमारंभो णामत्रसत्वात् त्र्सेस्सूप्प्द्य्ते। किमुक्तं भवति? जैवि तेहिं थावराणामकर्म बद्धं तं च लहुं तथावि थावरेसु ण उववज्जंति, उक्तं hi'yadgurusaMpaccAsannaM0 / ' त्रसन्तीति त्रसा गोणीसज्ञा । जति पुण तसा वच्चेज्जा तेण तसभूतणामं णामकर्म वुच्चेज्ज । नो चोद्यते, तेण तसा चेव अब्भुवगतंति । लोगे लोगुत्तरे च तसा चेव अभ्युपगम्यन्ते, न तु तसभूता । उदग आहकेच्चिरं तसा वुच्चंति ? जाव तसाउअं अपलिक्खीणं, उक्कोसेणं जाव तेत्तीसं सागरोवमाणि । नागार्जुनीयास्तु ॥ 399 ॥
Page #421
--------------------------------------------------------------------------
________________ चूर्णिः ॥ 400 ॥ सप्तम 'आउअं च णं पलिक्खीणं भवति तसकायट्ठितीए वा ते ततो आउअं विप्पजहित्ता तिण्हं थावराणं अण्णतरेसूववज्जंति, थावरावि वुच्चंति संभारकडेण । ' उदिज्जमाने उदीर्णे इत्यर्थः । णामं च णं तधेव द्वितीय श्रुतस्कन्धे अपलिक्खीणे दो आदेसा । 'ते ततो आउअं विप्पजहित्ता' लोगोत्ति । ते तसा ते पाणावि । अपि पदार्थादिषु । / पाणावि भूता जाव सत्तावि । एवं ताणं चत्तारि णामाणि अविशिष्टानि तसेसु थावरेसु वटुंति । इदं तु विशिष्टं तसा मध्ययनम् वुच्च्ण्ति। 'mahAkAya'tti । प्राधान्येनाहिगतं तीर्थकरवैक्रियाऽऽहारकशरीराणि प्रतीत्य बहुत्वं वैकियं प्रतीत्य योजनशतसहस्रम् । चिरद्वितीयं तेत्तीसं सागरोवमाई ॥ 851 / / | (mU0)सवायं उदए पेढालपुत्ते भगवं गोयम एवं वदासी-आउसंतो गोतमा ! नत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरए वि दंडे निक्खित्ते, कस्स णं तं हेतुं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायंति, थावरकायातो विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जंति, तेसिं च णं ॥ 400 / / थावरकायंसि उववन्नाणं ठाणमेयं घत्तं । (सूत्र 852)
Page #422
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 401 ॥ (cU0) 'संवायं उदए भगवं गोतमं0 / ' आउसंतो ! गोतमा ! नत्थि से केयि जाव सव्वपाणेहिं से दंडो णिक्खित्तो । स्यात् को हेतुः ? उच्यते- 'संसारिया खलु' खलु विशेषणे । संसारिया एव संसरति । ण तु सिद्धा इत्यर्थः । अविरुद्धः संक्रम इति कृत्वा । सव्वेवि तसा थावरकाए उववण्णा । तेसिं च सव्वेसिं तसपाणाणं स्थावरेसूववण्णाणं ठाणमेयं घत्तं जं तसपाणा एव सव्वे तसा थावरा होज्जा, थावरा वा तसा होज्जत्ति । ततो सावओ कतरे ते तसा जेसु संजतो होज्जा ? ॥852 ॥ ( mU0 ) सवायं भगवं गोयमे उदगं पेढालपुत्तं एवं वदासी - णो खलु आउसो ! अस्माकं वत्तव्वएणं, तुब्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जंमि समणोवासगस्स सव्वपाणेहिं सव्वभूतेहिं सव्वजीवेहिं सव्वसत्तेहिं दंडे निक्खित्ते, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं 1. सवायं उदए पेढालपुत्ते भगवं गोयमं- मूले। द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 401 ॥
Page #423
--------------------------------------------------------------------------
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णि: ॥ 402 ॥ श्रुतस्कन्धे सप्तममध्ययनम् । अघत्तं, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्ठीया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पतरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवति, इति से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जण्णं तुब्भे वा अन्नो वा एवं वदह-णत्थि । णं से केइ परियाए जम्मि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते, अयं पि भे देसे णो णेयाउए भवति । (सूत्र 853) (cU0) 'सवायं भगवं गोतमे उदयं पेद्धाल्पुत्त्ण्0|' णो खलु अम्ह वत्तव्वएण अस्माकं वक्तव्यं । किं उत्तरमत्र ? निमित्ताभावे नैमित्तिकाभाव इति कृत्वा प्रदीपप्रकाशवत् । तावकं प्रवादमनुसृत्य वादोऽनुप्रवादः, अनुसृत्य योऽन्यः प्रवादः, जधा 'पुढवीआउजलेण य अग्गिधणेणं तणेण य भूइटें । कज्जं जणो करेति । अत्थत्थी धम्मकामे y॥1॥'() एवं उववत्तीए णज्जति । जै सव्वे थावरा तसेसु उववज्जेज्जा जेसु य सावएण णिक्खित्तो दंडो, पच्छा सावगस्स तेसु थावरेसु तसीभूतेसु ठाणमेतं अघत्तं । कतरे थावरा जेसु सावओ दंडं ण 1. खलु आउसो अस्माक्ण्-मूले। ॥ 402 ॥
Page #424
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 403 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । णिक्खिवति ? ज्ञापकं पियमाणावि हु उदयं रुवेंति । उदगं अप्काएवि पुण्णाए । अधवा अप्पगंतव्वयं संसारिणो पाणा तसा थावरेसु उववज्जंति, थावरावि तसेसु । एवं अम्हं वत्तव्वगं तुज्झेवि अणुवदध । जै एवं सम्मं मुणध से एगतिया, ण सव्वेसि, थावराणं तसेसूववण्णाणं ठाणमेयं अघत्तं । ते पाणावि वुच्चंति ते अप्पतरा ते बहुतरा जाव णो णेआउए । / 853 / / (mU0) भगवं च णं उदाहु-नियंठा खलु पुच्छियव्वा, आउसंतो नियंठा ! इह खलु संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-जे इमे मुंडा भवित्ता अगारातो अणगारियं पव्वैया एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे णो णिक्खित्ते, केई च णं समणा जाव वासाइं चौपंचमाइं छद्दसमाइं अप्पतरो वा भुज्जतरो वा देसं दूतिज्जित्ता अगारं वएज्जा ? हंता वेज्जा। तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भग्गे भवति? णेति । एवामेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे नो णिक्खित्ते, तस्स णं तं थावरकायं वहेमाणस्स से पच्चक्खाणे णो भग्गे भवति, से एवमायाणह णियंठा !, सेवमायाणियव्वं । (सूत्र 854) ॥ 403 ॥
Page #425
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 404 ॥ (cU0)'इह खलु संतेगतिया मणुस्सा0 / ' संखेज्जवासाउया कम्मभूमगा आयरिया असाव्गा। दंसणसावगा वुत्तपुव्वा । तिविधो कालो गहितो, जे इमे मुंडा एतेसु इमो AG मर्यादायां जावज्जीवाए उक्तं भवति । तेसिं च अगारीणं केइ प्व्विता। पच्छा सो ते जैवि पुव्वि अघकारिणो तधावि ण उद्दवेंति । कदाइ ते उप्पव्वएज्जा पच्छा पच्चक्खाणी जैवि उद्दवेति वरेण अण्णेण वा केणै कारणेण तधावि तस्स तं पच्चक्खाणं ण भज्जति । उक्तो दृष्टान्तः । अयमर्थोपनयः-एवमेव समणोवासगस्सवि थावरेसु पाणेसु दंडो णिक्खित्तो । ते य थावरा कालं काऊण तसेसु उववज्जंति । पच्छा सो तमेव ण मारेति, जधा सो पच्चक्खाणी पव्वैतं संतं ण मारेति उप्पव्वैतं मारेति एवं सावओऽवि तसं तसीभूतं न मारेइ, पुणरवि थावरीभूतं मारेमाणोवि ण अपच्चक्खाणीति । से एवमाजाणधत्ति उवसंहारो गहितो । एवं च ज्ञायमाने च सम्मं णाणं पडिवण्णं भ्व्ति। एवं ताव जेसु पच्चक्खाणं करेति तेषु कर्मभूतेषु विधिरुक्तः । इदानीं प्रत्याख्यानिनो गृह्यन्ते । ते च पूर्वमप्रत्याख्यानीभूत्वा पश्चात्प्रत्याख्यान्ति, पच्छा पुणरवि अपच्चक्खाणं भवति ॥ 854 / / तं जधा ॥ 404 ॥
Page #426
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 405 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् (mU0) भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो नियंठा ! इह खलु गाहावती वा गाहावतिपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मसवणवत्तियं उवसंकमज्जा?, हंता, उव्स्ण्क्म्ज्जा। तेसिं च णं तहप्पगाराणं धम्मे आइक्खियव्वे?, हंता आइक्खियव्वे, किं ते तहप्पगारं धम्म सोच्चा निसम्म एवं वदेज्जा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं णेयाउयं संसुद्धं सल्लकत्तणं । सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति, तमाणाए तहा गच्छामो था। | चिट्ठामो तहा निसीयामो तहा तुयट्टामो तहा भुंजामो तहा भासामो taha'bbhuTThAmo तहा उट्ठाए उढेइत्ता पाणाणं जाव सत्ताणं संजमेणं संजमामो त्ति वदेज्जा? हंता वदेज्जा । किं ते तहप्पगारा कप्पंति पव्वावित्तए ? हंता कप्पंति । किं ते तहप्पगारा कप्पंति मुंडावेत्तए? हंता कप्पंति । किं ते तहप्पगारा कप्पंति सिक्खावेत्तए ? | हंता कप्पंति । किंते तहप्पगारा कप्पंति उवट्ठावेत्तए ? हंता kppNti|kiNte तहप्पगारा कप्पंति सिक्खावेत्तए? हंता कप्पंति । किं ते तहप्पगारा कप्पंति उवद्यावेत्तए? हंता कप्पंति । तेसिं च णं तहप्पगाराणं सव्वपाणेहिं ॥ 405 ॥
Page #427
