________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३४०॥
द्वितीयश्रुतस्कन्धे
षष्ठ| मध्ययनम्
दुगुंछति । तस्मादुद्विजत इत्यर्थः । एवं जाणमाणे वदेज्ज मारेंतो मुच्चति । दोसो णत्थि । करेज्ज वा णिस्संको प्रमादं । अण्णाणेण दोसो णत्थि । कुत एतद् वक्तुं कर्तुं वा इह प्रवचनेऽस्ति ? ॥३१॥ किञ्च
(मू०) पुरिसे त्ति विण्णत्ति ण एवमस्थि, अणारिए से पुरिसे तहा हु।
__ को संभवो ? पिन्नगपिंडियाए, वाया वि एसा वुड्या असच्चा ॥३२॥(सूत्र ८१९) (चू०) पुरिसेत्ति विन्नात्तु० ।' जं वा भणसि पुरिसोऽयमिति कृत्वा पिण्णागपिंडी अलाउअं वा कुमारगति काउं अकुशलचित्तो विधमाणो अदोसो विज्ञानो विण्णुत्ति, एतं जधा हिंसकत्वे चिन्तिज्जमाणं ण युज्जति, अणारिओ वा से पुरिसो भण्णति, अलाउअं वा कुमारबुद्धिए विण्णित्तु, अज्ञानेन अस्य द्रोहः संपद्यते, एवमज्ञानेन चैव पुरिसं| पिण्णागपिंडबुद्धीए कुमारगं वा अलाउयबुद्धीए विवातेतो किंच ण बज्झिस्सति । किंच-'को संभवो?' पिण्णागट्ठताए
॥३४०॥
३. विण्णत्ति-मूले।