________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३३९ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
च कीडं घातयामीति । किं भणध? तुब्भंपि एवं रोचति जधा असंचिंतेंतो कम्मबन्धो णत्थि? इत्यत्र ब्रूमः
(मू० ) उडे अहे य तिरियं दिसासु, विण्णाय लिंगं तस-थावराणं ।
भूयाभिसंकाए दुगुंछमाणे, वदे करेज्जा व कुओ विहऽत्थी ॥३१॥ (सूत्र ८१८) (चू०) उड्डमधे य जंति चत्तारिवि दिसाओ गहिताओ। पण्णवगं पडुच्च । विविधं विशिष्टं वा ज्ञात्वा विज्ञाय । लीनमर्थं गमयतीति लिङ्गं । वसन्तीति त्रसाः । तिष्ठन्तीति स्थावराः । तेस तसथावरेस् । किं च लिङ्गमेषां? | उच्यते-उवयोगो लिङ्गं लक्षणमित्यर्थः, आह हि-'निमित्तं हेतुरपदेशः० ।' ( ) यथा अग्नावौष्ण्यं सांसिद्धिकलिङ्गमेवमात्मनां त्रसानां स्थावराणां च सांसिद्धिकलिङ्गं येन ज्ञायते आत्मनाऽऽत्मेति । स चोपयोगः स्पर्शादिष्विन्द्रियेषु सुखदुःखोपलब्धिरित्यर्थः । तच्च सर्वप्राणभृतां समानं लिङ्ग, सुखं प्रियमप्रियं दुःखम् । तदेवं अत्ताणुमाणेणं 'भूताभिसंकाए( इ )दुगुंछमाणे' कता भूताई संकंति तसथावराइं दुक्खातो । तं च दुक्खं सव्वो
BAI॥३३९ ॥
| १. उड्ढे अहे य तिरिय-मूले । २. तसथावराणं-मूले।