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः । ॥ 406 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? हंता णिक्खित्ते । से णं एतारूवेणं विहारेणं विहरमाणा जाव वासाइं चउप्पंचमाइं छद्दसमाणि वा अप्पतरो वा भुज्जतरो वा देसं दूइज्जित्ता अगारं वएज्जा ? हंता वेज्जा|त्स्स् णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? णेति । सेज्जेसे जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, सेज्जेसे जीवे जस्स आरेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते, सेज्जेसे जीवे जस्स इदाणिं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, परेणं अस्संजए आरेणं संजते, इयाणिं अस्संजते, अस्संजयस्स णं सव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, से एवमायाणह णियंठा !, से एवमायाणितव्वं । (सूत्र 855) (cU0) 'भगवं च णं उदाहु णियंठा खलु । ' गाहावती तधप्पगारेहिं कुलेहिं आरिएहिं भोज्जिएहि प्व्वाव्न्नारिया। शेषं knntthym। azubho व्याधिः । कुष्ठादिस्तु विशेषतः । मनसा ज्ञायते मनोऽमनः स नातः दुक्खे णो । सुहे जैवि अहं तेण रोगान्तकेण अभिभूतो बंधवे भणेज्जा, हंत सम्प्रेषणे, भयात्त्रायंतीति त्रातारो इमं दुक्खं 1. मूले त्विदं सूत्रमन्यथा दृश्यते । 2. णियणाए इध खलु-DI
Page #428
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 407 ॥ | परि0 एतं मम 'अर्जनरक्षणादिसमुत्थं भवन्निमित्तमेव दुक्खमुत्थितं मा बाधते, तद्भवंत एव प्रत्यापिबन्तु । स्याद् । अचेतनत्वात्, कामभोगानामामन्त्रणम् । उक्तो अगारः । दृष्टान्त उच्यते । स्यात्कि पृथक्सूत्रीकरणं ? उच्यते, दंडणिक्खेवो वुत्तो बिति तु दंडे णिक्खित्ते संभुजतिकामो द्रिसितो। अधवा समणोवासगा अधिकृता । तेसिं च णो कप्पति अण्णउत्थिया वा अन्नउत्थियदेवताणि वा । साधुणा ते दूरतो वज्जेतव्वत्ति काऊणं ते उट्ठितेवि ण पच्चक्खावेस्सति |इत्यतः पृथक्सूत्रीकरणम् ॥ 855 ॥ (mU0) भगवं च णं उदाहु णियंठा खलु पुच्छितव्वा - आउसंतो णियंठा ! इह खलु परिव्वाया वा परिव्वाइयाओ वा अन्नयरेहिंतो तित्थाययणेहिंतो आगम्म धम्मसवणवत्तियं उवसंकमेज्जा ? हंता उवसंकमेज्जा । किं तेसिं तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे । तं चेव जाव उवद्वावेत्तए । किं ते तहप्पगारा कप्पंति संभुज्जित्तए ? हंता कप्पंति । ते णं एयारूवेणं विहारेणं विहरमाणा तहेव जाव । वएज्जा । ते णं तहप्पगारा कप्पंति संभुज्जित्तए ? नो तिणट्ठे समट्ठे, सेज्जेसे जीवे जे परेणं नो कप्पति 1. अर्जनरक्खणादिसमुत्थ- GI द्वितीयश्रुतस्कन्धे सप्तम मध्ययनम् ॥ 407 ॥
Page #429
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 408 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । संभुज्जित्तए, सेजे(ज्जे)से जीवे जे आरेणं कप्पति संभुज्जित्तए, सेजे(ज्जे)से जीवे जे इदाणिं णो कप्पति संभुज्जित्तए, परेणं अस्समणे, आरेणं समणे, इदाणिं अस्समणे, अस्समणेणं सद्धि णो कप्पति समणाणं णिग्गंथाणं संभुज्जित्तए, सेवमायाणह णियंठा !, से एवमायाणितव्वं । (सूत्र 856) (cU0) णियंठा पुच्छितव्वत्ति । ते चेव पासावच्चिज्जा णियंठा पुच्छिज्जंति तुब्भंपि किं पुरिसं मतं उदाहु णावि? अधवा पुच्छिज्जंति तुब्भंपि किं दाआन्तिकोऽर्थो दृष्टान्तेन साध्यते, न तु प्रतिज्ञामात्रादेव सिद्धिः आज्ञामात्रादिति चेत् ? सर्वस्य सर्वसिद्धिरिति परिशेषात् दृष्टान्तसिद्धिरिति । तत्र दृष्टान्तः । इह खलु परियागा चरगादयः परियाइयाओ तेसिं चेव यथास्वं प्रव्रजिताः स्त्रियः । यथा चरिका भिक्षुणीत्यादि । अण्णउत्थियाइं तित्थाय्त्न्नाई। ते चेव पासंडिया चरगादयः । ते पुण केइ चरगेसु चेव वच्चंति, केयि अण्णे चरगतच्चण्णियादी वुत्ता जेसु पच्चक्खाति सावो। जे य पच्चक्खायंता सावगा आगारिणो परियाइगा य । / 856 / / ___इदाणि जं वुत्तं णत्थि णं से केइ परियाए जेण समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते सव्वपाणेहिं से दंडे । अणिक्खित्ते, तत्थ वुच्चति ते दुविधा सावगा साभिग्गहा य निरभिग्गहा य, साभिग्गहे पडुच्च वुच्चति - ॥ 408 ॥
Page #430
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 409 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् (mU0) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-णो। खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वैत्तए, वयं णं चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु । पडिपुण्णं पोसधं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणातिवायं पच्चाइक्खिस्सामो, एवं थूलगं मुसावादं थूलगं अदिण्णादाणं थूलगं मेहुणं थूलगं परिग्गहं पच्चाइक्खिस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु मम अट्ठाए किंचि वि करेह वा कारावेह वा, तत्थ वि पच्चाइक्खिस्सामो, ते अभोच्चा अपेच्चा असिणाइत्ता आसंदिपेढियाओ पच्चोरुभित्ता, ते तहा कालगता किं वत्तव्वं सिया ? सम्मं कालगत त्ति वत्तव्वं सिम । ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्ठीया, के बहुतरगा पाणा जेहिंसमणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवति, इति से महयाओ0 जण्णं तुब्भे वयह तं चेव जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र 857) ॥ 409 ॥
Page #431
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 410 ॥ (cU0) भगवं च NaM0 / ' भगवं तित्थगरो चशब्देन शिष्या ये चान्ये तीर्थकराः । संतेगतिया समणोवासगा जेसि । च णं णो खलु वयं पव्वैत्तए । वयं णं चाउद्दसट्ठमुद्दिछ । पडिपुण्णंति चतुर्विधं । थूलगं पाणातिपातं पच्चक्खाइस्सामो द्वितीय श्रुतस्कन्धे जाव थूलगं परिग्गहं । सो चतुर्विधं पोसहितो णियमा सामाइयकडो चेव होति । सामाइयकडो य भणति-मा खलु । सप्तमममेट्टाए किंचि रंधणपयणण्हाणुम्मद्दणविलेवणादी करेध । महेलियं अण्णं वा भणति-कारवेहित्ति इस्सरमहेलिया मध्ययनम् दासीण महाणसियाण वा संदेसगं देति । तत्थ वि पविस्सामोत्ति । एवं पगारे संदेसए दातव्वे । अधवा यदन्यत् सामाइयकडेण कर्त्तव्यं तत्थवि पच्चक्खाणं करिस्सामो ते। अभोज्जत्ति अपेयत्ति आहारपोसहो घितो। असिणाइंतित्ति सरीरसक्कारपोसधो । आसंदपलियं0 दब्भसंथारगतो सक्कारपोसहो चेव । सातासोक्खाणुबन्धो य सुसिरं च । जे पुण ते तधा पोसधिया कालं करेज्ज आसुक्कारगेलण्णेण सूलादिणा अहिडक्का य णणु पोसधकरणेण चेव दंडणिक्खेवो । एवं सव्वपोसधे विज्जणीवातादिएण वा वग्घादीणा वा कुड्डपडणेण वा ते किंति? वत्तव्वा संमं कालगता, न बालमरणेनेत्यर्थः । / नागार्जुनीयास्तु सामाइयकडेत्ति काउं सव्वं पाणातिवातं पच्चक्खाइक्खिस्सामो तद्दिवसं, उक्तं हि-'सामाइयंमि तु ॥ 410 ॥ 1. शिष्यान्-D,II 2. मम अट्ठाए-DI 3. प्च्चाइक्खिस्सामो-F।
Page #432
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 411 ॥ मध्ययनम् |क्ते|' (आवश्यकनियुक्तिः 801) यतश्चैवं तेण जं भणितं णत्थि णं से केयि परियाए जेण समणोवासगस्स द्वितीय। एगपाणाए वि दण्डे णिक्खित्ते । णणु पोसधकरणेण चेव दंडणिक्खेवो एवं सव्वपोसधे देसपोसधेवि देसदंडणिक्खेवो, श्रुतस्कन्धे उक्तञ्च-'जत्तो जत्तो न्निय्त्ति0|'( ) एवं ताव साभिग्गहा वुच्चंति ॥ 857 / / सप्तम___(mU0) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति, णो । | खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पव्वैत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिट्ठ पुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसंलेहणाझूसणाझूसिया । भत्तपाणपडियाइक्खिया कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणातिवायं पच्चाइक्खिस्सामो जाव सव्वं परिग्गहं पच्चाइक्खिस्सामो तिविहं तिविहेणं,मा खलु मम अट्ठाए किंचि वि जाव आसंदिपेढियाओ । पच्चोरुहित्ता ते तहा कालगया किं वत्तव्वं सिया? समणा कालगता इति वत्तव्वं सिया । ते पाणा वि वुच्चंति जाव अयं पि भे देसे नो नेयाउए भवति । (सूत्र 858) ॥ 411 ॥
Page #433
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 412 / / (cU0 ) 'भगवं च णं उदाहु संतेगतिया समणोवासगा भवंति तेसिं च णं एवं0 / ' णो खलु मुंडा भवित्ताणो खलु वयं अणुव्वताई मूलगुणे अणुपालेत्तए । णो खलु उत्तरगुणे । चाउद्दसट्ठमीसु पोसधं । aNu0 वयण्णं । सम्मद्दंसणसारा । अपच्छिममारणंतियाऽणवकंखमाणोत्ति । मा य हु चिंतेज्जासि जीवामि । वरं सव्वं पाणातिवातं पच्चक्खाइस्सामि ॥ 858 / / वृत्ता चौहिं आलावएहिं पच्चक्खाइणो । इदाणि जेसु पच्चक्खाति ते पुणो वुच्चति (mU0 ) भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सव्वातो परिग्गहातो अप्पडिविरता जावज्जीवाए, जेहिं समणोवासगस्स आदास आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ते चैत्ता भुज्जो सगमादाए दुग्गर्3अगामिणो भवंति, ते पाणा वि वुच्छंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरर्3इया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवति, 1. मूले त्विदं सूत्रमन्यथा दृश्यते । द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 412 ॥
Page #434
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 413 ॥ आदाणसो इती से महताउ0 जणं तुब्भे वयह जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र 859) (cU0) भगवं च NaM0 / ' संतेगतिया मणुस्सा महारंभा महापरिग्गहा अधम्मिया सव्वातो पाणातिपातातो अपडिविरता जाव प्रिग्घातो। 'आदाणसोऽत्ति कम्मणो आदाणं जाव कर्मादाणं, प्रकारा हिंसाद्या, तेसु आमरणंताए दंडे अणिक्खित्ते । 'सगमादाएऽत्ति स्वकर्मा आदाय दुर्गतिगामिणोत्ति णिरयदुर्गतिं गच्छंति । ते पाणावि वुच्चंति तसावि वुच्चंति जाव णेयाउए । जै सव्वे तसे मरिउं थावरे उववज्जेज्ज तोवि तुब्भच्चयं वयणं ण गेझं होज्जा, जेण। पुण केइ तसा तसेसु चेव उववज्जंति तेण अणेगंतो अणेगंतिया वा प्रमाणं ॥ 859 ॥ (mU0) भगवं च णं उयाहु-संतेगतिया मणुस्सा भवंति अणारंभा अपरिग्गहा धम्मिया धम्माणुआ जाव सव्वाओ परिग्गहातो पडिविरया जावज्जीवाए जेहिं समणोवासगस्स आदाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ते ततो भुज्जो सगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवति । (सूत्र 860) (cU0) भगवं च णं उदाहु संतेगतिया म्न्नुस्सा0|' अपरिग्गधा अधम्मिया जाव सगमादाए सोग्गइमायाए ॥ 41 3 ॥
Page #435
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 414 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् सोग्गइगामिणो देवेषूत्पद्यन्ते देवगति गच्छन्तीत्यर्थः । ते पाणाइ0 ॥ 860 ॥ (ma0) भगवं च णं उदाह संतेगतिया मणुस्सा भवंति, तं जहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चातो परिग्गहातो अप्पडिविरया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउं विप्पजहंति, विप्पजहित्ता भुज्जो सगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवति । ( सूत्र 861) / (cU0) 'भगवं च NaM0 / ' संतेगतिया मणुस्सा अप्पारंभा अप्पपरिग्गहा जाव एगच्चाओ पाणाइवायाओ पडिविरता एगच्चाओ अपडिविरता ते उ सावगा । जे समणोवासगस्स आदाणसो दंडे णिक्खित्ते ततो आउसं सगमादाए सोग्गइगामिणो देवेषूपपद्यन्ते । उक्कोसं जाव अच्चुओ कप्पो । ते पाणावि वुच्चंति ॥ 861 ॥ (mU0) भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, taM0-आरणिया आवसहिया गामणियंतिया कण्हुइरहस्सिया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, णो बहुसंजया णो बहुपडिविरता पाण-भूत-जीव-सत्तेहि, ते अप्पणा सच्चामोसाइं एवं विप्पडिवे-ति-अहंण हंतव्वे अण्णे ॥ 414 ॥
Page #436
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 415 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् हंतव्वा जाव कालमासे कालं किच्चा अण्णयराइं आसुरियाई किब्बिसाइं जाव उववत्तारो हवंति, ततो विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमोरूवत्ताए पच्चायंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवति । (सूत्र 862) (cU0) भगवं च NaM0 / ' संतेगइआ पच्चायंति ते पाणा इध य परत्थ य तसत्तं णो विप्पजहंतीति कट्ट तेसु सावगस्स सुपच्चक्खातं भवति । जम्हा य ण सव्वे तसा थावरेसु उववजंति, तम्हा अणेगंतो, नैकान्तिकश्च हेतुः । अहेतुरेव ॥ 862 ॥ (mU0) भगवं च णं उदाहु-संतेगतिया पाणा दीहाउया जेहिंसमणोवासगस्स आयाणसो जाव णिक्खित्ते, ते पच्छामेव कालं करेंति, करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति, [ ते ] तसा वि [वुच्चंति ], ते महाकाया, ते चिरद्वितीया, ते दीहाउया, ते बहुतरगा (पाणा) जेहिं समणोवासगस्स आयाण( सो) जाव णो णेयाउए भवति । (सूत्र 863) भगवं च णं [ उदाहु-] संतेगतिया पाणा समाउआ जेहिं समणोवासगस्स आयाणसो [ जाव ॥ 415 ॥
Page #437
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 416 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् |णिक्खित्ते ], ते सममेव कालं करेंति, करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि [ वुच्चंति ], ते तसा [[वि वुच्चंति], ते महाकाया, ते समाउया, ते बहुतर[गा] जाव णो णेयाउए भवति । (सूत्र 864) भगवं च णं [ उदाहु-] संतेगतिआ पाणा अप्पाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए डंडे (जाव णिक्खित्ते), ते पुव्वामेव कालं करेंति, करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा (वि वुच्चंति), ते तसा (वि वुच्चंति),ते महा( काया),ते अप्पाउया,ते बहुतरगा पाणा जेहिंसमणोवासगस्स । पच्चक्खायं भवति, ते अप्पा जेहिंसमणोवासगस्स अपच्चक्खायं भवति, इती से महया जाव णो णेआउए (भ्व्ति)|(सूत्र् 865) (cU0) 'भगवं ca0 / ' संतेगतिया पाणा दीहाउया । कयरे पाणा? तसा । तत्थवि नारकदेवा अवज्झत्ति । जतिवि अवज्झा तधवि सावओ तेसु पच्चक्खइ । सेसतिरिक्खजोणिया बेइंदिया जाव प्चिण्दिय्तिरिक्ख्म्न्नुस्सा॥ एतेसु दव्वपाणातिवादो भवति । भावपाणातिवातो तु चउसुवि गतिसु । मणुस्सतिरिया पुण दीहाउया णिरुवक्कमाउआ उत्तरकुरुमादीणं अवि दव्वपाणातिवातो णत्थि । धम्मचरणं पडुच्च दीहाऊआ वा अप्पाऊआ वा । सेसेसुवि ॥ 416 ॥
Page #438
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 417 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् सुसमकालेसु उस्सण्णं णिरुवक्कमाऊआ । दोसु दुस्समकालेसु चउट्ठाणपडिता । इध तु चरणकाले चेव सावगो भवति । तेहिं दीहाउएहिं सावओ पुव्वामेव कालं करेति । ते य दीहाऊया तसत्तं णो विप्पजहति । तेसु सावगस्स । सुपच्चक्खातं भवति । समाउएसु वि सुपच्चक्खातं भवति । कथं ? भो तेहिं समाउआ च्चेव कालं करेति । ते य तसेसु वा अण्णत्थ वा उववज्जति जावज्जीवं पच्चक्खाणंति तसेसु विरता चेव होंति । तेण पुण अप्पाउआ तसा ते । पुव्वामेव समणोवासगातो कालं करेंति । तत्थ जै तसेसु उववज्जति तेसु पच्चक्खातं चेव, अधवि जं स्थावरेसु । | तसत्तं तेसु आसी ततो सोऽविरतो चेव । दृष्टान्तः स एव क्स्सीर्प्र्त्याख्यायी। तदेव क्षीरं द्धिभूत्ण्पि। सुप्रत्याख्यातं भवति ॥ 863 / / / / 864 // // 865 / / इदाणि दिसिवतं देसावगासियं च पडुच्च वुच्चै - (mU0) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-णो । खलु वयं संचाएमो मुंडा भवित्ता जाव पव्वैत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु 1. दीहाउहि-F। / 417 ॥
Page #439
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 418 ॥ सप्तम पडिपुण्णं पोसधं अणुपालेत्तए णो खलु वयं संचाएमो अपच्छिम जाव विहरित्तए, वयं णं सामाइयं द्वितीयदेसावकासियं पुरत्था पाईणं पडीणं दाहिणं उदीणं एत्ताव ताव सव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णिक्खित्ते । श्रुतस्कन्धे । सव्वपाण-भूय-जीव-सत्तेहिं खेमंकरे अहमंसि । | [1] तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते मध्ययनम् ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवै, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंती, ते महाकाया, ते चिरद्वितीया जाव अयं पि भे देसे णो णेयाउए भवति । [2] तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव दंडे णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते । अणट्ठाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे । णिक्खित्ते, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते चिरद्वीया जाव अयं पि भे देसे णो णेयाउए ॥ 418 ॥
Page #440
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥ 419 ॥ भवति । - [3] तत्थ जे ते आरेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ परेणं जे तस-थावरपाणा जेहिं समणोवासगस्स आयाणसो |आमरणंताए (दंडे णिक्खित्ते) तेसु पच्चायंति, तेहिंसमणोवासगस्स सुपच्चक्खातं भवति, ते पाणा वि । जाव अयं पि भे देसे णो णेयाउए भवति । [4] तत्थ जे ते आरेणं थावरा पाणा जेहिंसमणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्टाए णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिंसमणोवासगस्स सुपच्चक्खातं भवति,ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । | [5] तत्थ जे ते आरेणं थावरा पाणा जेहिंसमणोवासगस्स अट्टाए दंडे अणिक्खित्ते अणट्टाए णिक्खित्ते, | ते ततो आउंविप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे ॥ 419 ॥
Page #441
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: / / 420 ॥ अणिक्खित्ते अणट्टाए णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । [ 6 ] तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ परेणं चेव जे तस थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तेसु पच्चायंति तेसु समणोवासगस्स सुपच्चक्खातं भवति, ते पाणा वि जाव अयं पि भेदेसे णो णेयाउए भवति । [ 7 ] तत्थ जे ते परेणं तस थावरा पाणा जेहिं समणोवासगस्स आयाणसो (आमरणंताए दंडे णिक्खित्ते) ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो [ आमरणंताए दंडे णिक्खित्ते ] तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । [8] तत्थ जे ते परेणं तस थावरा पाणा जेहिं समणोवासगस्स आयाणसो [ आमरणंताए दंडे द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । / 420 / /
Page #442
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 421 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । णिक्खित्ते] ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्टाए दंडे अणिक्खित्ते अणट्टाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स (सुपच्चक्खायं । भवति), ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भ्व्ति॥ [9]तत्थ जेते परेणं तसथावरा पाणा जेहिंसमणोवासगस्स आयाणसो (आमरणंताए दंडे णिक्खित्ते) ते ततो आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेणं चेव जे तस-थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए (दंडे णिक्खित्ते) तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र 866) | (cU0) भगवं च( णं) उदाहु0 / ' एवं वुत्तपुव्वं भवति-णो खलु वयं संचाएमो मुंडा भवित्ता0 / णो खलु । चाउद्द0 / णो खलु अपच्छिम0 / वयं पव्वदिवसेसु वा दिया रातो vA0 सामाइयदेसावगा0 पुरओ काउं पुरस्कृत्वा । पाइणं खेमं पयच्छामो अभयं । तं चंक्रमणादि कुर्वतो न भवति । खेमं करोतीति खेमंकरः । तत्थ आरेणं0' परेणं । जावतिए क्खित्ते दिसिवतं देसावगासियं वा कतं, णव भंगा नवसूत्रदण्डकाः । इह श्रावकेन पञ्च योजनानि किल ॥ 421 ॥
Page #443
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 422 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् देसावगासिकं गृहीतं । तत्र चेयं भावना- पञ्चभ्यो योजनेभ्यो आरतो ये त्रसाः प्राणिनस्तेषां प्रत्याख्यानं करोति । तत्र सपञ्चयोजनाभ्यन्तरे केऽपि त्रसाः ते स्थानत्रये उत्पद्यन्ते । तत्र प्रथमं तावत्पञ्चयोजनेभ्यः अन्तरवर्तिषु त्रसेष्वाश्रयः प्रथमसूत्रदण्डकः । तथाऽसावेव त्रसः पञ्चयोजनेभ्य उत्तरवत्तिषु स्थावरेषूत्पद्यते द्वितीयः । तथाऽसावेव पञ्चयोजनवर्ती स्थावरः पञ्चभ्यो योजनेभ्यो ये परेण वर्तन्ते त्रसस्थावरास्तेषूत्पद्यते तृतीयः । इदानीं ये ते पञ्चभ्यो योजनेभ्यः परेण वर्त्तन्ते त्रसस्थावरास्ते पञ्चयोजनाभ्यन्तरवर्तिषु त्रसेषूत्पद्यन्ते प्रथमः । तथा त एव पञ्चयोजनबहिर्वतिनो त्रसस्थावराः पञ्चयोजनाभ्यन्तरवत्तिषु स्थावरेषूत्पद्यन्ते द्वितीयः । तथा त एव पञ्चयोजनबहिर्वतिष्वेव उत्पद्यन्ते तृतीयः । एते च सर्वे । मिलिता नव भवन्ति । अयं भावार्थ:-पञ्चयोजनाभ्यन्तरवर्तिषु त्रसेषु सूत्रदण्ड(क)त्रयम् । एवं पंचयोजनाभ्यन्तरवर्तिषु स्थावरेषु सूत्रदण्डकत्रयम् । तथा च पञ्चयोजनबहिर्वत्तिनो ये त्रसा: स्थावरास्तेषु सूत्रदण्डकत्रयं । अत्र च ये ते पञ्च(योजन)बहिर्वत्तिनो त्रसा: स्थावरास्ते परिहारमङ्गीकृत्यैकाकारा एव । जंपि दिसिवतं ण संखित्तं भवति तंपि दिणे दिणे देसावगासिएणं संखिवै । जण्ण दिवसं संखित्तं तं रत्तिं संखिवंति । अट्ठा णाम कृष्यादिकर्मसु जे तसे आ ॥ 422 ॥ 1. पञ्चभ्यो आरत:-11
Page #444
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 423 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् विराधेति । अथवा आतट्ठाए परट्ठाए उभयट्ठाए वा । अणट्ठा णाम भमंतो जुझंतो खुदंतो वा विराधेति ॥ 866 / / (mU0) भगवं च णं उदाहु-ण एतं भूयं ण एतं भव्वंण एतं भविस्संजण्णं तसा पाणा वोच्छिज्जिस्संति थावरा पाणा भविस्संति, थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति, अव्वोच्छिण्णेहिं तसथावरेहिं पाणेहिंजण्णं तुब्भे वा अण्णो वा एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवति । / (सूत्र 867) (cU0) जं च वुत्तं जधा सव्वे तसा थावरा होंति तेण तं ठाणं घत्तंति काउं कथं सावओ विरतिं करिस्सति? ण तं भूतं वा भव्वं वा जण्णं सव्वथावरा तसीहोहिन्ति । ये e(e) ण घाएति सावओ ते णं विरते भविष्यतीत्यत्र बमो-भगवं च णं ण एतं भूतं वा भव्वं वा । एवं सो उदओ अणगारो जाधे भगवता गोतमेण बहूहि हेतूहि णिरुत्तरो कतो ताधे अंतो हितएणं 'evametaM'ti पडिवज्जमाणो बाहिरं चेटुंण पयुंजति । जधा 'एवमेतं' जं तुब्भे । वीरत्तेण दोण्हिक्को अच्छति ॥ 867 / / ॥ 423 //
Page #445
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 424 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् (mU0) भगवं च णं उदाह-आउसंतो उदगा ! जे खल समणं वा माहणं वा परिभासति मे त्ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्टै, जे खलु समणं वा माहणं वा णो परिभासति मे त्ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठति । (सूत्र 868) (cU0) ततो णं भगवं गोतमे उदगं एवं वदासी-आउसो ! उदगा जेणं समणं वा माहणं वा सम्मं पण्णवेमाणं वा सम्मं णं 'परिभासति मेत्ति'-परिभवति मन्नति । एवं बुद्ध्या गृह्णाति मिथ्याध्यवसायेन । अधवा परि समन्तात् । | मे-मम परिभाषते । कथं नाम एस एतं अटुं गेण्हेज्जा एवं मन्यसे । स च तस्मै आयहिताय णाणदंसणचरित्तजुत्तं । मग्गं परिभाषते । स च तं परिभासिज्जमाणं आगमित्ता ज्ञात्वेत्यर्थः । णाणं सुतणाणं प्राप्य वा आगमित्ता । दंसणं सम्यग्दर्शनं प्राप्य । आगमेणं चरित्तं लब्ध्वा प्राप्य इत्यर्थः । पावाणि हिंसादीनि । अधवा अट्ठ कम्मपगडीओ घिताओ। स खलु एवंका परलोअंदव्वभावे plimNtho। viggho vkkhoddo| मोक्खं ण गच्छति । नागार्जुनीयास्तु । | जो खलु समणं वा हीलमाणो परिपासति । ही-लज्जायां । हेड्यमाणः परिभासति मनसावि । तत्र वयसा तस्सिस । / 424 ॥
Page #446
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि : / / 425 ॥ ब्रूते । अट्ठे भासिज्जमाणे यदि सत्यमेतन्मनसा गृह्णाति तथावि बाहिरकरणेणं वायाए ण पसंसति यथा साधु साध्विति । | कायेणवि नाङ्गुलिस्फोटनादिभिः प्रशंसति । मनसा नास्य नेत्रवक्त्रप्रसादो भवति । अधवा वायाए हेलयति विन्धतीति तदा कारण हस्ते विक्षिपति मनसा नेत्रवक्त्रप्रसादो न भवति आगमेत्ताणं 2 भावाणं जाणणत्ताए आगमेत्ता दंसणं भावाणं दंसणत्ताए आगमेत्ता चरितं णायाणं पावाणं अकरणता । से खलु परलोए अपलिमंथत्ताए चिट्ठति । प्रशस्तमिदानीं नो खलु समणो वा माहणो वा परिभासति सत्तिमिति मण्णति त्रिभिरपि कायवाङ्मनोभिर्निन्दति साधु सुष्ठु वा अङ्गुलिस्फोटनादिभि: प्रशंसति मनसा नेत्रवक्त्रप्रसादेन । 'परलोगविसुद्धि 'त्ति मोक्खं आगमेसिभद्रो देवेसु उववज्जति ॥ 868 ॥ एवं पृष्टो भगवता गोतमेणं - ( mU0 ) तते णं से उदगे पेढालपुत्ते भगवं गोयमं अणाढायमीणे जामेव दिसं पाउब्भूते तामेव दिसं संपहारेत्थ गमणाए । ( सूत्र 869 ) 1. अङ्गुलिस्फोटादिभि: - EGI द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । / 425 / /
Page #447
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 426 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् (cU0)'तते णं से उदए0 जामेव्0|' स्यात् किं कारणं अणाढायमाणो प्रस्थितो, जतो ण जाणामि किं भगवं गोतमेणं भण्णिहिति? ___ (mU0) भगवं च णं उदाहु-आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोयक्खेमपयं । लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नमंसति सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । (सूत्र 870) (cU0) तते णं भगवं गोतमे उदगं एवं वयासी-आउसो उदगा जो खलु तधारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि0 सोच्चा अप्पणो चेव सुहुमा अप्पणो चेव आत्मनि गता आत्मगता सूक्ष्मा अन्तगता, नान्ये । ज्ञायते अनन्यतुल्यं अनुत्तरम् । योगानां क्षेमं निरपायं लभित्ता प्रापित्ता । अधवा 'सूक्ष्मा पडिलेह' त्ति । किं एसो 1426 ॥ 1. आउसंतो-मूले । 2. थाभूत्स्स्-मूले।
Page #448
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 427 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् जाणति छिण्णसंशयः । सो वि ताव तं वंदति जाव प्ज्जुवास्ति|' अर्थतोऽयमादिश्यते । इत्युक्तो भगवं उदगाहवंदियव्वे जाव पज्जुवासियव्वे । गोतमाह-जै एवं जाणसि किं ण वंदसि? ॥ 870 / / इत्युक्तो गौतमेन ततः स उदगः पेढालपुत्तो भगवं गौतमं एवं वदासी - (mU0)तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासि-एतेसिणं भंते ! पदाणं पुव्वि अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं असुयाणं अमुयाणं अविण्णायाणं अणिगूढाणं अव्वोगडाणं अव्वोच्छिण्णाणं अणिसट्ठाणं अणिजूढाणं अणुवधारियाणं एयमटुं णो सद्दहितं णो पत्तियं णो रोइयं, एतेसि णं भंते ! पदाणं एहि जाणयाए सवणयाए बोहीए जाव उवधारियाणं एयमटुं सद्दहामि पत्तियामि रोएमि एवमेयं जहा णं तुब्भे वदह । (सूत्र 871) | तते णं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी-सद्दहाहि णं अज्जो ! पत्तियाहि णं अज्जो ! रोएहि सणं अज्जो ! एवमेयं जहा णं अम्हे वदामो । (सूत्र 872) - 1. अयं पाठो मूले न दृश्यते । 2. अयमपि पाठो मूले न दृश्यते । 3. पेद्धाल्पुत्रो-F। ॥ 427 ॥
Page #449
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 428 ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-इच्छामि णं भंते ! तुब्भं अंतिए चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । (सूत्र 873) तएणं भगवं गोतमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति, तिक्खुत्तो आयाहिणं । पयाहिणं करेत्ता वंदति नमंसति, वंदित्ता नमंसित्ता एवं वदासी-इच्छामि णं भंते ! तुब्भं अंतियं चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तते णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरति त्ति बेमि । (सूत्र 874) ॥ 428 ॥
Page #450
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 429 / / ॥ नालंदइज्जं सम्मत्तं ॥ ॥ समत्ता महज्झयणा ॥ ॥ समत्तो सूयगडबीयसुयखंधो ॥ ॥ समत्तं बीयं सूयगडंगं ॥ (cU0 ) एतेसि णं भंते! पदाणं कतराई जाई एत्थ न सद्दहणदेवुत्ताणि, मदीयपक्षस्य तानीत्यर्थः । अण्णाणता0 एवम णो सद्दहितं । एतेसि णं इयाणि जाणणताए एतमट्ठे सद्दहामि जध सूत्रेति णेयव्वं सव्वमिति ॥ 871॥ ॥872 // ||873 || ||874 // नमः सर्वज्ञदेवाय विगतमोहाय । समाप्तं चेदं चूर्णितः सूत्रकृताभिधानं द्वितीयमङ्गमिति । भद्रं भवतु श्रीजिनशासनाय । सूयगडंगचूर्णि: समाप्ता । (ग्रन्थाग्रं 11,000) ' 1. एत्थ न सद्दहणेदवत्ताणि-G । 2. सर्वविदे वीराय विगतमोहाय - F । 3. 9897 अक्ष, 27-B । द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् । / 429 ॥
Page #451
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 430 ॥ OLL सिरिभद्दबाहुसामिनिम्मियनिज्जुत्तिजुयस्स पुव्वायरियविरइयचुण्णिविभूसियस्सी सूयगडंगसुत्तस्स बीओ सुयक्खंधो समत्तो ॥ 430 ॥
Page #452
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 431 ॥ अथ प्रशस्तिः (शार्दूलविक्रीडीतम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ॥ 1 ॥ (उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव जम्बूप्रभु-श्रीप्रभवप्रमुख्या: / सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ॥ 2 ॥ (वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ॥ 3 ॥ श्रीदानसूरिवरशिष्यमतल्लिका स, श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ॥ 4 ॥ ॥ 431 //
Page #453
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 432 ॥ (शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वर श्रुतयुतः सर्वागमानां गृहम् । तकें तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ॥ 5 ॥ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बढेशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे ॥ 6 ॥ (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-मतिमच्छरण्यः ॥ 7 ॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तप:श्रुतसमर्पणतेजसा सः । पन्न्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥ 8 ॥ सर्वाधिकश्रमणसार्थपतिर्मतीशः, पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः, 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः ॥ 9 ॥ ॥ 432 //
Page #454
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूणिः ॥ 433 ॥ सद्बुद्धिनीरधिविबोधनबद्धकक्षो, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ॥ 10 ॥ कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन-आराधनाट्रस्ट-विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः । समतासागरपन्यासश्रीपद्मविजयपुण्यस्मृती तसमुद्धारपान (71)))) 4H - ॥ 433 // एकसप्ततिः mi yy'm
Page #455
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः श्रुतसमुद्धारक ॥ 434 ॥ | 1) भाणबाइ नानजी गडा, मुंबइ. (प. पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरि म. सा.ना उपदेशथी) शेठ आणंदजी कल्याणजी, अमदावाद. श्री शांतिनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (प. पू. तपसम्राट आचार्यदेव श्रीमद्विजयहिमांशुसूरि म. सा.नी प्रेरणाथी) श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबइ. (प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.सा.नी दिव्यकृपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंदसू. म.सा.नी प्रेरणाथी) 5) श्री लावण्य सोसायटी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (प. पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी) ॥ 434 ॥
Page #456
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 435 ॥ नयनबाला बाबुभाइ सी. जरीवाला हा. चंद्रकुमार, मनीष, कल्पनेश (प. पू. मुनिराजश्री कल्याणबोधि विजयजी म. सा.नी प्रेरणाथी) केशरबेन रतनचंद कोठारी हा. ललितभाइ (प. पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी महाराजानी प्रेरणाथी) श्री श्वेतांबर मूर्तिपूजक तपागच्छीय जैन पौषधशाला ट्रस्ट, दादर, मुंबइ. (प.पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्रीहेमचंद्रसूरीश्वरजी म.सा.नी प्रेरणाथी) 9) श्री मुलुंड श्वेतांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबइ. (प.पू. आचार्यदेव श्रीहेमचंद्रसूरीश्वरजी म. सा.नी प्रेरणाथी) 10) श्री सांताक्रुझ श्वेतां. मूर्ति. तपागच्छ संघ, सांताक्रुझ, मुंबइ. (प.पू. आचार्यदेव श्रीहेमचंद्रसूरि म. सा.नी प्रेरणाथी) 11) श्रीदेवकरण मूलजीभाइ जैन देरासर पेढी, मलाड (वेस्ट), मुंबइ. (प. पू. मुनिराज श्री संयमबोधिवि. म. सा.नी प्रेरणाथी) 12) संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात. ॥ 435 ॥
Page #457
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 436 ॥ (पूज्य साध्वीश्री वसंतप्रभाश्रीजी म., पूज्य साध्वीश्री स्वयंप्रभाश्रीजी म. तथा पू. साध्वीश्री दिव्ययशाश्रीजी म.नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे) 13) बाबु अमीचंद पन्नालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबइ-6. (पू. मुनिराजश्री अक्षयबोधिविजयजी म.सा., पू. मुनिराजश्री महाबोधिविजयजी म.सा. तथा पू. मुनिराजश्री हिरण्यबोधि विजयजी म.सा.नी प्रेरणाथी) | 14) श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबइ. (पू. मुनिराजश्री हेमदर्शन वि.म. तथा पू. मुनिराजश्री रम्यघोष वि.म.नी प्रेरणाथी) | 15) श्री जैन श्वेतांबर मूर्तिपूजक संघ, मंगल पारेखनो खांचो, शाहपुर, अमदावाद. (प. पू. आचार्यदेव श्रीरूचकचंद्रसूरि म.नी प्रेरणाथी) 16) श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, सांघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबइ. (पू. मुनिराजश्री कल्याणबोधिविजयजी म. सा.नी प्रेरणाथी) 17) श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबइ. (पू. मुनिराजश्री अक्षयबोधि वि. म.नी प्रेरणाथी) ॥ 436 ॥
Page #458
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 437 ॥ |18) श्री कल्याणजी सौभागचंदजी जैन पेढी, पिंडवाडा. (सिद्धांतमहोदधि स्व. A. श्रीमद्विजयप्रेमसूरीश्वरजी म. सा.ना संयमनी अनुमोदनार्थे) श्री घाटकोपर जैन श्वेतांबर मूर्तिपूजक संघ, घाटकोपर (वेस्ट), मुंबइ. (वैराग्यदेशनादक्ष पू. A. श्रीहेमचंद्रसूरि म. | सा.नी प्रेरणाथी) श्री आंबावाडी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (पू. मुनिराजश्री कल्याणबोधि विजयजी म.नी प्रेरणाथी) श्री जैन श्वेतांबर मूर्तिपूजक संघ, वासणा, अमदावाद. (पू. आचार्यश्री नररत्नसूरि म.ना संयमजीवननी अनुमोदनार्थे पूज्य तपस्वीरत्न आचार्यश्री हिमांशुसूरीश्वरजी म. सा.नी प्रेरणाथी) 22) श्री प्रेमवर्धक आराधक समिति, धरणिधर देरासर, पालडी, अमदावाद. (पू. गणिवर्य श्रीअक्षयबोधिविजयजी म.नी प्रेरणाथी) 23) श्री महावीर जैन श्वेता. मूर्तिपूजक संघ, शेठ केशवलाल मूळचंद जैन उपाश्रय, पालडी, अमदावाद. (प. पू. आचार्यश्री राजेन्द्रसूरि महाराज सा.नी प्रेरणाथी) ॥ 437 ॥
Page #459
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ / 438 ॥ 24) श्री माटुंगा जैन श्वेतां. मूर्तिपूजक तपगच्छ संघ एन्ड चेरिटीझ, माटुंगा, मुंबई. 25) श्री जीवित महावीरस्वामी जैन संघ, नांदिया (राजस्थान) ( पू. गणिवर्य श्री अक्षयबोधिवि. म.सा. तथा मुनिराज श्री महाबोधिवि. म. सा. नी प्रेरणाथी) 26) श्री विशा ओशवाल तपागच्छ जैन संघ, खंभात. (वैराग्यदेशनादक्ष प. पू. आचार्यदेवश्री हेमचंद्रसूरि म. सा. नी प्रेरणाथी) 27) श्री विमल सोसायटी आराधक जैन संघ, बाणगंगा, वालकेश्वर मुंबई - 400 007. 28) श्री पालिताणा चातुर्मास आराधना समिति (प. पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजयहेमचंद्रसूरीश्वरजी म. सा.ना सं. 2053ना पालिताणा मध्ये चातुर्मास प्रसंगे ज्ञाननिधिमांथी) 29) श्रीसीमंधरजिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी (i), मुंबई (मुनिराज श्री नेत्रानंदविजयजी म. सा. नी प्रेरणाथी) 30) श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेतांबर मूर्तिपूजक संघ, जैननगर, अमदावाद. (प.पू. मुनिराज श्री संयमबोधिविजयजी म. सा.नी प्रेरणाथी) ॥ 438 ॥
Page #460
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 439 ॥ 31) श्रीकृष्णनगर जैन श्वेतांबर मूर्तिपूजक संघ, सैजपुर, अमदावाद. (प.पू.आचार्यदेव श्रीमद्विजयहेमचंद्रसूरीश्वरजी म. सा.ना कृष्णनगर मध्ये संवत 2052ना चातुर्मास निमित्ते प. पू. मुनिराजश्री कल्याणबोधिविजयजी म. सा.नी प्रेरणाथी) 32) श्री बाबुभाइ सी. जरीवाला ट्रस्ट, निझामपुरा, वडोदरा-2. (प. पू. मुनिराजश्री कल्याणबोधिविजयजी म. सा.नी प्रेरणाथी) 33) श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पुना. (प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी म.सा. तथा पू. मुनिराजश्री महाबोधिविजयजी म.सा.नी प्रेरणाथी) 34) श्री शंखेश्वर पार्श्वनाथ जैन श्वेतांबर मंदिर ट्रस्ट, भवानी पेठ, पुना. (पू. मुनिराज श्री अनंतबोधिविजयजी म. सा.नी प्रेरणाथी) 35) श्री रांदेर रोड जैन संघ, सुरत. (पू.पं. श्री अक्षयबोधि विजयजी म. सा.नी प्रेरणाथी) 36) श्री श्वेतांबर मूर्तिपूजक तपागच्छ दादर जैन पौषधशाला ट्रस्ट, आराधना भवन, दादर, मुंबइ. (मुनिराजश्री अपराजितविजयजी म. सा.नी प्रेरणाथी) ॥ 439 ॥
Page #461
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 440 ॥ 37) श्री जवाहरनगर जैन श्वेता. मूर्ति. संघ, गोरेगाव, मुंबइ. (पू. A. श्री राजेन्द्रसूरि म. सा.नी प्रेरणाथी) 38) श्री कन्याशाळा जैन उपाश्रय, खंभात. (प.पू. सा. श्री रंजनश्रीजी म. सा., पू. प्र. सा. श्री इंद्र श्रीजी म. सा.ना संयमजीवननी अनुमोदनार्थे प. पू. सा. श्री विनयप्रभाश्रीजी म. सा., प. पू. सा.श्री वसंतप्रभाश्रीजी म. सा. तथा प.पू. साध्वीजी श्री स्वयंप्रभाश्रीजी म. सा.नी प्रेरणाथी) |39) श्री माटुंगा जैन श्वेतांबर मूर्तिपूजक तपागच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबइ. (प. पू. पंन्यासप्रवर श्री जयसुंदरविजयजी म. सा.नी प्रेरणाथी) 40) श्री शंखेश्वर पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, 60 फुट रोड, घाटकोपर (ईस्ट) (पू. पं. श्री वरबोधिविजयजी गणिवर्यनी प्रेरणाथी) 41) श्री आदिनाथ श्वेतांबर मूर्तिपूजक जैन संघ, नवसारी. (प.pU.A. श्री गुणरत्नसूरि म.ना शिष्य पू. पंन्यासजी श्री पुण्यरत्नविजयजी गणिवर्य तथा पू.पं. यशोरत्नविजयजी गणिवर्यनी प्रेरणाथी) 42) श्री कोइम्बतुर जैन श्वेतांबर मूर्तिपूजक संघ, कोइम्बतुर. ॥ 440 ॥
Page #462
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 441 ॥ 43 ) श्री पंकज सोसायटी जैन संघ ट्रस्ट, पालडी, अमदावाद. (प. पू. A. श्री भुवनभानुसूरि म. सा.नी गुरुमूर्ति प्रतिष्ठा प्रसंगे थयेल आचार्य - पंन्यास-गणि पदारोहण, दीक्षा वगेरे निमित्ते थयेल ज्ञाननिधिमांथी.) 44) श्री महावीरस्वामी जैन श्वेतांबर मूर्तिपूजक देरासर, पावापुरी, खेतवाडी, मुंबई. ( पू. मुनिराज श्री राजपालविजयजी म.सा. तथा पू.पं. श्री अक्षयबोधिवि. म. सा.नी प्रेरणाथी) 45) जगद्गुरु श्री हीरसूरीश्वरजी श्वेताम्बर मूर्तिपूजक जैन संघ ट्रस्ट, मलाड (पूर्व), मुंबई. 46) श्री पार्श्वनाथ श्वेतां मूर्तिपूजक जैन संघ, सांघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई. ( प. पू. मुनिराज श्री कल्याणबोधिविजयजी म. सा. नी संघमां थयेल गणि पदवीनी अनुमोदनार्थे) 47) श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेतां मूर्तिपूजक संघ, जैननगर, अमदावाद ( पू. मुनिराज श्री सत्यसुंदर वि. म. सा.नी प्रेरणाथी) 48) रतनबेन वेलजी गाला परिवार, मुलुंड, मुंबई. (प्रेरक-पू. मुनिराज श्री रत्नबोधिविजयजी म. सा. ) 49) श्री मरीन ड्राइव जैन आराधक ट्रस्ट, मुंबई. 50) श्री सहस्रफणा पार्श्वनाथ जैन देरासर उपाश्रय ट्रस्ट, बाबुलनाथ, मुंबई. (प्रेरक-मुनिराज श्री सत्त्वभूषणविजयजी म. ) ॥ 441 ॥
Page #463
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ 442 ॥ |51) श्री गोवालीया टेंक जैन संघ मुंबइ. (प्रेरक : पू. गणिवर्यश्री कल्याणबोधि विजयजी म.सा.) 52) श्री विमलनाथ जैन देरासर आराधक संघ, बाणगंगा, मुंबइ. 53) श्री वाडिलाल साराभाइ देरासर ट्रस्ट प्रार्थना समाज, मुंबई (प्रेरक : मुनिराजश्री राजपालविजयजी तथा पंन्यास श्रीअक्षयबोधिविजयजी गणिवर.) 54) श्री प्रिन्सेस स्ट्रीट, लुहारचाल जैन संघ. (प्रेरकः पू. गणिवर्यश्री कल्याणबोधि विजयजी म.सा.) | 55) श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदिवली (ईस्ट), मुंबई. (प्रेरक-मुनिराजश्री राजपालविजयजी तथा पं.श्री अक्षयबोधिविजयजी गणिवर) 56) सा. श्री सूर्ययशाश्रीजी तथा सा. श्री सुशीलयशाश्रीजीना पार्ला (I) कृष्णकुंजमां थयेल चोमासानी आवकमांथी. |57) श्री प्रेमवर्धक देवास श्वे. मूर्तिपूजक जैन संघ, देवास, अमदावाद (प्रेरक-पू.आचार्यश्री हेमचंद्रसूरिजी म.सा. तथा पू. मुनिराजश्री कल्याणबोधिविजयजी म.) |58) श्री पार्श्वनाथ जैन संघ, समारोड, वडोदरा (प्रेरक-पंन्यासप्रवर श्री कल्याणबोधि विजयजी गणिवर्य) 59) श्री मुनिसुव्रतस्वामी जैन देरासर ट्रस्ट-कोल्हापुर (प्रेरक-पू.मुनिराजश्री प्रेमसुंदरविजयजी म.) ॥ 442 ॥
Page #464
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 443 ॥ 60) श्री धर्मनाथ पो. हे. जैननगर श्वे. मू. पू. संघ, अमदावाद (प्रेरक - प. पू. पंन्यासप्रवर श्री पुण्यरत्नविजयजी गणि) 61) श्री दिपक जयोति जैन संघ, कालाचोकी, परेल, मुंबई (प्रेरक - पू.पं. श्री भुवनसुंदरविजयजी गणिवर्य तथा पू.पं. श्री गुणसुंदरविजयजी गणिवर्य) 62) श्री पद्ममणि जैन श्वेतांबर तीर्थ पेढी - पाबल, पुना (प. पू. पंन्यासजी श्री कल्याणबोधिविजयजी गणिनी वर्धमान तपनी सो ओळीनी अनुमोदनार्थे प. पू. पंन्यास श्रीविश्वकल्याणविजयजी गणिवर्यनी प्रेरणाथी) 63) OMkArasUrIzvarajI आराधना भुवन - सुरत (प्रेरक-A. गुणरत्नसूरि म. ना शिष्य मुनिराजश्री जिनेशरत्नविजयजी म.) |64) श्री गोडी पार्श्वनाथ जैन श्वेतांबर मूर्तिपूजक संघ, नायडु कोलोनी, घाटकोपर(ईस्ट), मुंबई. | 65) श्री आदीश्वर श्वेतांबर मूर्तिपूजक संघ, गोरेगाव-मुंबइ. 66) श्री आदीश्वर श्वेतांबर ट्रस्ट, सालेम(प्रेरक-प.पू. गच्छाधिपति A.zrI जयघोषसूरीश्वरजी म.सा.) 67) श्री गोवालिया टेंक जैन संघ, मुंबई. 68) श्री विलेपार्ला श्वे. मू.पू. जैन संघ एन्ड चेरीटीझ, विलेपार्ला (पूर्व), मुंबई. 69) श्री नेनसी कोलोनी जैन श्वे. मू. पू. संघ, बोरीवली (वेस्ट), मुंबई. ॥ 443 ॥
Page #465
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ 444 ॥ 70) मातुश्री रतनबेन नरसी मोनजी सावला परिवार (पू. पं. श्री कल्याणबोधिविजयजीना शिष्य मुनिराज श्री भक्तिवर्धनविजयजी म. सा. तथा पू. साध्वीजी श्री जयशीलाश्रीजी म. ना संसारी सुपुत्र राजननी पुण्यस्मृति निमित्ते ह : सुपुत्रो नवीनभाइ, चुनीलाल, दिलीप, हितेश) 71) श्री सीमंधर जिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी (i.) मुंबई ( प. पू. पंन्यासप्रवर श्री कल्याणबोधिविजयजी म. सा.नी प्रेरणाथी) 72) श्री धर्मवर्धक श्वे. मू. पू. जैन संघ, कार्टर रोड नं. 1, बोरीवली (प. पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्री विजयहेमचंद्रसूरीश्वरजी म.सा. तथा पंन्यासप्रवर श्री कल्याणबोधि विजयजी गणिवर्यनी प्रेरणाथी) 73) श्री उमरा जैन संघनी श्राविकाओ (ज्ञाननिधिमांथी) (प्रेरक : प.पू. मुनिराज श्री जिनेशरत्नविजयजी म.सा.) 74) श्री केशरिया आदिनाथ जैन संघ, झाडोली, राज. (प्रेरक : प.पू. मु. श्री मेरूचंद्र वि. म. तथा पं. श्री हिरण्यबोधि वि. ग.) 75) श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदीवली, मुंबई (प्रेरक : प.पू. मुनिराज श्री हेमदर्शनवि. म. ) 76) श्री जैन श्वे. मू. सुधाराखाता पेढी, महेसाणा. / / 444 ॥
Page #466
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 445 ॥ 77) श्री विक्रोली संभवनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, विक्रोली (I), मुंबईनी आराधक बहेनो तरफथी (ज्ञाननिधिमाथी) 78) श्री के.पी. संघवी चेरीटेबल ट्रस्ट, सुरत, मुंबई. (प्रेरक . प.पू. वैराग्यदेशनादक्ष आचार्य भ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी म.सा, तथा पंन्यासप्रवर श्री कल्याणबोधि विजयजी गणिवर्य) 79) शाह जेसिंगलाल मोहनलाल आसेडावालाना स्मरणार्थे ह. प्रकाशचंद्र जे. शाह (आफिकावाळा) (प्रेरक : पं. कल्याणबोधि वि. गणिवर) 80) शेठ कनैयालाल भेरमलजी चेरीटेबल ट्रस्ट, चंदनबाळा, वालकेश्वर, मुंबई. 81) श्री नवा डीसा श्वे.मू.पू. जैन संघ (बनासकांठा) श्री पालनपुर जैन मित्र मंडळ संघ, बनासकांठा (प्रेरक - पृ. पंन्यासप्रवर कल्याणबोधि विजयजी गणिवर्य.) 83) श्री उंझा जैन महाजन (प्रेरक-पू. पंन्यासप्रवर श्री अपराजितविजयजी गणिवर्य तथा पू. मुनिराज श्री हेमदर्शनवि. म.) 84) श्री सीमंधर जैन देरासर, एमरल्ड एपार्टमेन्ट, अंधेरी (पूर्व), मुंबई. (प्रेरक - पू.सा. श्री स्वयंप्रभाश्रीजीना शिष्या पू.सा. श्री तत्त्वप्रज्ञाश्रीजी आदि) | 85) श्री बापुनगर श्वे. मू. जैन संघ, अमदावाद. ॥ 445 ॥
Page #467
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 446 ॥ 90) K 86) श्री शेफाली जैन संघ, अमदावाद. शान्ताबेन मणिलाल घेलाभाई परीख उपाश्रय, साबरमती, अमदावाद. (प्रेरक- सा. श्री सुवर्णप्रभाश्रीजी म. तथा सा.श्री रत्नत्रयाश्रीजी म.) श्री आडेसर विशा श्रीमाळी जैन देरावासी संघ (प्रेरक - A. श्री कलाप्रभसूरीश्वरजी म.सा.) 89) श्रीमद् यशोविजयजी जैन संस्कृत पाठशाला एवं श्री श्रेयस्कर मंडल, महेसाणा. श्री तपागच्छ सागरगच्छ आणंदजी कल्याणजी पेढी, विरमगाम (प्रेरक : A. श्री कल्याणबोधिसूरीश्वरजी म.) 91) श्री महावीर श्वे. मूर्तिपूजक जैन संघ, विजयनगर, नारणपुरा, अमदावाद 92) श्री सीमंधरस्वामि जैन संघ, अंधेरी (पूर्व) (प्रेरक : सा. श्री स्वयंप्रभाश्रीजी म.) श्री चकाला श्वेताम्बर मूर्तिपूजक जैन संघ (प्रेरक : A. श्री कल्याणबोधिसूरीश्वरजी म.) श्री अठवालाईन्स श्वेताम्बर मूर्तिपूजक जैन संघ तथा श्री फूलचन्द कल्याणचंद झवेरी ट्रस्ट, सुरत |95) श्री जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ-संस्थान, ब्यावर (राजस्थान) (प्रेरक : A. श्री पुण्यरत्नसूरीश्वरजी म.सा.) 96) पालनपुरनिवासी मंजूलाबेन रसिकलाल शेठ (हाल मुंबई). (प्रेरक : A. श्री कल्याणबोधिसूरीश्वरजी म.) ॥ 446 ॥
Page #468
--------------------------------------------------------------------------
________________ |97) श्री शंखेश्वर पार्श्वनाथ श्वे.मू.जैन संघ, पद्मावती एपार्टमेन्ट, नालासोपारा (I). (प्रेरक - प.pU.A. श्री हेमचंद्रसूरीश्वरजी म.सा.) shriisuutrkRtaaii| |98) श्री ऋषभ प्रकाशभाई गाला, सांघाणी एस्टेट, घाटकोपर (वे.), (प्रेरक : प.pU.A. श्री हेमचंद्रसूरीश्वरजी म.सा.) श्री शंखेश्वर पार्श्वनाथ आराधक ट्रस्ट, पुखराज रायचंद आराधना भवन, साबरमती (प.पू. व्याख्यानवाचस्पति A.de. श्रीमद्विजय रामचन्द्रसूरीश्वरजी म.सा.ना उपकारोनी स्मृतिमा) 100) श्री कुंदनपुर जैन संघ, कुंदनपुर - राजस्थान, ह. श्री शांतिलालजी मुथा. चूर्णि: ॥ 447 ॥ 447 //
Page #469
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 448 ॥ पद्य प्राचीनश्रुतसमुद्धारपद्ममालायां प्रकाशिता ग्रन्थाः प्रकाशक : श्री जिनशासन आराधना ट्रस्ट ग्रन्थ मूलकर्ता टीकाकार अङ्गचूलिका (भाग-1) पूर्वाचार्य pU.A. कल्याणबोधिसूरि अङ्गचूलिका (भाग-2) पूर्वाचार्य pU.A. कल्याणबोधिसूरि अध्यात्मकल्पद्रुमः श्री मुनिसुंदरसूरि उपा. धनविजयगणि, उपा. रत्नचंद्रगणि 147 अध्यात्मसारः महो. यशोविजयजी गणि पू. गंभीर विजयजी अनुयोगद्वारसूत्रम् (भाग-1) स्थविर भगवन्त चूर्णि-पू. जिनदासगणिमहत्तर, टीका-pU.A. हरिभद्रसूरि, मलधारि हेमचन्द्रसूरि अनुयोगद्वारसूत्रम् (भाग-2) स्थविर भगवन्त चूर्णि-पू. जिनदासगणिमहत्तर, टीका-pU.A. हरिभद्रसूरि, मलधारि हेमचन्द्रसूरिस्ट ।138 | अनेकान्तव्यवस्थाप्रकरणम् महो. यशोविजयजी गणि
Page #470
--------------------------------------------------------------------------
________________ क्रम पद्म मूलकर्ता श्रीसूत्रकृताङ्ग टीकाकार pU.A, अभयदेवसूरीश्वरजी चूर्णिः ॥ 449 ॥ 156 pU.A. जिनचंद्रसूरि 129 ग्रन्थ अन्तकृद्दशाङ्गम्-अनुत्तरोप श्री सुधर्मस्वामी पातिकदशाङ्गम्-विपाकसूत्रम् अष्टकप्रकरणम् श्री हरिभद्रसूरि म. अष्टसहस्रीतात्पर्यविवरणम् महो. यशोविजय म. आचाराङ्गदीपिका भाग-1 श्री सुधर्मस्वामी आचाराङ्गसूत्रम् (प्रथमः श्रुतस्कन्धः)| श्री सुधर्मस्वामी आचाराङ्गसूत्रम् (द्वितीयश्रुतस्कन्धः) श्री सुधर्मस्वामी आवश्यकनियुक्ति: भाग-1 श्री भद्रबाहुस्वामी आवश्यकनियुक्ति: भाग-2 श्री भद्रबाहुस्वामी आवश्यकनियुक्ति: भाग-3 श्री भद्रबाहुस्वामी आवश्यकनियुक्ति: भाग-4 श्री भद्रबाहुस्वामी आवश्यकनियुक्तिदीपिका भाग-1 श्री भद्रबाहुस्वामी pU.A, अजितदेवसूरीश्वरजी पू. शीलाङ्काचार्य पू. शीलाङ्काचार्य pU.A. हरिभद्रसूरीश्वरजी pU.A. हरिभद्रसूरीश्वरजी pR.A. हरिभद्रसूरीश्वरजी pU.A. हरिभद्रसूरीश्वरजी pU.A. माणिक्यशेखरसूरि ॥ 449 ॥
Page #471
--------------------------------------------------------------------------
________________ पा श्रीसूत्रकृताङ्ग चूर्णि: ॥ 450 ॥ ग्रन्थ मूलकर्ता आवश्यकनियुक्तिदीपिका भाग-2 | श्री भद्रबाहुस्वामी आवश्यकनियुक्तिदीपिका भाग-3 श्री भद्रबाहुस्वामी आवश्यकसूत्रम् (भाग-1) श्री सुधर्मस्वामी आवश्यकसूत्रम् (भाग-2) श्री सुधर्मस्वामी आवश्यकसूत्रम् (भाग-3) श्री सुधर्मस्वामी उत्तराध्ययनसूत्रम् भाग-1 स्थविर भगवन्त उत्तराध्ययनसूत्रम् भाग-1 स्थविर भगवन्त उत्तराध्ययनसूत्रम् भाग-2 स्थविर भगवन्त उत्तराध्ययनसूत्रम् भाग-2 स्थविर भगवन्त उत्तराध्ययनसूत्रम् भाग-3 स्थविर भगवन्त उत्तराध्ययनसूत्रम् भाग-3 स्थविर भगवन्त उपदेशपदमहाग्रन्थ: भाग-1 श्री हरिभद्रसूरि टीकाकार pU.A. माणिक्यशेखरसूरि pU.A. माणिक्यशेखरसूरि pU.A. मलयगिरिजी pU.A. मलयगिरिजी । pU.A. मलयगिरिजी पू. भावविजयजी वादिवेताल शान्तिसूरीश्वरजी पू. भावविजयजी वादिवेताल शान्तिसूरीश्वरजी पू. भावविजयजी वादिवेताल शान्तिसूरीश्वरजी pR.A. मुनिचंद्रसूरि ॥ 450 ॥
Page #472
--------------------------------------------------------------------------
________________ क्रम पद्म ग्रन्थ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 451 ॥ 142 मूलकर्ता श्री हरिभद्रसूरि श्री धर्मदासगणि महो. यशोविजय म. श्री सोमधर्मगणि मुनिश्री जयघोष-धर्मानंदहेमचंद्रविजयजी टीकाकार pU.A. मुनिचंद्रसूरि पू. सिद्धर्षिगणि स्वोपज्ञ ंम्म् सं. मुनि रत्नबोधिविजयजी उपदेशपदमहाग्रन्थः भाग-2 उपदेशमाला उपदेशरहस्यम् उपदेशसप्ततिका उपशमनाकरण भाग-2, क्षपकश्रेणिअर्थाधिकारः पश्चिमस्कन्धार्थाधिकारश्च उपासकदशाङ्गसूत्रम् ऋषिभाषितसूत्रम् भाग-1 ऋषिभाषितसूत्रम् भाग-2 ओघनियुक्तिः औपपातिकसूत्रम् श्री सुधर्मस्वामी प्रत्येकबुद्ध महर्षिओ प्रत्येकबुद्ध महर्षिओ श्री भद्रबाहुस्वामी स्थविर भगवन्त pU.A. अभयदेवसूरीश्वरजी pU.A. कल्याणबोधिसूरि pU.A. कल्याणबोधिसूरि पू. द्रोणाचार्यजी pU.A. अभयदेवसूरीश्वरजी ॥ 451 ॥
Page #473
--------------------------------------------------------------------------
________________ पद्य ग्रन्थ श्रीसूत्रकृताङ्ग चूर्णिः टीकाकार उपा. विनयविजयजी पू. क्षमाकल्याणगणि ॥ 452 ॥ 34 | कल्पसूत्रम् गौतमीयकाव्यम् चंद्रकेवलिचरित्रम् चंद्रप्रज्ञप्तिः (भाग-1) चंद्रप्रज्ञप्ति: (भाग-2) जम्बूद्वीपप्रज्ञप्तिः भाग-1 जम्बूद्वीपप्रज्ञप्तिः भाग-2 जम्बूद्वीपसङ्ग्रहणी + संसारदावानलस्तुतिः जम्बूस्वामी चरित्रम् जयानंदकेवलीचरित्रम् जीवाजीवाभिगमसूत्रम् भाग-1 मूलकर्ता श्री भद्रबाहुस्वामी श्री रूपचन्द्रगणि श्री सिद्धर्षि स्थविर भगवंत स्थविर भगवंत स्थविर भगवन्त स्थविर भगवन्त श्री हरिभद्रसूरि म. पू. मलयगिरिजी पू. मलयगिरिजी महो. शान्तिचंद्रजी महो. शान्तिचंद्रजी pU.A. प्रभानन्दसूरि म., pA.A. ज्ञानविमलसूरि म. श्री जयशेखरसूरि म. श्री पद्मविजयगणि श्री सुधर्मस्वामी s ॥ 452 ॥ pU.A. अभयदेवसूरीश्वरजी
Page #474
--------------------------------------------------------------------------
________________ मूलकता श्रीसूत्रकृताङ्ग चूणिः ॥ 453 ॥ 123 क्रम । पद्म ग्रन्थ 52 । 4 | जीवाजीवाभिगमसूत्रम् भाग-2 6 ज्ञाताधर्मकथाङ्गसूत्रम् तत्त्वार्थसूत्रम् 118 तत्त्वार्थसूत्रम् (प्रथमोऽध्यायः) दशवैकालिकसूत्रम् दशवैकालिकसूत्रम् द्वात्रिंशत् द्वात्रिंशिका (पूर्वार्ध:) द्वात्रिंशत् द्वात्रिंशिका (उत्तरार्ध:) धर्मबिन्दुप्रकरणम् 127 | धर्मसङ्ग्रह: भाग-1 धर्मसङ्ग्रह भाग-2 153 | धर्मसङ्ग्रहणिः श्री सुधर्मस्वामी श्री सुधर्मस्वामी श्री उमास्वाति म. श्री उमास्वाति म. श्री शय्यंभवसूरीश्वरजी श्री शय्यंभवसूरीश्वरजी महो. यशोविजयजी महो. यशोविजयजी श्री हरिभद्रसूरि म. उपा. मानविजय म. उपा. मानविजय म. श्री हरिभद्रसूरि टीकाकार pU.A. अभयदेवसूरीश्वरजी pU.A. अभयदेवसूरीश्वरजी pU.A. हरिभद्रसूरि म. महो. यशोविजय म. pU.A. हीरभद्रसूरीश्वरजी उपा. समयसुंदरगणि महो. यशोविजयजी म. महो. यशोविजयजी म. pU.A. मुनिचन्द्रसूरि म. स्वोपज्ञ स्वोपज्ञ pU.A. मलयगिरिजी 128 / 453 ॥
Page #475
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 454 ॥ टीकाकार pU.A. मलयगिरिजी चू.पू. जिनदासगणि, TI.पू. हरिभद्रसूरि सं.पू. तत्त्वानंद वि.म. सं.पू. तत्त्वानंद वि.म. ग्रन्थ नन्दीसूत्रम् नन्दीसूत्रम् (चूर्णि:) नन्दीसूत्रम् (मूलम्) नमस्कारस्वाध्यायः (प्राकृत) नमस्कारस्वाध्याय: (संस्कृत) नयरहस्यम् मार्गपरिशुद्धिः नयोपदेशः निरयावलिका नेमिनिर्वाणः न्यायप्रवेशः न्यायालोकः पंचवस्तुकप्रकरणम् मूलकर्ता श्री देववाचकगणि श्री देववाचकगणि श्री देववाचकगणि पूर्वाचार्यो पूर्वाचार्यो महो. यशोविजय म. महो. यशोविजय म. स्थविर भगवन्त कवि वाग्भट्ट बौद्धाचार्य दिङ्नाग महो. यशोविजयजी म. श्री हरिभद्रसूरि स्वोपज्ञ पू. चन्द्रसूरीश्वरजी सं. काशीनाथ शर्मा, शिवदत्त शर्मा pU.A. हरिभद्रसूरीश्वरजी म. ॥ 454 ॥ स्वोपज्ञ
Page #476
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णि: / / 455 / / क्रम पद्म ग्रन्थ 76 162 पउमचरियं ( भाग - 1 ) 163 77 पउमचरियं (भाग-2) 78 164 पउमचरियं (भाग-3) 79 68 पञ्चनिर्ग्रन्थी+प्रज्ञापनातृतीयपदसङ्ग्रहणी श्री अभयदेवसूरि 80 पञ्चसङ्ग्रहः ( भाग - 1 ) श्री चन्द्रमहर्षि 81 पञ्चसङ्ग्रहः (भाग - 2) श्री चन्द्रमहर्षि 82 83 84 85 33 86 8 87 45 165 166 126 139 5 पञ्चाशकप्रकरणम् परिणाममाला पिण्डनिर्युक्तिः प्रकीर्णकसूत्राणि मूलकर्ता प्रज्ञापनासूत्रम् भाग - 1 प्रज्ञापनासूत्रम् भाग - 1 श्री विमलसूरि श्री विमलसूरि श्री विमलसूरि श्री हरिभद्रसूरि म. श्री सिद्धर्षिगणि श्री भद्रबाहु पूर्वाचार्यो श्री श्यामाचार्य श्री श्यामाचार्य टीकाकार I॥ पू. A. अभयदेवसूरि स्वोपज्ञ, पू. A. मलयगिरिजी स्वोपज्ञ, पू. A. मलयगिरिजी पू. A. अभयदेवसूरि म. पू. A. मलयगिरिजी पू. A. मलयगिरिजी पू. A. हरिभद्रसूरि - ॥ 455 / /
Page #477
--------------------------------------------------------------------------
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ 456 ॥ 122 | पद्म ग्रन्थ प्रज्ञापनासूत्रम् भाग-2 46 - प्रज्ञापनासूत्रम् भाग-2 136 प्रतिमाशतकम् प्रमाणमीमांसा प्रव्रज्याविधानकुलकम् प्रशमरतिप्रकरणम् 51 प्रश्नव्याकरणम् प्रश्नव्याकरणसूत्रम् भवभावना भाग-1 भवभावना भाग-2 महावीरचरियम् 101 योगशास्त्रम् भाग-1 102 योगशास्त्रम् भाग-2 155 मूलकर्ता टीकाकार श्री श्यामाचार्य pU.A. मलयगिरिजी श्री श्यामाचार्य pU.A. हरिभद्रसूरि महो. यशोविजय म. स्वोपज्ञ कलिकालसर्वज्ञ हेमचन्द्रसूरीश्वरजी । स्वोपज्ञ पूर्वाचार्य pU.A. प्रद्युम्नसूरि श्री उमास्वाति म. pU.A. हरिभद्रसूरि म. श्री सुधर्मस्वामी pU.A. ज्ञानविमलसूरि श्री सुधर्मस्वामी pU.A. अभयदेवसूरीश्वरजी मलधारि हेमचन्द्रसूरि मलधारि हेमचन्द्रसूरि श्री नेमिचन्द्रसूरि कलिकालसर्वज्ञ हेमचंद्रसूरीश्वरजी । कलिकालसर्वज्ञ हेमचंद्रसूरीश्वरजी कलिकालसर्वज्ञ हेमचंद्रसूरीश्वरजी । कलिकालसर्वज्ञ हेमचंद्रसूरीश्वरजी 134 135 158 ॥ 456 //
Page #478
--------------------------------------------------------------------------
________________ पदा श्रीसूत्रकृताङ्ग चूर्णिः ॥ 457 ॥ ग्रन्थ । 103 | योगशास्त्रम् भाग-3 । 17 | राजप्रश्नीयसूत्रम् ललितविस्तरा-हिंसाष्टकम् लोकप्रकाशः भाग-1 लोकप्रकाश: भाग-2 लोकप्रकाशः भाग-3 लोकप्रकाशः भाग-4 वर्गचूलिका व्याख्याप्रज्ञप्तिसूत्रम् भाग-1 व्याख्याप्रज्ञप्तिसूत्रम् भाग-2 व्याख्याप्रज्ञप्तिसूत्रम् भाग-3 शांतसुधारस: श्रावकधर्मविधिप्रकरणम् मूलकर्ता टीकाकार कलिकालसर्वज्ञ हेमचंद्रसूरीश्वरजी । कलिकालसर्वज्ञ हेमचंद्रसूरीश्वरजी स्थविर भगवन्त pU.A. मलयगिरिजी श्री हरिभद्रसूरि म. उपा. विनयविजयजी उपा. विनयविजयजी उपा. विनयविजयजी उपा. विनयविजयजी पूर्वाचार्य pU.A. कल्याणबोधिसूरि सुधर्मस्वामी pU.A. अभयदेवसूरीश्वरजी सुधर्मस्वामी pU.A. अभयदेवसूरीश्वरजी सुधर्मस्वामी pU.A. अभयदेवसूरीश्वरजी श्री विनयविजयजी पू. गंभीरविजयजी श्री हरिभद्रसूरि म. pU.A. मानदेवसूरि म. ॥ 457 ॥
Page #479
--------------------------------------------------------------------------
________________ क्रम टीकाकार pU.A. यशोभद्रसूरि म., महो. यशोविजय म. श्रीसूत्रकृताङ्ग चूर्णिः ॥ 458 ॥ ग्रन्थ मूलकर्ता 120 षोडशकप्रकरणम् श्री हरिभद्रसूरि म. सप्ततिकाभाष्यम् श्री अभयदेवसूरि म. समराइच्चकहा (भाग-1) श्री हरिभद्रसूरि म. समराइच्चकहा (भाग-2) श्री हरिभद्रसूरि म. समवायाङ्गसूत्रम् श्री सुधर्मस्वामी सम्यक्त्वसप्ततिः श्री हरिभद्रसूरि म. सामाचारी-आराधकविराधकचतुर्भङ्गी । महो. यशोविजय म, सिद्धप्राभृतम् पूर्वाचार्य सूत्रकृताङ्गचूर्णिः श्री सुधर्मस्वामी pU.A. अभयदेवसूरीश्वरजी पू. संघतिलकाचार्य म. सूत्रकृताङ्गदीपिका (भाग-1) सूत्रकृताङ्गदीपिका (भाग-2) । 39 | सूत्रकृताङ्गदीपिका (भाग-2) श्री सुधर्मस्वामी श्री सुधर्मस्वामी श्री सुधर्मस्वामी नियुक्तिः - श्रीभद्रबाहुस्वामिनः, चूर्णिकारः - पूर्वाचार्यः पू. साधुरङ्गगणि पू. साधुरङ्गगणि पू. हर्षकुलगणि । ॥ 458 ॥
Page #480
--------------------------------------------------------------------------
________________ पद्य श्रीसूत्रकृताङ्ग चूर्णिः ॥ 459 ॥ ग्रन्थ 61 | सूत्रकृताङ्गम् (भाग-1) सूत्रकृताङ्गम् (भाग-2) सूर्यप्रज्ञप्तिः सेनप्रश्न: | स्थानाङ्गदीपिका (भाग-1) स्थानाङ्गसूत्रम् भाग-1 स्थानाङ्गसूत्रम् भाग-2 | स्थानाङ्गसूत्रम् भाग-3 हारिभद्रीयावश्यकवृत्तिटिप्पनकम् 154 हीरप्रश्न: हेमप्रकाशमहाव्याकरणम् भाग-1 105 हेमप्रकाशमहाव्याकरणम् भाग-2 मूलकर्ता श्री सुधर्मस्वामी श्री सुधर्मस्वामी स्थविर भगवन्त श्री सेनसूरि म. श्री सुधर्मस्वामी श्री सुधर्मस्वामी श्री सुधर्मस्वामी श्री सुधर्मस्वामी श्री मलयगिरिजी श्री हीरसूरि म. उपा. विनयविजयजी उपा. विनयविजयजी टीकाकार पू. शीलाङ्काचार्य पू. शीलाङ्काचार्य pU.A. मलयगिरिजी सङ्कलन-पं.शुभविजयगणि म. पू. नगर्षिगणि pU.A. अभयदेवसूरीश्वरजी pU.A. अभयदेवसूरीश्वरजी pU.A. अभयदेवसूरीश्वरजी सङ्कलन-पू.कीर्तिविजयगणि म. उपा. विनयविजयजी म. उपा. विनयविजयजी म. ॥ 459 ॥